________________
अयोगिजिन १२४, जैन-लक्षणावली
[अरतिपरीषहजय स्थानवर्ती जिन अयोगिकेवली कहलाते हैं। परीता त्वरतिः । (उत्तरा. नि. शा. वृ. ८६, पृ. अयोगिजिन - १. जेसि ण संति जोगा सुहासुहा ८२) । ५. अरतिश्च तम्मोहनीयोदयजनितश्चित्तविपुण्णपावसंजणया। ते होंति अजोइजिणा अणोव- कारः उद्वेगलक्षणः। (स्थानांग अभय. वृ. १-४८, माणतबलकलिया ॥ (प्रा. पंचसं. १-१००; धव. पृ. २४) । ६. अरतिमोहनीयोदयाच्चित्तोद्वेगः । पु. १, पृ. २८० उद्धृत; गो. जी. गा. २४२)। (औपपा. अभय. वृ. ३४, पृ. ७६)। ७. अरतिर्मा२. मनोवाक्कायवर्गणालम्बनकर्मादाननिमित्तात्म- नसो विकारः । (समवा. अभय. वृ. २२, पृ. ३६) ।
८. सच्चित्ताचित्तेसु य बाहिरदव्वेसु जस्स उदएणं । नो ऽयोगिजिना भवन्ति । (बृ. द्रव्यसं. टी. १३)। १ जिनके पुण्य-पाप के जनक शुभ-अशुभ योग नहीं (कर्मवि. गर्ग म. ५७, पृ. २७) । ६. यदुदयवशात् पाये जाते ऐसे अनुपम अनन्त बल से युक्त जिनेन्द्रों पुनर्बाह्याभ्यन्तरेषु वस्तुषु अनीति करोति तदरतिमोहको अयोगिजिन कहते हैं।
नीयम् । (धर्मसं. मलय. वृ. ६१५, पृ. २३१) प्रज्ञाप. अयोगिजिनगुरणस्थानकाल–पञ्चलघ्वक्षरकाल- मलय. वृ. २३-२६३, पृ. ४६९; पंचसं. वृ. ३-५)। स्थितिकमयोगिजिनसंज्ञं चतुर्दशं गुणस्थानं वेदि- १०. अरतिरुद्वेगः अशुभपरिणामः । (मला. वृ. ११, तव्यम् । (त. वृत्ति श्रुत. ६-१)।
१०); न रमते न रम्यते वा यया साऽरतिर्यस्य जिस गुणस्थान की स्थिति अ, इ, उ, ऋ और ल पुद्गलस्कन्धस्योदयेन द्रव्यादिष्वरतिर्जायते तस्याइन पांच ह्रस्व अक्षरों के उच्चारणकाल के बरा- रतिरिति संज्ञा । (मला. वृ. १२-१६२)। ११. यदुबर है उसे (१४) अयोगिजिनगुणस्थान कहते हैं। दयात् सनिमित्तमनिमित्तं वा जीवस्य बाह्याभ्यन्तरेषु अयोगिभवस्थकेवलज्ञान-शैलेश्यवस्थायामयोगि- वस्तुष्वरतिः अप्रीतिर्भवति तत् अरतिमोहनीयम् । भवस्थकेवलज्ञानम् (प्राव. नि. मलय.व. ७८, प.८३) (कर्मवि. दे. स्वो. व. २१, प. ३७-३८)। १२. शैलेशी अवस्था में होने वाले अयोगिकेवली के तथा यदमनोज्ञेषु शब्दादिविषयेषु संयमे वा जीवस्य केवलज्ञान को अयोगिभवस्थकेवलज्ञान कहते हैं। चित्तोद्वेगः सा अरतिः । (बहत्क. क्षे. व. २२, पृ. अयोगी-न योगी अयोगी। (धव. पु. १, पृ. ४१)। १३. यदुदयाद् देश-पुर-ग्राम-मन्दिरादिषु २८०)।
तिष्ठन् जीव: रतिं लभते, परदेशादिगमने चौत्सुक्यं जो योगी--योगयुक्त-नहीं है, उसे अयोगी कहते हैं। करोति सा रतिः । रतेविपरीताऽरतिः । (त. वृत्ति अरण्य-मनुष्यसंचारशून्यं वनस्पतिजातवल्ली- श्रुत. ८-६)। गुल्मप्रभृतिभिः परिपूर्ण मरण्यम् । (नि. सा. वृ. ५८)। १ जिसके उदय से देशादि के विषय में अनुत्सुकता मनुष्यों के आवागमन से शूय और वृक्ष, बेलि, होती है उसे अरति (नोकषाय) कहते हैं । ३ पुत्रलता एवं गुल्मादि से परिपूर्ण स्थान को अरण्य पौत्रादिकों में जो प्रीति का अभाव होता है उसका कहते हैं।
नाम अरति है। अरति-१. यदुदयाद्दे शादिषु औत्सुक्यं सा रतिः। अरतिपरीषहजय - १. संयतस्येन्द्रियेष्टविषयअरतिस्तद्विपरीता। (स. सि. ८-९; त. वा. ८, सम्बन्धं प्रति निरुत्सकस्य गीत-नृत्य-वादित्रादि६, ४; त. सुखबो. ८-६)। २. एतेष्वेव (बाह्या- विरहितेषु शून्यागार-देवकुल-तरुकोटर-शिला-गुहाभ्यन्तरेषु बस्तुष) अप्रीतिररतिः । (श्रा. प्र. टी. १८) दिषु स्वाध्याय-ध्यान-भावनारतिमास्कन्दतो दृष्ट३. दव-खेत्त-कालभावेसु जेसिमुदएण जीवस्स अरई श्रुतानुभूतरति-स्मरण-तत्कथाश्रवण · कामशरप्रवेशसमुप्पज्जइ तेसिमरदि त्ति सण्णा। (धव. पु. ६, प. निविवरहृदयस्य प्राणिषु सदा सदयस्यारतिपरीषह४७); नतृ-पुत्र-कलत्रादिषु रमणं रतिः । तत्प्रति- जयोऽवसेयः । (स. सि. ६-९)। २. संयमे रतिपक्षा अरतिः । (धव. पु. १२, पृ. २८५); जस्स भावादरतिपरीषहजयः । संयतस्य XXXअरर्ति कम्मस्स उदएण दव्व-खेत्त-काल-भावेसु अरई समु- प्रादुष्यती धृतिविशेषान्निवारयतः संयमरतिभावप्पज्जदि तं कम्मं अरई णाम । (धव. पु. १३, पृ. नात् विषयसुखरतिविषाहारसेवेव विपाककटुकेति ३६१)। ४. रमणं रतिः संयमविषया धृतिः, तद्वि- चिन्तयतः रतिपरिबाधाभावादरतिपरीषहजय इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org