________________
अग्निजीव ]
घट चिह्न से उपलक्षित होते हैं वे 'श्रग्निकुमार' इस नाम से प्रसिद्ध हैं ।
अग्निजीव समवाप्तपृथिवी कायनामकर्मोदयः कार्मणकाययोगस्थो यो न तावत् पृथिवीं कायत्वेन गृह्णाति स पृथिवीजीवः । एवमबादिष्वपि योज्यम् । ( स. सि. २ - १३ ) ।
जो जीव अग्निकाय नामकर्म के उदय से संयुक्त होकर कार्मण काययोग में स्थित होता हुआ जब तक अग्नि को कायरूप से नहीं ग्रहण करता है तब तक वह श्रग्निजीव कहलाता है ।
१३, जैन - लक्षणावली
प्रकुशित - १. कुशमिव कराङ्गुष्ठं ललाटदेशे कृत्वा यो वन्दनां करोति तस्याङ्कुशितदोषः । (मूला. वृ. ७- १०६ ) । २. भालेऽङ्कुशवदंगुष्ठविन्यासोऽङ्कुशितं मतम् । ( श्रन. ध. ८ - १०० ) । १. जो अंकुश के समान हाथ के अंगूठे को मस्तक पर करके वन्दना करता है वह इस अंकुशित दोष का भागी होता है ।
अङ्ग - १. श्रङ्गति गच्छति व्याप्नोति त्रिकाल - गोचराशेषद्रव्य - पर्यायानित्यङ्गशब्दनिष्पत्तेः । ( धव. पु. ६, पृ. १६४) । २. णलया बाहू अ तहा णियंब पुट्ठी उरो य सीसं च । अट्ठवदु श्रंगाई देहण्णाई उवंगाई । ( धव. पु. ६, पृ. ५४ उद्धृत; गो. क. २८ ) । ३. सीसमुरोरपिट्ठी दो बाहू ऊरुग्रा य अगा । ( आव. भा. गा. १६०, पृ. ४५८ ) । ४. शीर्षमुर उदरं पृष्ठं द्वौ बाहू द्वौ च ऊरू इत्यष्टावङ्गानि । ( आव. भा. मलय. वृत्ति गा. १६०, पृ. ५६० ) । शिरःप्रभृतीन्यङ्गानि । ( धर्मसं वृ. गा. ६११) । ६. अङ्गानि शिरःप्रभृतीनि । ( कर्मवि. व्या. गा. ७१ )
१ जो 'अङ्गति' अर्थात् त्रिकालविषयक समस्त द्रव्य पर्यायों को व्याप्त करता है वह अंग ( श्रुत) कहा जाता है, यह श्रङ्ग शब्द का निरुक्त्यर्थ है । ३ शरीर के शिर, वक्षस्थल, पेट, पीठ, दो हाथ और दो जंघायें; इन आठ श्रवयवों को श्रङ्ग कहते हैं । अङ्गना - अंगे स्वशरीरे पयोधर-नितम्ब - जधनस्मरकूपिकादिरूपे अनुरागो येषां ते अङ्गानुरागाः, तान् अङ्गानुरागान् कुर्वन्तीति अङ्गनाः । ( श्राचा. नि. चू. - श्रभिधान राजेन्द्र १, पू. ३८ ) । जो कामोद्दीपक अपने स्तनादि युक्त अंग (शरीर )
Jain Education International
[अङ्गबाह्य
में अनुराग रखने वाले पुरुषों को अनुरक्त किया करती हैं, उन्हें अंगना कहते हैं । यह अंगना का frefer के अनुसार लक्षण है ।
प्रङ्गनिमित्त - देखो अंगमहानिमित्त । वातादिप्पगिदी रुहिरप्पहुदिसहावसत्ताई । णिण्णाण उष्णया
गोत्रगाण दंसणा पासा ।। णर तिरियाणं दठ्ठे जं जाणइ दुक्ख - सोक्ख मरणाई । कालत्तयणिप्पण्णं गणिमित्तं पसिद्धं तु ।। ( ति प ४, १००६-७) । मनुष्य व तिर्यंचोंके निम्न और उन्नत अंगउपांगों के देखने व छूने से वात, पित्त एवं कफ रूप प्रकृति तथा रुधिर प्रादि धातुम्रों को देखकर तीनों कालों में उत्पन्न होने वाले सुख, दुख एवं मरण को जान लेना; इसका नाम श्रंगनिमित्त प्रसिद्ध है ।
श्रङ्गप्रविष्ट - १ यद्भगवद्भिः सर्वज्ञः सर्वदर्शिभिः परमर्षिभिरर्हद्भिस्तत्स्वाभाव्यात् परमशुभस्य प्रवचन प्रतिष्ठापनफलस्य तीर्थकर नामकर्मणोऽनुभावादुक्तं भगवच्छिष्यैरतिशयवद्भिरुत्तमातिशयवाबुद्धिसम्पन्नैर्गणधरैदृब्धं तदङ्गप्रविष्टम् । ( त. भा. १-२० ) । २. श्रङ्गप्रविष्टमाचारादिद्वादशमेदं तिशयद्धयुक्त गणधरानुस्मृतग्रन्थरचनम् भगवदर्हत्सर्वज्ञहिमवन्निर्गतवाग्गङ्गाऽर्थविमलसलिल
च
For Private & Personal Use Only
बुद्धघ॥ १२ ॥
बुद्ध्यतिशयद्धयुक्तैर्गणधरै
प्रक्षालितान्त. करणैः रनुस्मृतग्रन्थरचनम् आचारादिद्वादशविधमङ्गप्रविष्टमित्युच्यते । (त. वा. १ - २०, पृ. ७२ ) । भगवत् श्रर्हत्सर्वज्ञोपदिष्ट अर्थ को गणधरों के द्वारा जो आचारादि रूप से अंगरचना की जाती है, उसे अंगप्रविष्ट कहते हैं ।
अङ्गबाह्य - १. गणधरानन्तर्यादिभिस्त्वत्यन्त विशुद्वागमैः परमप्रकृष्टवाङ्मतिबुद्धिशक्तिभिराचार्यैः
काल- संहननायुर्दोषादल्पशक्तीनां शिष्याणामनुग्रहाय यत् प्रोक्तं तदङ्गबाह्यमिति । ( त. भा. १ -२० ) । २. श्रारातीयाचार्य कृताङ्गार्थप्रत्यासन्नरूपमङ्गबा ह्यम् ।। १३ ।। यद् गणधर शिष्य - प्रशिष्यैरारातीयरधिगतश्रुतार्थतत्त्वः कालदोपादल्पमेधायुर्बलानां प्राणिनामनुग्रहार्थमुपनिबद्धं संक्षिप्ताङ्गार्थवचनविन्यासं तदङ्गबाह्यम् । (त. वा. १- २०, पृ. ७८ ) । ३. प्रङ्गानि श्रवयवा श्राचारादयस्तेभ्यो बाह्यमिति श्रङ्गवाम् । ( त. भा. सि. वृ. १ २०, पू. ६० ) 1 २ गणधरों के शिष्य प्रशिष्यादि श्रारातीय प्राचार्यो
www.jainelibrary.org