________________
प्रर्थापत्तिदोष ]
जिस प्रवृष्ट पदार्थ के बिना सम्भव नहीं है, उसकी कल्पना जिस प्रमाण में की जाती है, उसका नाम श्रर्थापत्ति है । जैसे-नीचे जलप्रवाह को देखकर ऊपर संजात प्रदृष्ट वृष्टि की कल्पना । प्रर्थापत्तिदोष-प्रर्थापत्तिदोषो यत्रार्थादनिष्टापत्तिः । यथा - 'ब्राह्मणो न हन्तव्यः' इत्यर्थादब्राह्मणघातापत्तिः । ( श्राव. हरि. व मलय. वृ. नि. ८८३) ।
जहां पर श्रभीष्ट अर्थ से अनिष्ट को श्रापत्ति प्रावे उसे श्रर्थापत्तिदोष कहते हैं। जैसे- 'ब्राह्मण की हत्या नहीं करना चाहिए' इस श्रभीष्ट श्रर्थसे श्रब्राह्मण घात की आपत्ति । यह ३२ सूत्रदोषों में से एक है। श्रर्थाय क्रिया - अत्रानिर्वाहे ग्लानादौ वाऽनेषणीयग्रहणमर्थाय क्रिया । ( धर्मसं. मान. स्वो वृ. ३ - २७, पृ. ८२) ।
निर्वाह न होने पर या रोगादि से पीड़ित होने पर अनेषणीय (नहीं लेने योग्य) भी आहार के ग्रहण करने को प्रर्थाय क्रिया कहते हैं । यह पाप के हेतुभूत १३ क्रियास्थानों में प्रथम है । अर्थावग्रह - १. व्यक्तग्रहणमर्थावग्रहः । ( स. सि. १ - १८; त. वा. १, १८,२; त. सुखबो. १- १८ ) । २. व्यञ्जनाऽवग्रहचरमसमयोपात्तशब्दाद्यर्थावग्रहणलक्षणोऽर्थावग्रहः । (श्राव. नि. हरि. वृ. ३, पू. १० ) । ३. प्रत्थस्स प्रोग्गहो अत्थोग्गहो, सो य वंजणावग्गहातो चरमसमयाणंतरं एकसमयं अविसव्विदिय[ अविसिट्ठिदिय ] गेण्हतो प्रत्थावग्गहो भवति, चक्खि दियस्स मणसो य वंजणाभावे पढमं चेव जं अविसिद्धमत्थग्गहणकाले यो एगसमयं सो अत्थोग्गहो । ( नन्दी. चू. पू. २६) । ४. प्रप्राप्तार्थग्रहणमर्थावग्रहः । ( धव. पु. १, पृ. ३५४); अपत्तत्थग्गणमत्थावग्गहो । ( धव. पु. ६, पृ. १६; पु. ६, पृ. १५६; पु. १३, पृ. २२० ) । ५. दूरेण य जं गहणं इंदिय-गोइदिएहिं प्रत्थिक्कं । अत्थावम्हणणं णायव्वं तं समासेण || मण चक्खू विसयाणं fiftट्ठा सव्वभावदरसीहि । प्रत्थावग्गहबुद्धी णायव्या होदि एक्का दु । ( जं. दी. प. १३-६६ व ६८ ) । ६. प्राप्ताप्राप्तार्थबोधाववग्रहो व्यंजनार्थयोः (अप्रा प्तार्थबोधोऽर्थस्यावग्रहः ) | ( श्राचा. सा. ४-११ ) । ७. अर्थ्यत इत्यर्थः, अर्थस्यावग्रहणम् अर्थावग्रहः, सकलरूपादिविशेषनिरपेक्षाऽनिर्देश्यसामान्यमात्ररूपा -
Jain Education International
१३१, जैन - लक्षणावली
[ अर्पित
1
इति
र्थग्रहणम् एकसामयिकम् इत्यर्थः । ( नन्दी. मलय. वृ. २७, पृ. १६८) ८. तत्र अवग्रहणमवग्रहः, श्रर्थस्यावग्रहोऽर्थावग्रहः, अनिर्देश्य सामान्यरूपाद्यर्थग्रहणमिति भावः । ग्रह व नन्द्यध्ययन चूर्णिकृत् - सामन्नस्स वाइविसेसणरहियस्स अनि स्सस्समवगहणं श्रवग्गह इति । ( प्रज्ञाप. मलय. वृ. १५ - २००, पू. ३१०) । ε. व्यंजनावग्रहचरमसमयोपात्तशब्दाद्यर्थावग्रहलक्षणोऽर्थावग्रहः सामान्यमात्रानिर्देश्य ग्रहणमेकसामयिकमर्थावग्रह भाव: । ( श्राव. मलय. वृ. ३, पू. २५) । १०. श्रर्थावग्रहस्तु किमपीदमित्येतावन्मात्रो मनःषष्ठैः पञ्चभिरिन्द्रियैर्वस्त्ववबोधः । ( कर्मस्तव गो. वृ. ६ - १०, पृ. ८१) । ११. अर्थस्यावग्रहणमवग्रहोsर्थपरिच्छेदः । ( कर्मवि. व्या. गा. १३) । १२. प्रर्यत इत्यर्थः, तस्य शब्द रूपादिभेदानामन्यतरेणापि भेदेनानिर्धारितस्य सामान्यरूपस्यावग्रहणमर्थावग्रहः, किमपीदमित्यव्य क्तज्ञानमित्यर्थः । ( कर्मवि. दे. स्वो.. वृ. ५, पृ. १२; प्रव. सारो. वृ. १२५३ ) । १३. शब्दादेर्यः परिच्छेदो मनाक् स्पष्टतरो भवेत् । किंचिदित्यात्मकः सोऽयमर्थावग्रह उच्यते ।। ( लोकप्र. ३ - ७०९ ) ।
१ व्यक्त पदार्थ के अवग्रह को प्रर्थावग्रह कहते हैं । २ व्यंजनावग्रह के अन्तिम समय में गृहीत शब्दादि अर्थ के अवग्रहण का नाम अर्थावग्रह है । ४. श्रप्राप्त पदार्थ के ग्रहण को प्रर्थावग्रह कहते हैं । अर्धमागधी भाषा - १. मगहद्धविसयभासाणिवद्ध श्रद्धमाहं अट्ठारसदेसीभासाणिययं वा अद्धमागहं । (निशीथचूर्णि - पाइयसद्दमहणणो प्रस्ता. पू. २१, सन् १९२८) । २. प्राकृतादोनां षण्णां भाषाविशे. षाणां मध्ये या मागधी नाम भाषा 'रसोर्लसो मागध्याम्' इत्यादिलक्षणवती सा असमाश्रितस्वकीय समग्रलक्षणाऽर्धमागधीत्युच्यते । (समवा. अभय वृ. ३४, पृ. ५६) ।
१ जो भाषा श्राधे मगध देश में बोली जाती थी, श्रथवा जो अट्ठारह देशी भाषाओं में नियत थी, उसका नाम अर्धमागधी है ।
श्रपित - १. अनेकान्तात्मकस्य वस्तुनः प्रयोजनवशाद्यस्य कस्यचिद्धर्मस्य विवक्षया प्रापितं प्राधान्यमर्पितमुपनीतमिति यावत् । ( स. सि. ५-३२; त. सुखबो. ५- ३२) । २. धर्मान्तरविवक्षाप्रापितप्राधा
For Private & Personal Use Only
www.jainelibrary.org