________________
अन्यतीर्थिक-प्रवृत्तानुयोग] ६०, जैन-लक्षणावली [अन्यथानुपपन्नत्व मोऽनादिः । (त. भा. सिद्ध. वृत्ति ७-७)। न्द्रियोऽन्यो वर्तते, कायोऽज्ञः प्रात्मा ज्ञानवान, कायोसर्व द्रव्यों की अनादिकालीन परस्पर विभिन्नता को नित्यः पात्मा नित्यः, कायः आद्यन्तवान् आत्मा अन्यता कहते हैं।
अनाद्यनन्तवान्, कायानां बहुनि कोटिलक्षाणि अति. अन्यतीथिक-प्रवृत्तानुयोग-अन्यतीथिकेभ्यः कपि- क्रान्तानि आत्मा संसारे निरन्तरं परिभ्रमन् स एव लादिभ्यः सकाशाद्यः प्रवृत्तः स्वकीयाचारवस्तुतत्त्वा- तेभ्योऽन्यो वर्तते । एवं यदि जीवस्य कायादपि पृथनामनयोगो विचारः, तत्पुरस्करणार्थः शास्त्रसन्दर्भ क्त्वं वर्तते, तहि कलत्र-पूत्र-गृह-वाहनादिभ्यः पृथइत्यर्थः, सोऽन्यतीथिकप्रवृत्तानुयोग इति । (समवा. क्त्वं कथं न बोभवीति ? अपि तु बोभवीत्येब । एवं अभय. वृ. सू. २६)।
भव्यजीवस्य समाहितचेतसः कायादिषु निःस्पृहस्य अन्यतीथिक अर्थात् कपिल आदि अन्य मताव- तत्त्वज्ञानभावनापरस्य कायादेभिन्नत्वं चिन्तयतो लम्बियों से प्रवृत्त हा जो अपने प्राचार-विषयक वैराग्योत्कृष्टता भवति । तेन तु अनन्तस्य मुक्तिअनुयोग (विचार) है उसके पुरस्कृत करने वाले सौख्यस्य प्राप्तिर्भवतीत्यन्यत्वानुप्रेक्षा। xxx शास्त्रसन्दर्भ को अन्यतीथिक-प्रवृत्तानुयोग कहते हैं। भवन्ति चात्र काव्यानि xxxनो नित्यं जडरूपअन्यत्वभावना-जीवानां देहात् पृथक्त्वे सति मैन्द्रियकमाद्यन्ताश्रितं वर्म यत् सोऽहं तानि वहनि पुत्र-कलत्र-धनादिपदार्थेभ्योऽत्यन्तभेदः, अतस्तत्त्व- चाश्रयमयं खेदोऽस्ति सङ्गादतः । नीर क्षीरवदङ्गतोवृत्त्या लोके कस्यापि सम्बन्धो नास्तीत्यादिचिन्तन- ऽपि यदि मे ऽन्यत्वं ततोऽन्यद् भृशं साक्षात्पुत्र-कलत्रमन्यत्वभावना। (सम्बोधस. व. १९)।
मित्र-गृह-रै-रत्नादिकं मत्परम् ॥ (त. वृत्ति श्रुत. जीव के शरीर से भिन्न होने पर उस शरीर से ६-७)। ६. अण्णं देहं गिण्हदि जणणी अण्णा सम्बद्ध पुत्र-मित्र-कलत्र प्रादि तो उससे सर्वथा भिन्न य होदि कम्मादो। अण्णं होदि कलत्तं अण्णो रहने वाले ही हैं, वस्तुतः जीवका इन सब में से वि य जायदे पुत्तो॥ एवं बाहिरदव्वं जाणदि रूवादु किसी के साथ भी सम्बन्ध नहीं है, ऐसा विचार अप्पणो भिण्णं । जाणतो वि ह जीवो तत्थेव हि करना; इसका नाम अन्यत्वभावना है।
रच्चदे मुढो ॥ जो जाणिऊण देसं जीवसरूवाद् अन्यत्वानुप्रेक्षा-देखो अन्यत्वभावना। १. शरी- तच्चदो भिण्णं । अप्पाणं पि य सेवदि कज्जकरं रादन्यत्वचिन्तनमन्यत्वानुप्रेक्षा । (स. सि. ६-७)। तस्स अण्णत्तं ।। (कार्तिके. ८०-८२)। २. शरीराद व्यतिरेको लक्षणभेदादन्यत्वम् ॥॥ १शरीर से प्रात्मा की भिन्नता के बार-वार चिन्तxxxतत्र बन्धं प्रत्येकत्वे सत्यपि लक्षणभेदाद- वन करने को अन्यत्वानुप्रेक्षा कहते हैं। न्यत्वम्, ततः कुशलपुरुषप्रयोगसन्निधौ शरीरादत्यन्त- अन्यथानुपपत्ति-१. अन्यथा अन्येन साध्याभावव्यतिरेकेण आत्मनो ज्ञानादिभिरनन्तरहेयरवस्थानं प्रकारेण, या अनुपपत्तिः लिंगस्य अघटना सा अन्यमुक्तिरन्यत्वं शिवपदमिति चोच्यते । तदवाप्तये च थानुपपत्तिः] । (सिद्धिवि. टी. ५-१५, पृ. ३४६, ऐन्द्रियिकं शरीरम् अतीन्द्रियोऽहम्, अझं शरीरं पं. २०); अन्यथा साध्याभावप्रकारेण अनुपपत्तिः
अनित्यं शरीरं नित्योऽहम्, प्राद्यन्तवच्छरी. अन्यथानुपपत्तिः । (सिद्धिवि. टी.५-२१, पृ. ३५८, रम् अनाद्यन्तोऽहम्, बहूनि मे शरीरशतसहस्राणि पं. १७); तदभावे (व्यापकाभावे) अवश्यं तत् अतीतानि संसारे परिभ्रमतः, स एवाहम् अन्यस्तेभ्यः (व्याप्यं) न भवति इति अन्यथानुपपत्तिरेव समथिता । इत्येवं शरीरादन्यत्वं मे, किमङ्ग पुनर्बाह्य भ्यः परि- (सिद्धिवि. टी. ६-२, पृ. ३७९, पं. ५)। २. x ग्रहेभ्य इति चिन्तनम् अन्यत्वानुप्रेक्षा। (त. वा. ६, XXअसति साध्ये हेतोरनुपपत्तिरेवान्यथानुपपत्तिः। ७,५)। ३. शरीरव्यतिरेको लक्षणभेदोऽन्यत्वम् । (प्र. न. त. ३-३०)। (त. श्लो. वा. ६-७)। ४. शरीरादपि जीवस्य साध्य के अभाव में हेतु के घटित न होने को अन्यव्यतिरेकोऽन्यत्वम् । (त. सुखबो. वृ. ६-७)। थानुपपत्ति कहते हैं। ५. जीबात् कायादिकस्य पृथक्त्वानुचिन्तनमन्यत्वान- अन्यथानुपपन्नत्व-अन्यथानुपपन्नत्वं साध्याभावे प्रेक्षा भवति । तथाहि-जीवस्य बन्धं प्रति एकत्वे नियमेन साधनस्य अघटनम् । (सिद्धिवि. टी. ५, सत्यपि लक्षणभेदात् काय इन्द्रियमयः प्रात्माऽनि- २३, पृ. ३६१, पं. १३) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org