________________
बुद्धिवर्णनाधिकारे नैमित्तिकाख्यानकम्
तप्पभिइ पक्रववाओ रन्नो तम्मि मह सनुप्पन्नो । संठाविओ य सम्वेसिमुवरि मंती मइगुणेण ॥ ९२ ।।
रन्नो मइविरहणंजाणि अस झाणि रायकज्जाणि । सव्वाणि ताणि सिद्धाणि निउणवद्धी तम्मिलण ॥२३॥ जओभणियं
"पूयप्फलेहिं न हु केवलेहिं नरनाह ! कीरण राओ । जा न मिलिया तह च्चिय निच्चं सच्चुन्नया पत्ता ॥९४॥" अवरं च
पगं हणेज्ज नो वा हणेज्ज मुक्को धणुद्धरेणमिसू । बुद्धिमया पुण बुद्धी र8 पि हणेज निस्सिट्टा ॥ ९५ ॥ चिंतामणि व्व रयणाणमुवरि मंतीणमुत्तमगुणेहिं । जियसत्तुरायरज्जे विरायए रोहओ मंती ॥ ९६ ॥ अह सो राया मंतिम्मि तम्भि संजायगरुयविस्संभो । निक्खित्तरज्जभारो मुहाइमुव जइ विसंको ।। ९७ ॥ तं कि पि जए पुन्नेहिं माणुसं मिलइ गुणमणिमहम्धं । अइयाहिज्जइ जम्मो वि जम्स साहिजएण मुहं ।। ९८ ॥ एवं लोमसपणियाइएसु जूइयरमाइणो णेगे । पत्थुयबुद्धीए नरा विन्नेया समयकुसलेहिं ॥ ९९ ॥
॥भरताख्यानक समाप्तम् ।। १ ॥ इदानी नैमित्तिकाख्यानकम् । तश्चेदम्
कम्वि तहाविहरुयम्मि सन्निवेसम्मि सुत्थवासम्मि। कम्स वि य सिद्धनामस्स नंदणा दोन्नि जणयपिया ॥१॥ ते किं पि तेण मुत्ताइ पाढिया परमिमो विचितेइ । जह कि पि निमित्तमिमे जाणंति तओ भवे लटुं॥२॥ तो नेमित्तियसत्थन्नुयम्स कम्स वि समप्पिया पिउणा । सिक्खंति नवरमेगम्स सिक्खियं परिणमइ सम्मं ॥३॥ बीयस्स पुणो न तहा अविणयभावा अहऽन्नदिवसम्मि । कट्टाणमाणणत्थं पट्टविया ते अरन्नम्मि ॥ ४ ॥ जंतेहिं तेहिं मग्गे दिट्टाणि पयाणि हत्थिरूयम्स । एगेण भणियमेसो भायर ! हत्थी गओ पेच्छ ॥ ५ ॥ बीएण भणियमेसा हस्थिणिया काइयाए विन्नाया । अन्नं काणा एगम्मि चेव पासम्मि चरणाओ ॥ ६ ॥ अन्नं च उवरि इत्थी य अइहवा कह णु नज्जए एयं ? । रुक्खम्मि रत्तदसियाविलम्गणाओ य मुणियमिमं ॥ ७ ॥ अवरं च तीए गम्भो तत्थ वि से दारओ कहमिमं पि । नजइ ? सरीरचिंता दाहिणपयधरणिखुप्पणओ ॥ ८॥ ते जाव तयणुमग्गेण जंति तप्पच्चयत्थमभिउत्ता । ता सरतीरे सव्वं सच्चवियं तेहिं जह भणियं ॥९॥ एत्थंतरम्मि छायाए वीसमंताणमागया एगा। थेरी तेसि समीवे सिरसंठियनीरभरियघडा ॥१०॥ दळूण पुत्तसमवयसमन्निए मुयसिणेहसंभमओ। देसंतरत्थपुत्तप्पउत्तिपुच्छापबन्नाए ॥ ११ ॥ भग्गो घडओ नीरं मिलियं नीरम्स सा उ सवियक्का । जावऽच्छइ त] स्थमणा थेरी ता भणियमेगेणं ॥ १२ ॥ जइ तज्जाए तज्जायमिइ वओ सच्चयं निमित्तम्स । ता भद्दे ! तुज्झ मुओ मओ मुहा किं विसाएण ? ॥ १३ ॥ बीएण भणिय मिलिया न होइ एसा निमित्तगयवाणी । ता जीवइ तुज्झ सुओ भद्दे ! गंतुं गिहे पेच्छ ॥१४॥ दट्टण तयं खणमेगमागया वच्छरूयगसणाहा । परिहाविऊण आणंदिऊण तुट्टा गया सगिहं ।। १५॥ भणियं च भाउणा कह णु भाय ! विवरीयमेरिसं जायं ? । तज्जाए तज्जायं सच्च मिणं भणियमियरेण ॥१६॥ नीरं नीरे मिलियं मट्टीए मिम्मओ घडो मिलिओ । मायाए मिलइ पुत्तो एस जओ उज्जुओ मग्गो ॥ १७ ॥
मा कुणसु तं विसायं गुरुविसए मा पओसमुन्वहमु । गुरुणो वि जोग्गयाए कुणंति जीवे गुणाहाणं ॥१८॥ यत उक्तम्
"अयोग्यस्य गुणाधानं विधातुं नैव पार्यते । लाक्षारसेन केनापि कर्पासः किमु रज्यते ॥ १९॥" तेण वि य विणयपुवं तहा समाराहिओ गुरू कह वि । जह नाणभायणं सो संजाओ गुरुपसायाओ।॥ २० ॥ एमेव अत्थसत्थाइएहिं जो कोइ नजद्द पयत्थो । सो सब्बो विहु मरिसर विणयसमुत्थाए बुद्धोए ।। २१॥
॥ नैमित्तिकाख्यानकं समाप्तम् ॥ २॥
१. बाणः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org