________________
अन्तकृद्दश, अन्तकृद्दशाङ्ग] ८४, जैन-लक्षणावली
[अन्तगत-अवधि ष्ठन्ति निष्पद्यन्ते स्वरूपेणेत्यर्थ, बुज्झन्ति त्रिकाल- ७. अष्टाविंशतिसहस्रत्रयोविंशतिलक्षपदपरिमाणं गोचरानन्तार्थब्यञ्जनपरिणामात्मकाशेषवस्तुतत्त्वं बु- प्रतितीर्थं दश-दशानगाराणां निजितदारुणोपसर्गाणां ध्यन्त्यवगच्छन्तीत्यर्थः । (धव. पु. ६, पृ. ४६०)। निरूपकमन्तकृद्दशम् । (श्रुतभ. टी. ८)। ८. प्रतिजो पाठों कर्मों का अन्त करके उन्हें प्रात्मा से तीर्थं दश दश मुनीश्वरास्तीवं चतुर्विधोपसर्ग सोढवा सर्वथा पृथक् करके-अन्तकृत् होते हुए सिद्धि को इन्द्रादिभिविरचितां पूजादिप्रातिहार्यसम्भावनां प्राप्त होते हैं, निष्ठित होते हैं-स्वरूप से सम्पन्न । लब्बा कर्मक्षयानन्तरं संसारस्यान्तमवसानं कृतवहोते हैं, तथा त्रिकालवर्ती वस्तुतत्त्व को प्रत्यक्ष । न्तोऽन्तकृतः,xxxदश-दशान्तकृतो वर्ण्यन्ते यस्मि जानने लगते हैं; वे अन्तकृत् कहलाते हैं। स्तदन्तकृद्दशं नामाष्टममङ्गम् । (गो. जी. जी. प्र. अन्तकृद्दश, अन्तकृद्दशाङ्ग-१. अंतयडदसासु णं अंतगडाणं नगराइं उज्जाणाइं चेइयाई वणसंडाई हस्सा । अट्ठावीसं जत्थ हि वणिज्जइ अंतकयणाहो॥ समोसरणाइं रायाणो अम्मा-पियरो धम्मायरिया पडितित्थं वरमुणिणो दह दह सहिऊण तिव्वमुवधम्मकहानो इहलोइय-परलोइया इढिविसेसा सग्गं । इंदादिरइयपूयं लद्धा मुंचंति संसारं ॥ माहप्पं भोगपरिच्चागा पव्वज्जाप्रो परिपागा सुअपरिग्गहा वरचरणं तेसि वण्णिज्जए सया रम्मं । जह वड्ढ़तवोवहाणाइं संबेहणायो भत्तपच्चक्खाणाइं पायो- माणतित्थे दहावि अंतयडकेवलियो । मायंग रामवगमणाई अन्तकिरिबाओ आघविज्जति । (नन्दी. पुत्तो सोमिल जमलीकणाम किकबी । सुदंसणो ५२, पृ. २३२) । २. अन्तो विनाशः, स च कर्मण- बलीको य णमी अलंबद्ध [2] पृत्तलया ।। (अंगप.
तस्य वा संसारस्य, कृतो यैस्तेऽन्तकृतस्ते च १,४०-५१)। १०. तीर्थकराणां प्रतितीर्थ दश तीर्थकरादयस्तेषां दशा: दशाध्ययनानीति तत्संख्यया दश मुनयो भवन्ति। ते उपसर्गान् सोढ़वा मोक्षं अन्तकृद्दशा इति । (नन्दी. हरि. वृत्ति पृ. १०४)। यान्ति । तत्कथानिरूपकमष्टाविंशतिसहस्राधिकत्रयो३. संसारस्यान्तः कृतो यैस्ते अन्तकृतः । नाभि-मत- विंशतिलक्षप्रमाणमन्तकृद्दशम् । (त. वृत्ति श्रुत. ङ्ग-सोमिल-रामपुत्र-सुदर्शन-यमलीक-वलीक-किष्क - १-२०)। म्बल-पालम्बाष्टपुत्रा इत्येते दश वर्षमानतीर्थंकर- २ जिस अंग में प्रत्येक तीर्थकर के तीर्थ में होने तीर्थे, एवमृषभादीनां त्रयोविंशतेस्तीर्थेष्वन्येऽन्ये वाले दश दश अन्तकृत् केवलियों का वर्णन किया दश-दशानगारा दारुणानुपसर्गान् निजित्य कृत्स्नक- गया हो उसे अन्तकृशांग कहते हैं। जैसे वर्धमान र्मक्षयादन्तकृतः दश अस्यां वर्ण्यन्ते इति अन्तकृद्दशा। जिनेन्द्र के तीर्थ में १ नमि २ मतंग ३ सोमिल ४ अथवा अन्तकृतां दशा अन्तकृद्दशा, तस्याम् अह- रामपुत्र ५ सुदर्शन ६ यमलीक ७ वलीक ८ किष्कदाचार्यविधिः सिध्यतां च । (त. वा. १, २०, १२; म्बल ९ पालम्ब और १० अष्टपुत्र; इनका वर्णन घव. पु. ६,५, २०१)-तत्र 'अथवा 'सिध्यतां च' इस अंग में किया गया है। नास्ति)। ४. अंतयडदसा णाम अगं चउन्विहोव- अन्तगत-अवधि-१. इहान्तः पर्यन्तो भण्यते, गतं सग्गे दारुणे सहियूण पाडिहेरं लक्ष्ण णिव्वाणं गदे स्थितमित्यनर्थान्तरम्, अन्ते गतमन्तगतम् अन्ते सुदंसणादि-दस-दससाहू तित्थं पडि वण्णेदि । स्थितम् । तच्च फडडुकावधित्वादात्मप्रदेशान्ते, सर्वा(जयध. १, पृ. १३०)। ५. अंतयडदसा णाम त्मप्रदेशक्षयोपशमभावतो वा औदारिकशरीरान्ते, अंगं तेवीसलक्ख-अट्ठावीससहस्सपदेहिं एक्केक्कम्हि एकदिगुपलम्भाद्वा तदुद्योतितक्षेत्रान्ते गतमन्तगतम्, य तित्थे दारुणे बहुविहोवसग्गे सहिऊण पाडिहेरं इह चात्मप्रदेशान्तगतमुच्यते । (नन्दी. हरि. वृ. लद्धण णिव्वाणं गदे दस दस वण्णेदि। उक्तं च पृ. ३१-३२)। २. इहान्तशब्दः पर्यन्तबाची-यथा तत्त्वार्थभाष्ये-"संसारस्यान्तः कृतो यैस्तेxxx वनान्ते इत्यत्र, ततश्च अन्ते पर्यन्ते गतं व्यवस्थितवर्ण्यन्ते इति अन्तकृद्दशा ।" (धव. पु. १,पू. मन्तगतम् । xxx तत्र यदा अन्तर्वतिष्वात्म१०२-३)। ६. अन्तकृतः सिद्धास्ते यत्र ख्यायन्ते प्रदेशेष्ववधिज्ञानमुपजायते तदा आत्मनोऽन्ते पर्यन्ते वर्धमानस्वामिनस्तीर्थ एतावन्तः इत्येवं सर्वकृतान्ताः स्थितमिति कृत्वा अन्तगतमित्युच्यते, तैरेव पर्यन्तअन्तकृद्दशाः । (त. भा. सि. व. १-२०) । वतिभिरात्मप्रदेशैः साक्षादवधिरूपेण ज्ञानेन ज्ञानात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org