________________
अन्तरङ्गक्रिया] ८६, जैन-लक्षणावली
[अन्तरात्मा स्थितियों के निषकों का परिणामविशेष से प्रभाव तिविहा ॥ (कार्तिके. १९४)। ४. प्रान्तरः । चित्तकरने को अन्तरकरण कहते हैं।
दोषात्मविभ्रान्तिः Xxx ॥ (समाधि. ५)। अन्तरक्रिया-अन्तरङ्गक्रिया च स्वसमय-परस- ५. अट्टकम्मभंतरो त्ति अंतरपा। (धव. पु. १, पृ. मयपरिज्ञानरूपा ज्ञानक्रिया। (द्रव्यानु. टी. १-५)। १२०)। ६. याचेतनस्यात्मबिभ्रान्तिः सोऽन्तरात्मास्वसमय और परसमय के जानने रूप ज्ञानक्रिया ऽभिधीयते । (अमित. श्रा. १५-५६)। ७. बहिर्भाको अन्तरक्रिया कहते हैं।
वानतिक्रम्य यस्यात्मन्यात्मनिश्चयः । सोऽन्तरात्मा अन्तरङ्गच्छेद-अशुद्धोपयोगो हि छेदः, शुद्धोप- मतस्तविभ्रम-ध्वान्तभास्करैः। (ज्ञाना. ३२-७)। योगरूपस्य श्रामण्यस्य छेदनात्-तस्य हिंसनात् । स ८. धम्मज्झाणं झायदि दंसण-णाणेसु परिणदो एव च हिंसा । (प्रव. सा. अमृत. वृ. ३-१६)। णिच्चं । सो भणइ अंतरप्पा Xxx॥ (ज्ञानसार अशुद्धोपयोगोऽन्तरङ्गच्छेदः । (प्रव. सा. अमृत. वृ. ३१)। ६. स्वशुद्धात्मसंवित्तिसमुत्पन्नवास्तबसुखात् ३-१७)।
प्रतिपक्षभूतेनेन्द्रियसुखेनासक्तो बहिरात्मा, तद्विलक्षणोअशुद्ध उपयोग को अन्तरङ्गछेद कहते हैं, क्योंकि ऽन्तरात्मा । अथवा देहरहितनिजशुद्धात्मद्रव्यभावनावह शुद्धोपयोगरूप मुनि धर्म का छेद (विघात) __ लक्षणभेदज्ञानरहितत्वेन देहादिपरद्रव्येष्वेकत्वभावनाकरता है। दूसरे शब्दों से उसे ही हिंसा कहा जाता है।
अथवा हेयोपादेयविचारकचित्तनिर्दोषपरमात्मनो अन्तरङ्गज दुःख-..न्यक्कारावज्ञेच्छाविधातादिस- भिन्ना रागादयो दोषाः, शुद्धचैतन्यलक्षण आत्मन्युमुत्थमन्तरङ्गजम् । (नीतिवा. ६-२३)।
क्तलक्षणेषु चित्तदोषात्मसु त्रिषु वीतरागसर्वज्ञप्रणीतिरस्कार, अवज्ञा और इच्छाविघात प्रादि से उत्पन्न तेषु अन्येषु वा पदार्थेषु यस्य परस्परसापेक्षनयहोने वाले दुःख को अन्तरङ्गज दुःख कहते हैं। विभागेन श्रद्धानं ज्ञानं च नास्ति स बहिरात्मा । अन्तरङ्गयोग–अन्तरङ्गक्रियापरः अन्तरङ्गयोगो तस्मात् विसदृशोऽन्तरात्मा । (बृ. द्रव्यसं. टी. १४)। ज्ञानक्रिया । (द्रव्यानु. टी. १-५)।
१०. कायादेः समधिष्ठायको भवत्यन्तरात्मा तु ॥ अन्तरङ्ग को क्रिया करने वाले योग को अन्तरङ्ग- (योगशा. १२-७)। ११. पुनः सकर्मावस्थायामपि योग कहते हैं।
अात्मनि ज्ञानाधुपयोगलक्षणे शुद्धचैतन्यलक्षणे महाअन्तर-द्वितीय-समयकृत-तदणंतरसमए (पढम- नन्दस्वरूपे निविकारामृताव्याबाधरूपे समस्तपरभावसमयकद-अंतरादो अणंतरसमए) अंतरं दुसमयकदं मुक्ते आत्मबुद्धिः अन्तरात्मा, सम्यग्दृष्टिगुणस्थानणाम भवदि । (जयध. अ. प. १०८०)।
कतः क्षीणमोहं यावत् अन्तरात्मा। (ज्ञानसार व. प्रथम-समयकृत-अन्तर से अव्यवहित उत्तर समय में (१५-२)। १२. अन्तः अभ्यन्तरे शरीरादेभिन्न होने वाले अन्तर को द्वितीय समयकृत अन्तर कहा [न्नः] प्रतिभासमानः प्रात्मा येषां ते अन्तरात्मानः, जाता है।
परमसमाधिस्थिताः सन्तः देहविभिन्नं ज्ञानमयं परअन्तर-प्रथम-समयकृत-जम्हि समए अंतरचरि- मात्मानं ये जानन्ति ते अन्तरात्मानः । (कातिके. मफाली णिवदिदा तम्हि समए अंतरपढमसमयकदं टी. १९२)। १३.xxx तदधिष्ठातान्तरात्मभण्णदे । (जयध. अ. प. १०८०)।
तामेति । (अध्यात्मसार २०-२१); तत्त्वश्रद्धा ज्ञानं जिस समय में अन्तर स्थिति की अन्तिम फाली का महाव्रतान्यप्रमादपरता च । मोहजयश्च यदा स्यात् पतन होता है उस समय में अन्तर-प्रथम-समयकृत तदान्तरात्मा भवेद् व्यक्तः ॥ (अध्यात्मसार २०, कहा जाता है।
२३, पृ. २६)। अन्तरात्मा (अंतरप्पा)-१. xxx अंतर- ३ जो पाठ मदों से रहित होकर देह और जीव के अप्पा हु अप्पसंकप्पो। (मोक्षपा. ५)। २. जप्पेसू भेद को जानते हैं वे अन्तरात्मा कहलाते हैं। जो ण वट्टइ सो उच्चइ अंतरंगप्पा । (नि. सा. ५ पाठ कर्मों के भीतर रहने से जीव को अन्त१५०)। ३. जे जिणवयणे कुसला भेदं जाणंति रात्मा कहा जाता है। ११ सकर्म अवस्था में भी जीव-देहाणं । णिज्जियमया अंतरअप्पा य ते ज्ञानादि उपयोगस्वरूप शद्ध चैतन्यमय प्रात्मा में
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org