________________
प्रकाश ]
वरि श्रागा सदव्यमणंतपदेसियं सव्वगयं श्रोगाहणलक्खणं । ( धव. पु. ३, पृ. ३); ग्रोगाहणलक्खणं आयासदव्वं । ( धव. पु. १५, पृ. ३३) । १२. जीवादीनां पदार्थानामवगाहनलक्षणम् । यत् तदाकाशमस्पर्शममूर्तं व्यापि निष्क्रियम् । (म. पु. २४-३८; जम्बूस्वा. ३ - ३८ ) । १३. श्राकाशमनन्तप्रदेशाध्यासितं सर्वेषामवकाशदानसामर्थ्यपेतम् । (भ. प्रा. विजयो. टी. ३६) । १४ सयलाणं दव्त्राणं जं दादु सक्कदे हि अवगासं । तं श्रायासं X×× ॥ ( कार्तिके. २१३) । १५. तच्च (क्षेत्र) अवगाहलक्षणमाकाशम् । (सूत्रकृ शो. वृ. १, नि. ६, पृ. ५) । १६. जीवादीनि द्रव्याणि स्वैः स्वैः पर्यायव्यतिरेकेण यस्मिन्नाकाशन्ते प्रकाशन्ते तदाकाशम् । स्वयं चात्मीयपर्यायमर्यादया श्राकाशते इत्याकाशम् । (त. सुखबो. ५ - १ ) । १७. द्रव्याणामवकाशं वा करोत्याकाशमस्त्यतः ॥ जीवानां पुद्गलानां च कालस्याधर्म-धर्मयोः 1 अवगाहन हेतुत्वं तदिदं प्रतिपद्यते ॥ (त. सा. ३, ३७-३८ ) । १८. सव्वेसि दव्वाणं श्रवयासं देइ तं तु प्रयासं । ( भावसं. दे. ३०८ ) । १६. चेयणरहियममुत्तं प्रवगाहणलक्खणं च सव्वगयं । लोयालोयविभेयं तं णहदव्वं जिणुद्दिट्ठ || (बृ. न. च. 8८) । २०. अवकाशप्रदं व्योम सर्वगं स्वप्रतिष्ठितम् । (ज्ञानार्णव ६- ३५, पृ. ६० ) । २१. नित्यं व्यापकमाकाशमवगा हैकलक्षणम् । चराचराणि भूतानि यत्रासम्बाधमासते ।। (चन्द्र. च. १८-७२ ) 1 २२. अवगाहनलक्षणमाकाशम् । (पंचा. का. जय. वृ. ३) । २३. पञ्चानामवकाशदानलक्षणमाकाशम् । (नि. सा. वृ. १ - ९ ) ; प्रकाशस्य अवकाशदानलक्षणमेव विशेषगुणः । (नि. सा. वृ. १-३०) । २४. सर्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोको स्थितं व्याप्य तदनन्तप्रदेशभाक् ॥ (योगशा. स्वो विव. १ - १६, पृ. ११२ ) । २५. सर्वेषां द्रव्याणामवकाशदायकमाकाशम् । (भ. आ. मूला. टी. ३६; आरा. सा. टी. ४) । २६. आ समन्तात् सर्वाण्यपि द्रव्याणि काशन्ते दीप्यन्तेऽत्र व्यवस्थितानि इत्याकाशम् । ( जीवाजी. मलय. वृ. ४ ) । २७. श्राङिति मर्यादया स्व-स्वभावपरित्यागरूपया काशन्ते स्वरूपेण प्रतिभासन्ते श्रस्मिन् व्यवस्थिताः पदार्था इत्याकाशम् । यदा त्वभिविधावाङ् तदा श्राङिति सर्वभावाभिव्याप्त्याकाशते इत्याकाशम् ।
Jain Education International
[ आकाशगामित्व
( प्रज्ञाप. मलय. वृ. १ - ३ ) । २८. अवगाहो प्रागासं XXX | ( नवतत्त्वप्र. गा. १० ) । २३. अवगा - हनक्रियावतां जीव- पुद्गलादीनां तत्क्रियासाधनभूतमाकाशद्रव्यम् । (गो. जी. जी. प्र. टी. ६०५) । ३०. सकलतत्त्वमनन्तमनादिमत्सकलतत्त्व निवासदमात्मगम् । द्विविधमाह कथंचिदखण्डितं किल तदेकमपीह समन्वयात् ॥ ( अध्यात्मक. ३-३३) । ३१. यो दत्ते सर्वद्रव्याणां साधारणावगाह्नम् । लोकालोकप्रकारेण द्रव्याकाशः स उच्यते । (द्रव्यानु. १०-९) ।
१ जो सब जीवों को तथा शेष-- धर्म, अधर्म और काल — एवं पुद्गलों को भी स्थान देता है उसे काश कहते हैं ।
णाम
आकाशगता चूलिका – १० श्रायासगया तेत्तिएहि चेव पदेहि ( २०६८६२०० ) ग्रागासगमणणिमित्तमंत-तंत-तवच्छरणणि वण्णेदि । ( धव. पु. १ पृ. ११३; जयध. १, प. १३६); श्राकाशगतायाम् द्विकोटि-नवशतसहस्रं कान्ननवतिसहस्र - द्विशतपदायां ( २०६८६२०० ) प्राकाशगमनहेतुभूतविद्या मंत्र-तंत्र- तपोविशेषाः निरूप्यन्ते । ( धव. पु. ६, पृ. २१०; श्रुतभक्ति टी. ε; गो. जी. जी. प्र. ३६२ ) । २. सुण्णदुगं वाणवदी श्रवणवदी सुण्ण दो वि कोडियं । श्रायासे गमणाणं तंत- मंतादिगयणगया । ( श्रुतस्कन्ध ३६ ) । ३. प्रयास गया गमणे गमणस्स सुमंत-तंत जंताइ । हेवणि कहदि तवमवि तत्तियपयमेत्तसंबद्धा || ( अंगप. ३-६ ) । १ प्रकाश में गमन करने के कारणभूत विद्या, मंत्र, तंत्र एवं तप का वर्णन करने वाली चूलिका को प्राकाशगता चूलिका कहते हैं । श्राकाशगामित्व - १. उट्ठीग्रो प्रासीणो काउस्सग्गेण इदरेण ॥ गच्छेदि जीए एसा सिद्धी गयणगामिणी णाम । ( ति प ४, १०३३-३४) । २. पर्यावस्थानिषण्णा वा कायोत्सर्गशरीरा वा पादोद्धारनिक्षेपणविधिमन्तरेणाकाशगमन कुशला प्राकाशगामिनः । (त. वा. ३, ३६, ३, पृ. २०२; चा. सा. पृ. ९७ ) । ३. पलियंक - काउस्सग्ग-सयणासणपादुक्खेवादिसव्वपयारेहिं प्रागासे संचरणसमत्था
गागामिणो । ( धव. पु. ६, पृ. ८० ) ; आगासे जहिच्छाए गच्छंता इच्छिदपदेसं माणुसुत्त रपब्वयावरुद्धं श्रागासगामिणो त्ति घेत्तव्वा । ( धव. पु. ६,
१६७, जैन-लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org