________________
अनुक्तप्रत्यय ६७, जन-लक्षणावली
[अनुगम ५-८) । ३. स्तोकपुद्गलनिष्क्रान्तेरनुक्तस्त्वाभि- गमनमनुगमः, अनुरूपार्थगमनं वा अनुगमः, अनुरूपं संहितः । (त. श्लो. १, १६, ७)। ४. अनुक्तस्तू- वाऽन्तस्यानुगमनाद्वा अनुगमः; सूत्रानुकूलगमनं क्तादन्यः इति । अनया कल्पनया शब्द एवानक्षरा- वा अनुगमः । (अनुयो. चू. १३ - ५३, त्मकोऽभिधीयते, तमवगृह्णाति अनुक्तमवगृह्णातीति पृ. २३) । ३. अनुगमनम् अनुगमः, अनुगम्यते भण्यते । (त. भा. सिद्ध. वु. १-१६) । ५. प्रत्यक्ष- वाऽनेनास्मादस्मिन्निति वाऽनुगमः सूत्रस्यानुनियताऽन्यादृग्गुणार्थंकाक्षबोधनम् । अनुक्तम् ४ कूलः परिच्छेद इत्यर्थः । (प्राव. हरि. व. नि. xx॥ (प्राचा. सा. ४-२३)। ६. अनि- ७६, पृ. ५४)। ४. तथानुगमः आनुपूर्व्यायमितगुणविशिष्टद्रव्यग्रहणमनुक्तावग्रहः । (मूला. दीनामेव सत्पदप्ररूपणादिभिरनुयोगद्वारैरनेकधाऽनुवृ. १२-१८७)। ७. अनुक्तं चाभिप्राये स्थितम् । गमनम् अनुगमः । (अनु. हरि. व. पृ. ३२)। ५. (त. वृत्ति श्रुत. १-१६) ।।
यथावस्त्ववबोधः अनुगमः, केवलि-श्रुतकेवलिभिर१ शब्दोच्चारण के बिना अभिप्राय से ही पदार्थ के नुगतानुरूपेणावगमो वा। (धव. पु. ३, पृ. ८); अहण करने को अनुक्त-अवग्रह कहते हैं। इसी को जधा दव्वाणि ट्ठिदाणि तथावबोधो अणुगमो। अनुक्तप्रत्यय या अनुक्तज्ञान भी कहते हैं।
(धव. पु. ४, पृ. ६ व पृ. ३२२); जम्हि जेण वा
वत्तव्वं परूविज्जदि सो अणुगमो। अहियारसण्णिगुणविशिष्टवस्तूपलम्भकाल एव तदिन्द्रियानियत- दाणमणियोगद्दाराणं जे अहियारा तेसिमणुगमो त्ति गुणविशिष्टस्य तस्योपलब्धिर्यतः सोऽनुक्तप्रत्ययः । सण्णा ।xxx अथवा अनुगम्यन्ते जीवादयः (घव. पु. ६, पृ. १५३-१५४)।
पदार्था अनेनेत्यनुगमः । (धव. पु. ६, पृ. १४१) । विवक्षित इन्द्रिय के प्रतिनियत गुण-जैसे स्पर्शन ६. अनुगम्यतेऽनेन प्राक् ततोऽधिकार इत्यनुगमः । का स्पर्श-से विशिष्ट वस्तु के उपलम्भ के समय में (जयथ. पत्र ४५६) ।६. अनुगमः संहितादिव्याख्याही उसके अनियत गुण-जैसे उक्त स्पर्शन के नप्रकाररूपः उद्देश-निर्देश-निर्गमनादिद्वारकलापारसादि-से विशिष्ट उस वस्तु की जिस ज्ञान से त्मको वा। (समवा. अभय. व. १४०) । उपलब्धि होती है वह अनुक्तप्रत्यय कहलाता है। ७. सूत्रस्यानुकूलमर्थकथनमनुगमः, अथवा अनुजैसे-नमक के उपलम्भ के समय में ही उसके गम्यते व्याख्यायते सूत्रमनेनास्मिन्नस्मादिति वा ।
(अनुयो. मल. हेम. व. सू. ५६)। ८. एवमनुगमहोने पर उसकी मिठास का ज्ञान ।
नमनुगम्यतेऽनेनास्मिन्नस्मादिति वा अनुगमः, अनुक्तावग्रह-देखो अनुक्तप्रत्यय । १. अणिय- निक्षिप्तसूत्रस्यानुकूलः परिच्छेदोऽर्थकथनमिति मियगुणविसिट्ठदव्वग्गहणमउ[णु] त्तावग्गहो। जहा यावत् । (जम्बूद्वी. शान्ति. व. पु.५)। ६. अनुगम
-चक्खिदिएण गुडादीणं रसस्स गहणं, घाणिदि- नमनुगमः, सूत्रस्यानुरूपमर्थाख्यानम् । (व्यव. सू. भा. एण दहियादीणं रसग्गहणमिच्चादि । (धव. पु. ६, मलय. वृ. १, पृ. १)। १०. अनुगमनमनुगम्यते पृ. २०) । २. अग्निमानयेति केनचिद् भणिते कर्प- वा शास्त्रमनेनेति अनुगमः सूत्रस्यानुकूलः परिच्छेदः। रादिना समानयेति परेणानुक्तस्य कर्परादेरग्न्यान- (प्राव. मलय. वृ. नि. ८६, पृ. ६०)। अनुरूपं यनोपायस्य स्वयमूहनमनुक्तावग्रहः । (त. सुखबो. सूत्रार्थावाधया तदनुगुणं गमनं संहितादिक्रमेण बृ.१-१६)। ...
व्याख्यातुः प्रवर्तनमनुगमः। (उत्तरा. नि. व. २८, अनियमित गुणविशिष्ट वस्तु के ग्रहण को अनुक्ताव- पृ. १०); सूत्रस्यानुगतिश्चित्रानुगमःXxx। ग्रह कहते हैं । जैसे-चक्षु इन्द्रिय से गुड प्रादि को (उत्तरा. नि. वृ. २८, पृ. ११ उद्.)। देख कर उनके रस का अथवा घ्राण इन्द्रिय से सूंघ ५ (ध. पु. ६) जिस अधिकार में या जिसके द्वारा कर दही आदि के रस का ज्ञान ।
वक्तव्य पदार्थ की प्ररूपणा की जाती है उसे अनुगम अनुगम-१. अनुगम्यतेऽनेनास्मिश्चेति अनुगमनम् कहते हैं। अधिकार नामक अनुयोगद्वारों के जो अनुगमः। अणुनो वा सूत्रस्य गमोऽनुगमः सूत्रानु- अवान्तर अधिकार होते हैं उनका नाम अनुगम है। सरणमित्यर्थः । (उत्तरा. चू. पृ. ६)। २. अर्थानु- अथवा जिसके द्वारा जीवादि पदार्थ जाने जाते हैं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org