________________
प्रनथदण्डविरति ]
दानहेतुः अनर्थदण्ड इत्यवधियते । विरमणं विरतिः, निवृत्तिरिति यावत् । (त. वा. ७, २१, ४) । ४. अनर्थदण्डो नामोपभोग- परिभोगावस्यागारिणो व्रतिनोऽर्थः तद्व्यतिरिक्तोऽनर्थः । तदर्थो दण्डोऽनर्थदण्ड: । तद्विरतिव्रतम् । ( त. भा. ७ - १६) | ५. विरतिनिवृत्तिरनर्थदण्डे अनर्थदण्डविषया । इह लोकमङ्गीकृत्य निःप्रयोजनभूतोपमर्दनिग्रहविषया । ( श्रा. प्र. टी. २८६ ) । ६. असत्युपकारे पापादानहेतुः प्रनर्थदण्ड इति व्यवह्रियते । विरमणं विरतिः, निवृत्तिरिति यावत् । (त. श्लोक ७ - २१) । ७. एवं पंचपयारं प्रणत्थदंडं दुहावहं णिच्चं । जो परिहरेइ गाणी गुणव्वदी सो हवे विदिश्रो ।। ( कार्तिक. ३४६ ) । ८. तद्विपरीतो (अर्थदण्डविपरीतो ) ऽनर्थदण्डः प्रयोजननिरपेक्ष:, अनर्थोऽप्रयोजनमनुपयोगो निष्कारणता, विनैव कारणेन भूतानि दण्डयति यथा कुठारेण प्रहृष्टस्तरुस्कन्ध शाखादिषु प्रहरति कृकलास-पिपीलिकादि व्यापदयति । ( त. भा. हरि. व सि. वृ. ७-१६) । ६. परोपदेश हेतुर्योऽनर्थदण्डोऽपकारकः । श्रनर्थदण्डविरतिव्रतं तद्विरतिः स्मृतम् । (ह. पु. ५८ - १४७) । १०. दण्ड - पाश विडालाश्च विष शस्त्राग्नि-रज्जवः । परेभ्यो नंव देयास्ते स्व-पराघात हेतवः ।। छेदं भेद-वधौ बन्ध-गुरुभारातिरोपणम् । न कारयति योऽन्येष तृतीयं तद् गुणव्रतम् ॥ ( वरांगच १५, ११९-२० ) । ११. समासतः सर्वमुपयुज्यमानं शरीरादीनामगारिणो व्रतिन उपकारकोऽर्थः तस्मादुपकारकादर्थाद् व्यतिरिक्तोऽनर्थः । XX X तदर्थो दण्ड: XX X तस्माद् विरतिः । ( त. भा. सि. वृ. ७-१६) । १२. पञ्चधाऽनर्थदण्डस्य परं पापोपकारिणः । क्रियते यः परित्यागस्तृतीयं तद् गुणव्रतम् । ( सुभाषित. ८०० ) । १३. योऽनर्थं पञ्चविधं परिहरति विवृद्धशुद्धधर्ममतिः । सोऽनर्थदण्डविरति गुणव्रतं नयति परिपूर्तिम् ॥ ( अमित श्र. ६ - ८० ) । १४. मज्जार-साण-रज्जु बंड ( ? ) लोहो य प्रग्गिविससत्थं । स परस्स धादहेदु अण्णेसि णेव दादव्वं ॥ वह बंध-पास छेदो तह गुरुभाराधिरोहणं चेव । णवि कुणइ जो परेसि विदियं तु गुणव्वयं होइ || ( धर्मर. १४ε-१५०) । १५. अर्थः प्रयोजनं धर्म-स्वजनेन्द्रियगतशुद्धोपकारस्वरूपम्, तस्मै प्रर्थाय दण्डः सावद्यानुष्ठानरूपस्तत्प्रतिषेधादनर्थदण्डः, तस्य विरतिरनर्थदण्डविरतिः । (धर्मबि. मु. वृ. ३- १७) । १६. शरी
Jain Education International
[ श्रनर्पित
रादिनिमित्तं यः प्राणिनां दण्डः सोऽर्थाय प्रयोजनाय दण्डोsर्थदण्डः, तस्य शरीराद्यर्थदण्डस्य यः प्रतिपक्षरूपोऽनर्थदण्डो निष्प्रयोजनो दण्ड इति यावत् तस्य त्यागोऽनर्थदण्ड विरतिः । (योगशास्वो विव. ३ - ७४) । १७. शरीराद्यर्थदण्डस्य प्रतिपक्षतया स्थितः । योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणव्रतम् ।। (त्रि.श. पु. च. १, ३, ६३८ ) । १८. पीडा पापोपदेशाद्यैर्देहाद्यर्थाद्विनाऽङ्गिनाम् । प्रनर्थदण्डस्तत्यागोऽनर्थदण्डव्रतं मतम् । (सा. ध. ५-६ ) । १६. असत्युपकारे पापादानहेतुः पदार्थोऽनर्थ इत्युच्यते, न विद्यतेऽर्थ उपकारलक्षणं प्रयोजनं यस्यासावनर्थ इति व्युत्पत्तेः । स च दण्ड इव दण्डः पीडाहेतुत्वात् । ततोऽनर्थश्चासौ दण्डश्चानर्थदण्ड इत्यवधार्यते । विरमणं विरतिनिवृत्तिरित्यर्थः । (त. सुखबो. वृ. ७-२१) । २०. पाश - मण्डल- मार्जार- विष-शस्त्र कृशानवः । न पापं च अमी देयास्तृतीयं स्याद् गुणव्रतम् । (पू. उपा. ३०)। २१. खनित्र - विष - शस्त्रादेर्दानं स्याद् वध - हेतुकम् । तत्त्यागोऽनर्थदण्डानां वर्जनं तत् तृतीयकम् ॥ ( भावसं वाम. ४६१ ) । २२. अर्थ ः प्रयोजनं तस्याभावोऽनर्थः स पञ्चधा । दण्डः पापास्रवस्तस्य त्यागस्तद्व्रतमुच्यते ॥ ( धर्मसं. श्री. ७-८ ) । २३. तस्य (पञ्चप्रकारस्य अनर्थदण्डस्य ) सर्वस्यापि परिहरणम् अनर्थदण्डविरतिव्रतनामकं तृतीयं व्रतं भवति । (त. वृत्ति श्रुत. ७ - २१) । जिन कार्यों के करने से अपना कुछ भी प्रयोजन सिद्ध न हो, किन्तु केवल पाप का ही संचय हो, ऐसे पापोपदेश श्रादि पांच प्रकार के अनर्थदण्डों के त्याग को श्रनर्थदण्डविरति या अनर्थदण्डव्रत कहते हैं । श्रनर्पित - १ तद्विपरीतम् (अर्पितविपरीतम् ) अनपितम् । ( स. सि. ५- ३२ ); २. तद्विपरीतमनपितम् ॥२॥ प्रयोजनाभावात् सतोऽप्यविवक्षा भवति इत्युपसर्जनीभूतमन पितमित्युच्यते । (त. वा.५, ३२, २ ) । ३. अनपितव्यावहारिकम् । ( त. भा. ५-३१) । ४. XX X किंतु ते तत्थ अपहाणा अविवक्खिया अणप्पिया इदि XXX (धव. पु. ८, पृ. ६) I ५. द्वितं ( प्रतिविपरीतम् ) अनर्पितम् । (त. सुखबो. वृ. ५-३२) । ६. नापितं न प्रापितं न प्राधान्यं न उपनीतं न विवक्षितमर्पितम् उच्यते, प्रयोजनाभावात् सतोऽपि
५१, जैन-लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org