________________
अवाय, अपाय] १४२, जैन-लक्षणावली
[अविग्रहगति १-५; प्र. न. त. २-६; प्र. मी. १, १, २८)। १, १, २८)। २२. ईहियपत्थस्स पुणो थाणू पुरि७. विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः। भाषादि- सो त्ति बहुवियप्पस्स । जो णिच्छयावबोधो सो हु विशेषनिर्ज्ञानात्तस्य याथात्म्येनावगमनमवायः दाक्षि. अवाप्रो वियाणाहि। (जं. दी. प. १३-५६) । णात्योऽयम्, युवा, गौर इति वा । (त. वा. १, १५, २३. तदनन्तर-(ईहानन्तर-) मपायो निश्चयः । ३); ८. प्रक्रान्तार्थविशेषनिश्चयोऽवायः । (प्राव. (कर्मवि. पू. व्या. १३, पृ.८%; व्यव. भा. वृ. १०, हरि. वृ. २, पृ. ६) । ६. ईहितस्यार्थस्य निश्चयो- २७६; गु. गु. ष. स्वो. वृ. ३७, पृ. ८६) । २४. ऽवायः। (धव. पु. १, पृ. ३५४); ईहितस्यार्थस्य पुरुष एवायमिति वस्त्वध्यवसायात्मको निश्चयोसन्देहापोहनमवायः। (धव. पु. ६, पृ. १७); ऽपायः । (कर्मस्तव गो. वृ. गा.६-१०, पृ. ८१) । ईहाणंतरकालभावी उप्पण्णसंदेहाभाबरूवो अवायो। २५. सद्भुतविशेषानुयायिलिङ्गदर्शनादसदभूतविशेष(धव. पु. ६, पृ. १८); ईहितस्यार्थस्य विशेष- प्रतिक्षेपेण सद्भुतविशेषावधारणमवायज्ञानम् । निर्ज्ञानाद् याथात्म्यावगमनमवायः । (धव. पु. ६, (धर्मसं. मलय.वृ. ४४); अवग्रहानन्तरमीहितस्यार्थपृ. १४४); स्वगतलिङ्गविज्ञानात् संशयनिराकरण- स्यावगमो निश्चयो यथा शाङ्क एवायं शब्दो न द्वारेणोत्पन्ननिर्णयोऽवायः । यथा उत्पतन-पक्षविक्षे- शाङ्ग इति अवायः । (धर्मसं. मलय. व. ८२३) पादिभिर्बलाकापंक्तिरेवेयं न पताकेति, वचनश्रवणतो २६. ईहितस्यार्थस्य निर्णयरूपो योऽध्यवसाय: दाक्षिणात्य एवायं नोदीच्य इति वा। (धव. पु. १३, सोऽपायः शाङ्क एवायं शार्क एवायमित्यादिरूपो पृ. २१८); अवेयते निश्चीयते मीमांस्यतेऽर्थोऽनेने- अवधारणात्मको निर्णयोऽवायः । (प्रज्ञाप. मलय. त्यवायः । (धव. पु. १३, पृ. २४३) । १०. ईहादो वृ. १५, २, २००)। २७. तस्यैव अवगृहीतस्य उवरिमं जाणं विचारफलप्पयं अवाओ। (जयध. पु. ईहितस्यार्थस्य निर्णयरूपोऽध्यवसायोऽवायः शाङ्ग १, पृ. ३३६) । ११. तस्यैव (ईहागृहीतार्थस्यैव) एवायं शाङ्ग एवायमित्यादिरूपोऽवधारणात्मकः प्रत्यनिर्णयोऽवायः । (त. श्लो. १, १५, ४)। १२. योऽवाय इत्यर्थः । (नन्दी. मलय. वृ. २६, पृ. १६८% भबितव्यताप्रत्ययरूपात् तदीहितविशेषनिश्चयो- आव. नि. मलय. व. २, पृ. २३) । २८. ईहितस्यैव ऽवायः। (प्रमाणप. पृ. ६८)। १३. ईहणकरणेण वस्तुनः स्थाणुरेवायं न पुरुष इति निश्चयात्मको जदा सुणिण्णो होदि सो अबायो दु। (गो. जी. बोधोऽपायः । (कर्मवि. परमा. व्या. १३, पृ. ६)। गा. ३०८)। १४. तत्त्वप्रतिपत्तिरवायः । (सिद्धिवि. २६. कुतश्चित्तद्गतोत्पतन-पक्षविक्षेपादिविशेषविज्ञावृ. २-६)। १५. तद्विषयस्य (ईहाविषयस्य) नाद् बलाकैवेयं न पताकेत्यवधारणं निश्चयोऽवायः । देवदत्त एवायमित्यवधारणावानध्यवसायोऽवायः । (त. सुखबो. १-१५)। ३०. ईहितस्यैव वस्तुनः (प्रमाणनि. पृ. २८)। १६. सापि (ईहापि) अवायो स्थाणुरेवायमित्यादिनिश्चयात्मको बोधविशेषोऽवाभवति-आकांक्षितविशेषनिश्चयो भवति । (न्यायकु. यः । (कर्मवि. दे. स्वो. व. गा. १३) । ३१. याथा१-५, पृ. ११६)। १७. प्रक्रान्तार्थविशेषनिश्चयो- त्म्यावगमनं वस्तुस्वरूपनिर्धारणम् अवायः । (त. ऽवायः। (स्थानांग अभय. वृ. ३६४, पृ. २६६)। वृत्ति श्रुत. १-१५)। ३२. अथेहितस्य तस्येदमिद१८, पुरुष एवायमिति वस्त्वध्यवसायात्मको निश्चयो मेवेति निश्चयः । अवायोxxx॥ (लोकप्र. ३, पायः । (कर्मस्तव गो. वृ. ६-१०, पृ. ८१)। ७१२) । ३३. तत्तो सुणिण्णो खलु होदि अवानो १६. ईहितस्यार्थस्य भवितव्यतारूपस्य सन्देहापो- दु वत्थुजादाणं । (अंगप. २-६२)। हनमवायः भव्य एवायं नाभव्यः, भव्यत्वाविनाभावि- ७ भाषादिविशेष के ज्ञान से यथार्थरूप में जानना सम्यग्दर्शन-ज्ञान-चरणानामुपलम्भात् । (मूला. व इसका नाम अवाय है। जैसे-यह दक्षिणी ही १२-१८७) । २०. ईहितार्थस्य लिङ्गः यस्तद्विशेष- है, युवक है, अथवा गौर है इत्यादि। कहीं-कहीं विनिश्चयः । अवायो लाट एवायमिति भाषादिभि- इसका उल्लेख अपाय शब्द से भी हया है। (देखो र्यथा ॥ (प्राचा. सा. ४-१४) । २१. ईहाक्रोडीकृते नं. २६ आदि)। वस्तुनि विशेषस्य 'शाङ्क एवायं शब्दो न शाङ्गः' अविग्रहगति-विग्रहो व्याघातः कौटिल्यमित्यर्थः । इत्येवंरूपस्यावधारणम् अवायः । (प्रमाणमी. स्वो. वृ. स यस्यां न विद्यतेऽसावविग्रहा गतिः। (स. सि.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org