________________
[ श्रनिदा
श्रत्थि || जम्मं मरणेण समं संपज्जइ जोव्वणं जरासहियं । लच्छी विणाससहिया इय सव्वं भंगुरं मुणह || प्रथिरं परियणसयणं पुत्त-कलत्तं सुमित्तलावणं । गिह- गोहणाइ सव्वं णवघणविदेण सारिच्छं ॥ सुरघणु-तडि व्व चवला इंदियविसया सुभिच्चवग्गाय । दिट्ठपणट्ठा सव्वे तुरय-गया रहवरादी य ॥ पंथे पहियजणाणं जह संजोनो हवेइ खणमित्तं । बंधुजणाणं च तहा संजोओ अद्भुश्रो होइ ॥ श्रइलालियो विदेहो ण्हाण-सुयंधेहि विविहभक्aहिं । खणमित्तेण वि विहडइ जलभरि श्रमघडो व्व ॥ जा सासया ण लच्छी चक्कहराणं पि पुणवंताणं । सा किं बंधेइ रई इयरजणाणं अण्णाणं ॥ कत्थ वि ण रमइ लच्छी कुलीण-धीरे वि पंडिए सूरे | पुज्जे धम्मिट्ठे वि य सुवत्त- सुयणे महासत्ते । जलबुब्बुयसारिच्छं धण- जोब्वण-जीवियं पि पेच्छता । मण्णंति तो वि णिच्चं प्रइवलिम्रो मोहमाहप्पो || चइऊण महामोहं विसये मुणिऊण भंगुरे सव्वे । णिव्विसयं कुणह मणं जेण सुहं उत्तमं लहइ ।। ( कार्तिक. ४ -११ व २१-२२ ) । ४. उपा
नित्य - नित्यो हि प्रतिक्षणविनाशी । (स्या. त्तानुपात्तद्रव्यसंयोगव्यभिचारस्वभावोऽनित्यत्वम् ।
(त. श्लो. ६-७ ) । ५. शरीरेन्द्रियविषयभोगादेर्भगुरत्वमनित्यत्वम् । (त. सुखबो वृ. 8-७) ६. संसारे सर्वपदार्थानामनित्यताचिन्तनमनित्यभावना । ( सम्बोधस. वृ. १६) ।
१ शरीर तथा इन्द्रियां और उनके विषयभूत भोगउपभोग द्रव्य जलबुबुदों के समान क्षणभंगुर हैं, मोह से अज्ञ प्राणी उनमें नित्यता की कल्पना करता है; वस्तुतः श्रात्मा के ज्ञान-दर्शनमय उपयोग स्वभाव को छोड़कर और कोई वस्तु नित्य नहीं है, इस प्रकार से चित्तवन करने को अनित्यभावना या अनित्यानुप्रेक्षा कहते हैं । अनिदा - नितरां निश्चितं वा सम्यक् दीयते चित्तमस्यामिति निदा XXX सामान्येन चित्तवती सम्यfaaraat वा इत्यर्थः । इतरा त्वनिदा चित्तविकला सम्यग्विवेकविकला । (प्रज्ञाप. मलय. वू. ३५, सू. ३३०) ।
पिछले भव में किये गये शुभाशुभ के स्मरण में दक्ष ऐसे चित्त के प्रभाव में अथवा सम्यक् विवेक के प्रभाव में जिस वेदना का अनुभव किया जाता है वह निदा वेदना कहलाती है ।
अनित्य ]
त्थंलक्षणम् । ( स. सि. ५ - २४ ) । २. XX × अतोऽन्यदनित्थम् ॥ X XX अतोऽन्यन्मेघादीनां संस्थानमनेकविधमित्थमिदमिति निरूपणाभावात् प्रनित्थंलक्षणम् । (त. वा. ५, २४, १३; त. सुखबो. ५-२४) । ३. अनित्थंलक्षणं चानियताकारम् । (त. श्लो. ५ – २४) । ४. ज्ञेयमम्भोधरादीनामनित्यलक्षणं तथा । (त. सा. ३-६४) । ५. इदं वस्तु इत्यंभूतं वर्तते इति वक्तुमशक्यत्वात् अनित्थंलक्षणं संस्थानमुच्यते । (त. वृत्ति श्रुत. ५-२४) । ६. पूर्वभवाकारस्यान्यथाव्यवस्थापनाच्छुरिपूर्त्या । संस्थानमनित्थंस्थं स्यादेषामनियताकारम् । (लोकप्र. २ - ११८ )
१ किसी एक निश्चित श्राकार से रहित - श्रनियत श्राकार वाले - मेघादिकों के संस्थान को श्रनित्थंलक्षण संस्थान कहते हैं । ६ रिक्त स्थानों- जैसे श्रात्मप्रदेशों से रहित नासिका आदि की पूर्ति होकर जो अनियत श्राकारवाला मुक्त जीवों का अन्य प्रकारका प्राकार हो जाता है वह अनित्थं लक्षण श्राकार कहा जाता है ।
६१, जैन - लक्षणावली
मं. टी. ५) ।
प्रतिक्षण विनश्वर वस्तु को नित्य कहते हैं । अनित्यनिगोत—- त्रसभावमवाप्ता श्रवाप्स्यन्ति च ये ते नित्यनिगोता: । (त. वा. २, ३२, २७) । जो निगोत जीव स पर्याय को प्राप्त कर चुके हैं व प्रागे प्राप्त करने वाले हैं वे अनित्य निगोत कहे जाते हैं ।
श्रनित्यभावना - देखो प्रनित्यानुप्रेक्षा । अनित्यानुप्रेक्षा - १. इमानि शरीरेन्द्रियविषयोपभोग - परिभोगद्रव्याणि समुदायरूपाणि जलबुबुद्वदनवस्थितस्वभावानि गर्भादिष्ववस्थाविशेषेषु सदोपलभ्यमान संयोगविपर्ययाणि । मोहादत्राज्ञो नित्यतां मन्यते । न किञ्चित् संसारे समुदितं ध्रुवमस्ति आत्मनो ज्ञानदर्शनोपयोगस्वभावादन्यदिति चिन्तनमनित्यतानुप्रेक्षा । ( स. सि. ६-७ ; त. वा. ६, ७, १) । २. इष्टजनसम्प्रयोगद्धिविषयसुखसपदस्तथाऽऽरोग्यम् । देहश्च यौवनं जीवितञ्च सर्वाण्यनित्यानि ॥ ( प्रशमर. १५१ ) । ३. जं किंचि वि उप्पण्णं तस्स विणासो हवेइ नियमेण । परिणामसरूवेण वि ण य किंचि वि सासयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org