________________
आख्यानकमणिकोशे
अनि, सूरं च विणा वि पायसं सिझवह पट्टविए । खुद्दाएसो उकुरुडियाए निप्फाइया खीरी ॥ ५८ ॥ सञ्चय वि कण कयं ? ति रोहओ उत्तरम्मि वत्तव्यं । रंजियहियओ वाहरइ अन्नया एउ मह पासे ॥ ५९ ॥ पञ्चधुन (?) दिणराई छाउण्हे छत्तनह पहुम्मग्गे । जाणचलणे तहा ण्हाणमइलगो अन्नहाऽऽगच्छे ।। ६० ॥ अमवासासंधीए सूरत्थमणम्मि सुद्धसंझाए । सिरउवरिधरियचालणयछत्तओ गंडधाराए ॥ ६१ ॥ ऊरणयारूढतणू करफंसविवजवारिकयण्हाणो । कोमारमट्टियकरो रायद्वारम्मि संपत्तो ॥ २ ॥ मणिकणयभित्तिपसरंतकिरण उज्जीयमाणदिसिवलए । असरिसपोरिसनिज्जियपडिभड मुहडेहिं संकिन्ने ॥ ६३ ॥ फलिहसिलायलनिम्मियनाणाविहरयणकंतिविच्छुरिए । सीहासणे निविट्टम्मि तम्मि जियसत्तुनरनाहे ॥ ६४ ।। नियमइविवविणिज्जियपुरगुरुमाहप्पवुद्धिविहवेसु । निस्सेसमंतिवग्गेसुभओपासे निविट्टेयु ॥ ६५ ॥ तरवारिभिन्नदरियारिगयघडालद्धनिम्मलजसेण । धवलियभुवणभंतरनिरंतरासेसठाणेसु ॥६६॥ केऊर-मउड-कुंडलमऊहकयअमररायचावेसु । घोलिरनिम्मलमुत्तियहारविरायंतकंटेसु ॥ ६७ ॥ सेवासमयवियक्खणलक्खणपडिपुन्नपवरदहेमु । पुरओ य पुहइपालेमु जहरिहं सन्निविट्टेमु ।। ६८ ॥ उदंडदंडकोदंडकलियकरसुहडकोडिसकिन्ने । निम्सेसरायउवणीयतुरय-सिंधुरसमाइन्ने ॥ ६९ ॥ करकलियदंडपहरणपयंडपडिहारसूइयपर्वसो । पविसइ रायत्थाणे थिमियपयारों निवाणाए ॥ ७० ॥ अह ऊसियकरदंसियकुमारमट्टियपहिट्टनरनाहो । आसणदाणावसरम्मि पढियआसीसथुइवाओ ॥ ७ ॥ गंधव्व-मुरवसद्दो मा मुव्वर तुह नरिंद ! भवणम्मि । चंकम्मतविलासिणिखलंतपयनेउररवेण ॥ ७२ ।।
अवरंच
परमगओ पउरहओ परमोइयतुरय-रहवरपयारो । विलसिरसयणविपत्ती रिउसरिसो जयसु तं देव ! ॥ ७३ ।। तत्तो संझासमए विसज्जियासेसराय-अत्थाणो । राया निउत्तपाहरियरोहओ सेजमारुहइ ॥ ७४ ।। मम्गपरिस्समभावाओ निभरं रोहओ सुयइ जाव । ताव अइक्कंते जामिणीए पढमम्मि पहरम्मि ॥ ७५ ।। जग्गसि रोहय ? जग्गामि सामि! ता किन देसि पडिवयणं? | पभणइ किं पि हु चिंतामि देव ! किं तं ? ति सो आह ॥७३॥ अइयाउयरे परिवठ्ठलाओ किल लिंडियाओ को कुणइ ? | रायाऽऽह भव्वमेयं ममावि चिंता इमा आसि ॥ ७७॥ पुच्छियमिमिणा रोहय ! जइ जाणसि ता कहेसु ता कत्तो ? । संवट्टगवायाविद्धजढरजलणाओ ता देव ! ॥ ७८ ।। बीए जामे जग्गाविओ वि जंपइ तमेव मणचिंतं । किं तं ? ति पुच्छिएऽसत्थपत्त-अग्गाण किं दीहं ? ॥ ७९ ॥ तुल्लाणि देव ! तइयम्मि पुच्छिओ चिंतयामि तं किं ? ति । खाडहिलारेहाणं सुकिल-कालाण का बहुया ? ॥ ८०॥ अन्ने सरीर-पुच्छाण किं गुरुं ? उत्तरं दुवे तुल्ला । रयणीए चरिमजामे सुत्तो नो देह पडिवयणं ॥८१ ॥ तो कंबियाए छित्तो भणियं सुत्तो न व ? त्ति तेणुत्तं । जम्गामि राय ! इयरह पाहरिओ केरिसो अहयं ? ॥ ८२ ॥ नवरं महई चिंता संजाया ता कहं पयंपेमि । सा केरिस ? ति रुसिऊण जंपियं तुझ पंच पिया ।। ८३ ॥ कयर ? त्ति राय-वेसमण-रयग-चंडाल-विच्चुया देव !। कहमिव ? नरवर ! भवओ लक्खणजोगाओ एएसिं॥८४॥ सिट्टाणमवणमसयाणसासणं पणइपोसणं जं ते । खत्तेण रक्खणमओ नज्जसि तं रायपुत्तो ति ॥ ८५ ॥ अलयाउरिसरिसपुरो नलकूबररूवसरिसकुमरपिया । अदरिदं कुणसि जणं पणयमओ वेसमणतगओ॥८६॥ अवहरसि धणमसेसं महावराहाण दंडकरणेणं । वत्थाण मलं व जओ तओ तुमं रयगजाओ सि ।। ८७॥ पयईए दद्धरिसो जं रिउवग्गस्स निग्गहं कुणसि । चंडालकोवसरिसो तं नित्र ! चंडालपुत्तोत्ति ॥२८॥ जं जगियं सुयंतं कंबीए पामरो व्व मममेवं । तोत्तेण तुयसि गलिमिव नायमओ विच्चुयस्स मुओ ॥ ८९॥ तम्मइविणिच्छयत्थं रहम्मि विणएण पुच्छिया जणणी । एएसिमुवरि तीए कहिओ सव्वेसिमहिलासो ।। ९० ॥ राया रहबीएणं धणओ तप्पडिमपृयफंसेणं । दोहलगभवखण विच्चुओ वि सेसाण दंसणओ ।। ९१ ॥
१. पव्वदुन २० । २. भडपसरेहिं रं० । ३. उदंडकंड २० । ४. नृपासया ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org