________________
३१६
आख्यानकमणिकोशे
एसा मज्झ पइन्ना न चलइ विहिया जओ जुगते वि । तो हो महाणुभावा ! मा खिज्जह एत्थ वत्थुम्मि ॥१५१॥ वुत्तं च तओ हलिणा जं जाणइ कुणउ तं किमन्नण ? । भवियव्वं एमेव य न अन्नहा होइ जिणभणियं ॥१५२।। तत्तो ते साममुहा परिगलियपरक्कमा अकयकज्जा । सविसाया सविलक्खा समागया निययनयरीए ॥१५३॥ सो वि हु पन्भट्टवओ सामरिसो रुद्दभाणवसवत्ती । मरिऊण समुप्पन्नो अग्गिकुमारेसु देवेसु ॥१५४॥ पुणरवि य देव-दाणवनमंसिओ जिणवरो समोसरिओ। पुचक्कमेण राया वंदणवडियाए नीहरिओ ॥१५॥ तत्तो य तिय-चउक्कग-चच्चर-चउमुह-महापह-पहेमु । बहुजणवूहे बहुजणरोले सद्दे बहुजणस्स ॥१५६। जंपइ परोप्परेणं जह किर जउनंदणो जिणवरिंदो। उप्पन्नविमलनाणी समोसढो नंदणुज्जाणे ॥१५॥ ता भो ! तित्थयराणं नामस्स वि सवणयं हियकर ति । किं पुण वंदण-पूयण-नमंसणं धम्मसवणं वा ? ॥१५॥ तम्हा देवाणुपिया ! गच्छामो जिणवरं नमंसामो । तइंसणेण विणएण पूयपावा भवामो त्ति ॥१५॥ ण्हाया कयबलिकम्मा अप्प-महामुल्लभूसणपहाणा । राईसरमाईया विणिग्गया पउरजणनिवहा ।।१६०॥ असुयाइं सुणिस्सामो सुयाई निस्संकियाई काहामो । अप्पुव्वं पि य किं पि हु पुच्छिम्सामो जिणवरिंदं ॥१६॥ गयमारूढा हयवरगया य रहवरगया य के वि नरा । नरजाण-जुग्ग-गिल्ली-थिल्ली-सिबियाइजाणगया ॥१६२।। अन्ने पयचारेणं चलिया बलिपूयवावडकरग्गा । किं बहुणा ? संखोभियसायरलहरीसरिसचरिया ॥१६३॥ छत्ताइछत्तदंसणसमणतरमुक्कपहरणावरणा । जिणसमयभणियविहिणा पणय[जि]णा ठंति संठाणे ॥१६४॥ भयवं विरायजणयं संवेगकरं च तीए परिसाए । पारद्धो दाउं जे सुहोचएसं सुहावयणो ॥१६५॥ भो भ० वा ! भीमभयोयहिग्मि जर-जम्म-मरणसलिलम्मि । दुत्तर-गहीर-भीसणमोहमहावत्तदुम्गम्मि ॥१६६॥ पजलंतमयणवडवानलम्मि दुव्वाररोगभुयगम्मि | विलसंतवसणसावयसहस्ससंरंभविसमम्मि ॥१६७|| जलहिजलपडियरयणं व दुल्लहं पाविऊण मणुयत्तं । सिद्धंतसवण-सद्धा-विरियजुयं जाणवत्तं व ॥१६८॥ मा धम्मकम्मकरणम्मि पावमेवं पमायमायरह । जीवाण जमेसो च्चिय परमत्थरिऊ जओ भणियं ॥१६९॥ पमाएणं महाघोरं पायालं जाघ सत्तमं । पडंति विसयासत्ता बंभदत्ताइणो जहा ॥१७॥ पमाएणं परायत्ता तुरंगा कुंजराइणो । कसंकुसाइघाएहिं वाहिज्जति सुदुक्खिया ॥१७१॥ पमाएणं कुमाणुम्स-रोगाऽऽयंकेहिं पीडिया । करुणा हीणदीणा य मरंति अवसा तओ ।।१७२।। पमाएणं कुदेवा वि पिसाया भूय-किविसा । आमिओगत्तणं पत्ता मणोसंतावताविया ॥१७३।। पमाएणं महासूरी संपुन्नसुयकेवली । दुरंता-ऽणंतकालं तु णन्तकाए वि संवसे ॥१७४॥ पमाओ उ मुणिंदेहिं भणिओ अट्टभेयओ । अन्नाणं संसओ चेव मिच्छत्ताणं तहेव य ॥१७५॥ रागो दोसो मइन्भंसो धम्मम्मि [य] अणायरो । जोगाणं दुप्पणीहाणं अट्टहा वज्जियव्वओ ॥१७६।। वरं हालाहलं पीयं वरं भुत्तं महाविसं । वरं तालटडं खद्धं वरं अग्गीपवेसणं ॥१७७॥ वरं सत्तहिं संवासो वरं सप्पेहिं कीलियं । खणं पि न खमो काउं पमाओ भवचारए ॥१७८॥ एगम्मि चेव जम्मम्मि मारयति विसायणो । पमाएणं अणंताणि दुक्खाणि मरणाणि य ॥१७९॥ ता पमायं पमोत्तण कायव्यो होइ सव्वहा । उज्जमो चेव धम्मम्मि सव्वसोक्खाण कारणे ॥१८॥ खणभंगुरसंसारियपयत्थसत्थम्मि नायपरमत्था । पडिबंधमणत्थफलं कुणंतु कहमेत्थ सविवेया ? ॥१८१॥
जओ--
गयकन्नतालतरलं जीवियमवि ताव सव्व जीवाणं । संझन्भरायसरिसं जोव्वणमवि चंचलसहावं ॥१८२॥ सवियार] तरलतरुणीकडक्वविक्खेवविव्भमं रूवं । लायन्नं पवणायलवलीदलचंचलमसारं ॥१८॥ जं पिकिर विसयसोक्खं जियाण रम्मत्तणेण पडिहाइ । तं पि महबिंदकूवयनायाओ तुच्छमच्चत्थं ॥१८४॥
१. विषादयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org