________________
अनुकम्पा] ६६, जैन-लक्षणावली
[अनुक्त स्वो. टी. ५-१५)।
२-४४६)। १६. दुःखितं जनं दृष्ट्वा कारुण्यपरिव्यक्त, अव्यक्त या उभयरूप अपने आपको स्वामी णामोऽनुकम्पा । (चारित्रप्रा. टी. १०)। १७. सर्वेषु माननेवाले अन्य-स्वामी से भिन्न-अमात्य आदि प्राणिषु चित्तस्य दयार्द्रत्वमनुकम्पा। (त. वृत्ति के द्वारा निवारण किये जाने पर भी दिये गये दान श्रुत. १-२; कातिके. टी. ३२६ त. सुखवो. व. को अनीश्वर दोष युक्त दान कहते हैं।
१-२ व ६-१२) । १८. आत्मवत् सर्वसत्त्वेषु सुखअनुकम्पा-१. तिसिदं बुभुक्खिदं वा दुहिदं दठ्ठण दुःखयोः प्रियाप्रियत्वदर्शनेन परपीडापरिहारेच्छा । जो दु दुहिदमणो। पडिवज्जदि तं किवया तस्सेसो (शास्त्रवा. टी. ९-५)। होदि अणुकंपा ॥ (पञ्चा. का. १३५) । २. अनुग्र- १ तृषित, बुभुक्षित एवं दुखित प्राणी को देखकर हार्दीकृतचेतसः परपीडामात्मस्थामिव कुर्वतोऽनुकम्प- उसके दुःख से स्वयं दुःखी होना व मन में उसके नमनुकम्पा । (स. सि. ६-१२; त. वा. ६, १२, उद्धार की चिन्ता करना, इसका नाम अनुकम्पा है। ३)। ३. सर्वप्राणिषु मैत्री अनुकम्पा । (त. वा. अनुकृष्टि (अणुकट्ठी)-१. अधापवत्तकरणपढ१, २, ३०) । ४. त्रस-स्थावरेषु दयाऽनुकम्पा। मसमयपहुडि जाव चरमसमग्रो त्ति ताव पादेक्क(त. श्लो. १, २, १२)। ५. अनुकम्पा दुःखितेषु मेक्केक्कम्मि समए असंखेज्जलोगमेत्ताणि परिणामकारुण्यम् ।(त.भा.हरि. व. १-२)। ६. दळूण पाणि- टाणाणि छवढिकमेणावट्टिदाणि टिदिबंधोसरणाणिवहं भीमे भव-सागरम्मि दुक्खत्तं । अविसेसतोऽणुकंपं दीणं कारणभूदाणि अत्थि, तेसिं परिवाडीए विरचिदुहावि सामत्थतो कुणति ॥ (धर्मसं. ८११; श्रा. दाणं पुणरुत्तापुणरुत्तभावगवेसणा अणुकट्ठी णाम । प्र. ५८)। ७. अनुकम्पा घृणा कारुण्यं सत्त्वानामु- अनुकर्षणमनुकृष्टिरन्योन्येन समानत्वानुचिन्तनमिपरि, यथा सर्व एव सत्त्वा सुखाथिनो दुःखप्रहाणा- त्यनर्थान्तरम् । (जयध. प्र. प. ६४६)। २. अणुकट्टी थिनश्च, नैतेषामल्पापि पीडा मया कार्येति निश्चित्य णाम [अणियोगद्दारं] द्विदि पडि ठिदिबंधज्झवचेतसाऽऽर्द्रण प्रवर्तते स्वहितमभिवाञ्छन् Xxx। साणदाणाणं समाणत्तमसमाणत्तं च परूवेदि । (धव. (त. भा. सिद्ध. १-२); अनुकम्पा दया घृणेत्यना- पु. ११, पृ. ३४६) । ३. अनुकृष्टि म अधस्तनन्तरम् । Xxx अथवा अनुग्रहबुद्धयाऽऽीकृत- समयपरिणामखण्डानामुपरितनसमयपरिणामखण्डैः चेतसः परपीडामात्मसंस्थामिव कुर्वतोऽनुकम्पनमनु- सादृश्यम् । (गो. जी. जी. प्र. ४६)। कम्पा । (त. भा. सिद्ध. वृ. ६-१३)। ८. सत्त्वे १ अधःप्रवृत्तकरण के प्रथम समय से लेकर अन्तिम सर्वत्र चित्तस्य दयार्द्रत्वं दयालवः । धर्मस्य परमं । समय तक प्रत्येक समय में जो असंख्यात लोक मात्र मूलमनुकम्पां प्रचक्षते ॥ (उपासका. २३.)। ९. परिणामस्थान छह वृद्धियों के क्रम से अवस्थित अनुकम्पा दुःखितसत्त्वविषया कृपा। (धर्मबि. मु. होते हुए स्थितिबन्धापसरणादि के कारण होते हैं, वृ. ३-७)। १०. अनु पश्चाद् दुःखितसत्त्वकम्पना- परिपाटी क्रम से विरचित उन परिणामों की पुनदनन्तरं यत्कम्पनं सा अनुकम्पा । (बृहत्क. व. रुक्तता व अपुनरुक्तता की खोज करना, इसका १३२०)। ११. अनुकम्पा दुःखितेषु अपक्षपातेन नाम अनुकृष्टि है। दुःखप्प्रहाणेच्छा । (योगशा. स्वो. विव. २-१५)। अनुक्त—१. अनुक्तमभिप्रायेण ग्रहणम् । (स. १२. एकेन्द्रियप्रभृतीनां सर्वेषामपि देहिनाम् । भवा- सि. १-१६)। २. अनुक्तमभिप्रायेण प्रतिपत्तेः।।१२॥ ब्धौ मज्जतां क्लेशं पश्यतो हृदयाद्रता ॥ तददुःखै- 'अभिप्रायेण प्रतिपत्तिरस्ति' इत्यनुक्तग्रहणं क्रियते । दु:खितत्वं च तत्प्रतीकारहेतुषु । यथाशक्ति प्रवृत्ति- (त. वा. १, १६, १२)। ३. प्रकृष्टविशुद्धिश्रोत्रेश्चेत्यनुकम्पाऽमिधीयते ॥ (त्रि. श. पु. च. १, ३, न्द्रियादिपरिणामकारणत्वात् एकवर्णनिगमेऽ ६१५-६१६) । १३. क्लिश्यमानजन्तूद्धरणबुद्धिः प्रायेणवानुच्चारितं शब्दमवगृह्णाति 'इमं भवान् अनुकम्पा । (भ. प्रा. मूला. टी. १६९६) । शब्दं वक्ष्यति' इति । अथवा, स्वरसञ्चारणात् १४.XXXअनुकम्पाऽखिलसत्त्वकृपाxxx॥ प्राक तंत्रीद्रव्यातोद्याद्यामर्शनेनैव प्रवादितमनक्तमेव (मन. . २-५२)।१५. अनुकम्पा कृपा ज्ञेया सर्व- शब्दमभिप्रायेणावगृह्याचष्टे 'भवानिम शब्द वादसत्त्वेष्वनुग्रहः । (लाटीसं. ३-८६; पंचाध्यायी यिष्यति' इति । (त. वा. १-१६, पृ. ६४ पं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org