________________
अन्तराय] ८७, जैन-लक्षणावली
[अन्तरितार्थ जिन्हें प्रात्मबुद्धि प्रादुर्भूत हुई है वे अन्तरात्मा कह- १३. जीवं दानादिकं चान्तरा एति, न जीवस्य लाते हैं, जो सम्यग्दृष्टि (चौथे) गुणस्थान से लेकर दानादिकं कर्तुं ददात्यन्त रायम् । (कर्म वि. परमा. क्षीणकषाय (बारहवें) गणस्थान तक होते हैं। व्याख्या गा. ५-६) १४. दातृ-देयादीनामन्तरं मध्यपतराय, जानविच्छेदकरणमन्तरायः । (स. मेति ईयते वाऽनेनेत्यन्तरायः । (त. सूखबो. व. ८-४) सि. ६-१० त. श्लो. वा. ६-१०; त. सुखबो. व. १५. दातृ-पात्रयोर्देयादेययोश्च अन्तरं मध्यम एति ६-१०)। २. विद्यमानस्य प्रबन्धन प्रवर्तमानस्य गच्छतीत्यन्तरायः । (त. वृत्ति श्रुत. ८-४)। १६. मत्यादिज्ञानस्य विच्छेदविधानमन्त राय उच्यते । (त. अस्ति जीवस्य वीर्याख्यो गुणोऽस्त्येकस्तदादिवत् । वृत्ति श्रुत. ६-१०)।
तदन्तरयतीहेदमन्तरायं हि कर्म तत् । (पञ्चाध्यायी किसी के ज्ञान में बाधा पहुँचाना, यह एक अन्त- २-१००७) । राय नामक ज्ञानावरण का प्रास्त्रव है।
१जो कर्म दाता और देय आदि के बीच में प्राता अन्तराय कर्म-१. दातृ-देयादीनामन्तरं मध्यमेती- है-दान देने में रुकावट डालता है-उसे अन्तराय त्यन्तरायः । (स. सि. ८-४)। २. अन्तरं मध्यम्, कर्म कहते हैं। दातदेयादीनामन्तरं मध्यमेति ईयते वा ऽनेनेत्यन्त- अन्तरायवर्ग-अन्तरायप्रकृतिसमूदायोऽन्तरायवर्गः। रायः । (त. वा. ८, ४, २)। ३. दानादिविघ्नो- (पञ्चसं. मलय. वृ. ५-४८) । ऽन्तरायस्तत्कारणमन्तरायम् । (श्रा. प्र. टी. ११)। अन्तराय कर्म की प्रकृतियों के समुदाय को अन्तराय४. अन्तरमेति गच्छति द्वयोरित्यन्तरायः । दाण- वर्ग कहते हैं। लाह-भोगोवभोगादिसु विग्धकरणक्खमो पोग्गलक्खं- अन्तरिक्ष-महानिमित्त-१. रवि-ससि-गहपहुदीणं धो सकारणेहि जीवसमवेदो अंतरायमिदि भण्णदे। उदयत्थमणादियाई दह्णं । खीणत्तं दुक्ख-सुहं जं (धव. पु.६, प.१३-१४) अन्तरमेति गच्छतीत्यन्त- जाणइ तं हि णहणिमित्तं ॥ (ति. प. ४-१००३)। रायम्। (धव. पु. १३, पृ. २०६) । ५. विग्घकर- २. रवि-शशि-ग्रह-नक्षत्र-तारा-भगणोदयास्तमयादिणम्मि वावदमंतराइयं । (जयध. पु. २, पृ. २१)। ६. भिरतीतानागतफलप्रविभागप्रदर्शनमन्तरिक्षम । (त. अन्तर्धीयते अनेनात्मनो वीर्य-लाभादीति अन्तरायः । वा. ३, ३६, ३; चा.सा. पृ. ६४)। ३. चंदाइच्चअन्तर्धानं वा ऽऽत्मनो वीर्यादिपरिणामस्येत्यन्तरायः। गहाण मुदयत्थवण-जयपराजय-गहघट्टण-विज्जुचडक - (त. भा. सिद्ध. व. ८-५)। ७. अन्तरं व्याघातम्, इंदाउह-चंदाइच्चपरिवेसुवरागबिंबभेयादि दळूण तस्यायः हेतुर्यत्तदन्तरायम् । दानाद्यनुभवतो विघा- सुहासुहावगमो अंतरिक्खं णाम महाणिमित्तं । (धव. तरूपतयोपतिष्ठते यत्तदन्तरायम् । (पञ्चसं. स्वो. पु. ६, पृ.७४)। ४. अन्तरिक्षमादित्य-ग्रहाद्युदयावृ. ३-१)। ८. दानादिलब्धयो येन न फलन्ति वि- स्तमनम् । XXX यदन्तरिक्षस्य व्यवस्थितं ग्रहबाधिताः। तदन्त रायं कर्म स्याद भाण्डागारिक- युद्धं ग्रहास्तमनं ग्रहनिर्घातादिकं समीक्ष्य प्रजायाः सन्निभम् ॥ (त्रि.श. पु. २, ३, ४७५) । ६. जीवं शुभाशुभं विबुध्यते तदन्तरिक्षं नाम । (मूला. वृ. चार्थसाधनं चान्तराऽयते पततीत्यन्तरायं जीवस्य ६-३०)। ५. गह-वेह-भू-अट्टहासपमुहं जमन्तरिदानादिकमर्थं सिसाधयिषोविघ्नोभूयाऽन्तरा पतति । रिक्खं तं । (प्रव. सारो. २५७-१४०८)। ६. अन्त(शतक. मल. हेम. वृ. ३७, पृ. ५१)। १०. अन्तरा रिक्षं आकाशप्रभवग्रहयुद्धभेदादिभावफलनिवेदकम् । दातृ-प्रतिग्राहकयोरन्तर्विघ्नहेतुतया अयते गच्छती- (समवा. अभय. वृ. सू. २६)। त्यन्तरायम् । (धर्मसं. मलय. वृ. गा. ६०८; प्रव. २ आकाशगत सूर्य, चन्द्र, ग्रह, नक्षत्र और तारा सारो. व. १२५०)। ११. जीवं दानादिकं चान्तरा आदि के उदय-अस्त आदि अवस्थाविशेष को देख व्यवधानापादनाय एति गच्छतीत्यन्तरायम् । जीवस्य कर भूत-भविष्यत् काल सम्बन्धी फल के विभागको दानादिकं कर्तुमुद्यतस्य विघातकृद् भवतीत्यर्थः। दिखलाना, इसे अन्तरिक्ष-महानिमित्त या नभनि(प्रज्ञाप. मलय. व. २३-२८८ कर्मप्र. यशो. टी. मित्त कहते हैं। गा. १) । १२. जीवं चार्थसाधनं चान्तरा एति अन्तरितार्थ-१. अन्तरिताः कालविप्रकृष्टाः अर्थाः। पततीत्यन्तरायम् । (कर्मस्त. गो. वृ. ६-१०)। (प्रा. मी. वृ. ५)। २. अन्तरिताः कालविप्रकृष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org