________________
३०७
३७. देवनिवारणाऽशक्यताधिकारे द्विजसुताख्यान कम् अवरं च
पिइ-माइ-पमुहसयणत्तणण जीवा अणंतवाराओ । सब्वे वि य संजाया जीवस्स उ एगमेगम्स |७४॥ इय भयवइवयणहिं सवणामयरसपवाहमहुरेहिं । भवियायणदइएहिं सोयसमुच्छेयछेएहिं ||७||
आसंघयवसएणं सहायरेणं दहें समणुसट्टे । सो तारिसो वि दुट्टो धम्माभिमुहो दिओ जाओ ॥६॥ भणियं च
आगमलंभे वयपरिणईए भंगे य धण-विलासाणं । ईसिअसमंजसाण वि हिययाइं वहंति परिणामं ॥७॥ भणियं च तेण भयवं ! तुह वयणं मरणनिच्छयकरं जं । तं परिभाविजंतं सच्चमसच्चं च पडिहाइ ।।७८॥ गुरुणा भणियं कहमिव ? तेणुत्तं सत्तमम्मि दिवसम्मि । जायं सुयस्स मरणं न उण बिरालीसयासाओ |७|| जइ एवं तो कत्तो ? सो आह भुयम्गलापहाराओ। सा केरिस ? ति गहिऊण जोइयं जाव तीए मुहं ॥८॥ ताववणा पडिबिंब दिट्ट निक्कुट्टियं बिरालीए । दंसिजइ जस्स तओ जंपइ एसा बिरालि त्ति ॥८॥ मिच्छत्तावगमाओ तप्पभिई जिणमयप्पसिद्धाणं । नामाईवत्थूणं विप्पमण पच्चओ जाओ ॥२॥ तयणु मणागमसोओ जाओ एसो गुरूवएसाओ । दुण्ह वि सुयाण मरणं हिययम्मि खुडुक्कए नवरं ॥८३।। एत्थंतरम्मि देसंतराओ सो पुव्ववन्निओ पुत्तो । महईए विभूईए समागओ बाहिरुज्जाणे ॥४॥ जाणावियं च नयरे जहित्थ जोइस-निमित्तसत्थविऊ । अवितहवयणो चिट्टइ राया तहयं पयंसेह ||५|| पयईए सोममुत्ती उज्जलनेवच्छभूसियसरीरो। पडिपुन्नसयलविन्नाणभावओ थिमियजलहि व्व ॥८६॥ पत्तो रायदुवारे पडिहारनिवेइओ अणुन्नाओ । रन्नो सहं पविट्ठो कयपडिवत्ती समुवविट्टो ॥८७|| रन्ना पुढे किं भद्द ! अज नियमेण दिवसमज्झम्मि । होही ? तेण वि भणियं मज्झन्हे बाहिरुजाण ॥८८॥ पडिही मच्छो पणयालपलपमाणो विणिच्छिओ एस । अवलोइयं च तत्तो रन्ना वि वराहमिहिरमुहं ॥८९॥ जंपियमिमिणा पडिही नवरं पन्नासपलपमाणो सो । जइ एयमन्नहा तो निययपइना मह पमाणं ॥९॥ कोउयवसेण नयराओ निग्गओ नरवई सपरिवारो । नंदणवणाभिहाणे संपत्तो बाहिरुज्जाणे ॥११॥ मंडलमालिहिय तओ विप्पो सिंहासणे समासीणो । इयरेणं भणियमिमो मंडलयाओ बहिं पडिही ॥१२॥ उत्ताणतरलनयणो जाव निरायं नियइ नयरलोओ। ताव सुयभणियठाणे झडत्ति पडिओ नहाओ झसो ॥९॥ तत्तो वारंतस्स वि नरनाहसमन्नियस्स पउरस्स । अट्टवसट्टो भट्टो झत्ति पयट्टो चियाभिमुहं ॥१४॥ किंकायव्वविमूढं चियापवेसुज्जमं निसेहतं । मरणम्मि निच्छियमई पत्थिवमिणमो भणइ भट्टो ॥१५॥ मुयसोयग्गिपलित्तं विहलपइन्नं परेण परिभूयं । निववउ देव ! दहणो जरजजरियं मह सरीरं ॥१६॥ एत्थंतरम्मि हा ताय ! ताय ! मा साहसं ति भणमाणो । मन्नुभरागयनयणंसुवारिसंसित्तधरणियलो ॥९॥ एसो हं तुह सन्तावकारओ ताय ! सरसु पढमयुओ । नियतायपायपंकेरुहेमु पडिउं तह परुन्नो ॥९८॥ किं किं किमेयमेयं ? ति जंपिरो मन्नुपसरखलियसरो। जह नयरजणो हाहारवेण रोयाविओ सव्वो ॥९॥ ताय ! नहमच्छपडणं सामन्नेणं वियाणियं तुमए । नवरं न वाउधुणणं तस्सोसणयं चऽणाभोगा ॥१०॥ अन्नं च मए तुह निज्जियम्स किल केवल च्चिय सलाहा । भुवणंतरम्मि वुच्चइ पयडमिमं सत्थयारेहिं ॥१०१।। चाएण दरिदत्तं घाएहि य काण-कुंट-मंटत्तं । पुत्तेहि परिभवं जे गुणेहिं पावंति ते धन्ना ॥१०॥
पच्चज्जीवियगुणवंतपुत्तलाभम्मि जं मुहं जायं । हारवियरयणलाभि व्व तीरए तं न कहिउंजे ॥१०३।। उक्तं च
चिरविरहियपियजणसंगमम्मि जायइ जणस्स जं सोक्खं । तं कहिउं पिन तीरइ संकासं निरुवममुहम्स ॥१०४|| पडपडह-संख-काहलरवेण रन्ना गइंदमारूढो । तग्गुणवंदणमुहयं पवेसिओ जणयभवणम्मि ।।१०।। एत्थ य लहपुत्तो च्चिय दिट्टतो पत्थुयत्थविसयम्मि । जेट्टसुयचरियकहणं पसंगओ चेव नायव्वं ॥१०६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org