________________
आख्यानकमणिकोशे
कर्षका भयाः । ते आदर्येषां तथाविधधूर्तव्यंसितचिभिटिकापणितग्रामीणविसंवादच्छेत्तृद्यूतकारादीनां ते तथोक्ताः । त एव ज्ञातानिदृष्टान्तास्तेभ्यो 'ज्ञेया' ज्ञातव्येति गाथासमासार्थः || ३ || व्यासार्थस्तु आख्यानकेभ्यो ज्ञेयः । तत्र तावद् भरतज्ञातं प्रथममाख्यायते । तद्यथा
४
मालवमंडलवसुहाविलासिणीचयण - नयणलच्छि व्व । कामियणकामपूरणसज्या उज्जेणि नयरिं त्ति ॥ १ ॥ बिलसिरपयसंचारा कलहंसयसद सोहिया जत्थ | अंतो विलयामाला रेहड़ बाहिं च सिप्पनई ॥ २ ॥ अच्छरसोहान्ना अणिमिसविरइयविलासरमणीया । अमराउरि व्व परिहाविरयाए बहुलहरिवासा ॥ ३॥ चिहिया णुव्वयचेट्टो जत्थ य गोवो व्व सावयसमूहो । पन्नवणिज्जो तंबोलिओ व्य हलिओ व्व सहलमई ॥ ४ ॥ सुत्तत्थगणपवणो पवयणमायारुई सुगीयत्थो । मुणिजणमुत्तिसमाणो वियरइ वेसाजणो जत्थ ॥ ५ ॥ मंति व् करणरुइरो गुरुचरणरुई सुसीसवग्गो व्व । सेसो व्व खमाहारो साहुजणो जत्थ संवसइ ॥ ६॥ नेगमसंगववहाररिउसुया सहसमभिरूढा य । एवंभूया वणिणो जम्मि पुरे जिणमयसमाणा || ७ || सामन्नद्रव्वसमवायसंजुओं गुणविसेसकुसलमई । सुहकम्मो जत्थ जणो निवसइ सिवसमयसारिच्छो ॥ ८ ॥ अह एको चिय दोसो नयरीए तीए गुणसमिद्धाए । जं पयईए कुडिला बाला सीसेण वुभंति ॥ ९ ॥ तत्थ नियरुवनिज्जियपुरंदरे दरियरायनिद्दलणा । समरंगणजियसत्तू जियसत्तू नाम नरनाहो ॥ १० ॥ निवसइ पयइपहाणो सम्मयकविलोयल द्धमाहप्पो । सप्पुरिसवन्नाबाई सक्खं संखागमसमाणो ॥ ११ ॥ आजलहिवेल पसरियपयंडमाहप्पकलियनियदंडो । दरियरिउसमरजयसिरिकरेणुआलाणभुयदंडी । । १२ ॥ पण मंतसयलमहिवालमउलिमाला मिलंतकमकमलो । कमकमलाजुवइ विलासविविहसंभोगदुल्ललिओ ।। १३ ।। अह तीए पुरवरीए पच्चासन्ने समत्थि वित्थिन्नो । नामेण सिलागामो गामो धण-धन्न परिकलिओ ॥ १४ ॥ तत्थऽत्थि नडो नाडयवियक्खणो भरहनामओ मइमं । नियबुद्धिद्धसोहो रोहो नामेण तस्स सुओ ।। १५ ।। तस्य सवक्किमाया न वहइ सम्मं ति भणइ तो एसो । तं नियपायाण मए पणामियव्वा न संदेहो ॥ १६ ॥ अह अन्नया य निम्मलनिसाए उट्टित्तु रोहओ भइ । नियछायं अवलोइय परपुरिसो एस जाइ त्ति । १७ ।। नियुणित्तु तयं भरहो निदं चइउं समुट्टि भणइ । रे कत्थ गओ पुरिसो ? आह इमो एस एस ति ॥ निउणं निरिक्खिओ विहु परपुरिसो नो कहिं पि भरहेण । दिट्टो ताहे जाओ मंदसिणेहो नियपियाए अह अन्नयाय तीए पयंपिओ रोहओ जहा बच्छ ! । अहह्यं तुह पयपणया नियपियरं पत्तियात्रेसु ॥ एवं होउत्ति पयंपिऊण रयणीए रोहरण तहा । जा विहियं ता भरहेण पुच्छिओ कत्थ परपुरिसो ? ॥ २१ ॥ दंसेइ निययछायं ताय ! इमो तयणु भणइ भरहो वि । वच्छ ! तइया वि एसो परपुरिसो ? आह सो एवं ॥ २२ ॥ चिंतेइ तओ भरहो वालाणं पेच्छ केरिमुल्लावा ? । इय मुणिय तहेव पुणो दइयाए उवरिमणुरत्तो ॥ २३ ॥ तद्दिवसाओ सा वि हु सविसेसं कुणइ तस्स पडिवत्ति । अह अन्नया य भरहो गओ सपुत्तो तमुज्जेणिं ॥ २४ ॥
।
२० ॥
१. एतदुदाहरणं यथा— कश्चिद् ग्रामेयकः चिटिका आनयन् प्रतोलीद्वारे केनचिद् धूर्त्तनागरिकेण प्रोक्तः वद्येताः सर्वा पि निर्मटिका भक्षयामि ततः किं मे प्रयच्छसि १ ग्रामेयकः प्राह-योऽनेन प्रतोलीद्वारेण मोदको न निर्गच्छति तं प्रयच्छामि । बद्धं द्वाभ्यामपि ससाक्षिकं पणितम् । ततो नागरिकेण सर्वा अपि चिटिका मनाग् मनाग् भक्षयित्वा ग्रामेयकाय प्रोक्तम् — देहि मे यथाप्रतिज्ञातं मोदकम् । ग्रामेयकः • प्राह--न मे चिटिका भक्षिताः । नागरिकः प्राह-चेन्न प्रत्येपि तर्हि प्रत्ययार्थं विक्रयाय चिटिका विस्तारय चतुनथे । तेन तथाकृतम् । ततो लोकः चिर्भटिका निरीक्ष्य प्राह- भक्षितास्त्वदीयाः सर्वा अपि चिटिकाः तत् कथं गृहीमः १ । ततः क्षुब्धो ग्रमेयकः विनयनम्रीभूय नागरिकधूत्तय रूपकमेकं प्रयच्छति । नागरिको नेच्छति । ततो द्वे रूपके यावत् शतमपि रूपकाणां दातुं प्रवृत्तः तथापि नेच्छति । ततोऽपरेण कृपालुना नागरिकधूर्तेन तस्मै बुद्धिः दत्ता । ततस्तद्वलेन तेन मोदकमेकमादाय तं प्रतिद्वन्द्विनारारिकधूर्त्तमाकार्य सर्वसाक्षिसमक्षं स मोदक इन्द्रकीलकेऽस्थाप्यत । भणितश्च मोदकः – याहि मोदक । स न प्रयाति । ततस्तेन साक्षिणोऽधिकृत्य प्रोक्तम् - एष यथाप्रतिज्ञातो मोदकः यः प्रतोलीद्वारेण न निर्गच्छति तस्मादहं मुत्कलः । एतच्च साक्षिभिरन्यैश्व नागरिकैः प्रतिपन्नमिति जितः प्रतिद्वन्द्वी धूर्त्तः ॥
Jain Education International
१८ ॥
१९ ॥
For Private Personal Use Only
www.jainelibrary.org