________________
MAHINTALA
AAAAAHanuTHAWAI
MAHARAMMAmanLIMIRMIRAMILAAMAAMIRMIRMIRAMHIMJAALIM
AnimuILAMMITMLMMITHILITMनागा
___ काबेर्युपान्तक्षितिरूढरम्भा
एतद्वलस्य व्यजनार्थदासी। . मार्गश्रमस्वेदविनोदनार्थं ___दलावलीभिः कृततालवृन्ता ॥७८॥ दाक्षिणात्येषु देशेषु विहरन्नथ लीलया । मलयाद्रिमनायासं जयस्तम्भं चकार सः॥७९॥ नमेषु तत्र भूपेषु सार्वं कोषमवाप्य च । करवालेन राजेन्द्रः परप्रान्तमियेष सः॥८॥ गलगभस्तिर्गतवान् प्रतीची
प्रतीतमेतद्रविरस्तमेति। अयं तु तेजो द्विगुणं बभार
सुदुस्सहं चासहनैर्महीशैः ॥८१॥ दुःखार्दिताभिरपरान्तनृपाङ्गनाभि
र्दीघ्रं यदेव हृदि निःश्वसितं तदेव । तत्रास्य शौर्यदहनस्य करालकान्तेः
सन्धुक्षणाय पवनोदय आदिमोऽभूत् ।।८२॥ प्रत्यग्महीशैर्महिमाविहीनैर्दीनैर्धकुंसैरिव वेषधारैः । नरेन्द्रराजः शरणं प्रपेदे प्रणामसंन्यस्तविकोपचिन्हः ॥८३॥ कुबेरवासां दिशमन्वियाय २ कुबेरवद् द्रव्यपतिः प्रभूय । तुदन्नुदीचीननरेन्द्रगर्वं
सर्वंकषात्युग्रमहा महीशः ॥८४॥ १. परप्रात० का. मां. ॥ २. नुद० हं. ॥
I TMIRMIRIMARIYAnalaT
tamannaanNAalaatibha
ain
P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org