________________
३. सम्पद्विपदोः सत्पुरुषसमतावर्णनाधिकार नरविक्रमाख्यानकम्
३०१ हत्थी तुरओ चमरा कलसो छत्तं च ताणि पुरमझे । भमिचउक्क-चच्चर-तिगाइठाणेसु सव्वत्तो ॥३६६॥ अनियंताणि पुराओ बाहिं पि विणिग्गयाणि पत्ताई। नत्थऽच्छइ नरविक्कमकुमरो तरुणो तलम्मि ठिओ ॥३६६॥ पढमं चिय गिरिगरुयं थोरोरुकरं करि नियइ कुमरो । चिंतइ वणहत्थी को वि एस ता अणउ जमभिमयं ॥३६७॥ एयं न ताव करिरायमागयं दुज्जयं पि दमइस्सं । सिक्खाविऊ वि जम्हा मह मरणं विरहियस्स वरं ॥३६८॥
जओ
विरहाओ वरं मरणं विरहो मह निरंतरं देहं । ता सेयं मरणं चिय जेण समप्पंति दुक्खाइं ॥३६॥ मरणम्मि निच्छियमई कुमरो तं जाव नियइ सम्ममिमं । तो तं लीलायंतं जिंभायंतं च सोममुहं ॥३७०॥ तम्मग्गेणं तुरयं छत्ताईयं च पासिउं कमरो। चिंतइ मणम्मि कारणमिह किं पि न एस वणहत्थी ॥३७१॥ तिपयाहिणिय कमारं गलगजियजलहिगहिरगज्जीए । उक्खिविऊण करेणं सखंधमारोविओ कुमरो ॥३७२।। अहिणवजलहरसामलसमुच्चकरिरायसंठिओ कुमरो। सोहइ सिंहकिसोरो व्व विंझगिरिमत्थयारूढो ॥३७३।। उक्खिविऊण करेणं निम्मलजलभरियपुन्नकलसेण । विरहग्गितावियतणू अमयरसेणेव अहिसित्तो ॥३७१।। हरहास-हारधवलं कुमरस्स सिरम्मि संठियं छत्तं । बिंबं व्व सोमयाए विजिएणं पेसियं ससिणा ॥३७५|| ससि-कुद-संखसेयं चामरजुयलं सुसंगयं ढलियं । जस-कित्तिपुंजजुयलं व्व सहइ पासेसु कुमरस्स ॥३७६।। तिपयाहिणिय तुरंगो समुच्चरोमंचकंचुइयगत्तो । हिणहिणइ भणइ पिट्टम्मि चडसु मह विवपए व्व तुमं ॥३७७॥ मंचाइमंचकलिए नयरम्मि पवेसिओ विभूईए । वरवत्थरइयउल्लोयरुइरविच्छित्तिरमणीए ॥३७८॥ विरइयवंदणमाला-मणहरतोरणविराइयवारे । रायभवणम्मि पविसइ कयकोउयमंगलपवित्ते ॥३७९॥ विलसिरवारविलासिणिविरइयमोत्तियचउक्ककमणीए । सीहासणे निसीयइ सुपसत्थमुहुत्तसमयम्मि ॥३८०॥ तो समकालपवजिरनाणाविहतूरबहिरियदियं । पुणरवि महायणेणं विहिओ रज्जाहिसेओ से ॥३८१॥ महरिहवत्थालंकाररुइरनिस्सेसविग्गहावयवो । पणओ असेससामंत-मंति-नायरयनियरेण ॥३८२।। पणया पच्चंतनिवा सव्वे वि हु तप्पयावगुणवसओ । अणुकूलकम्मकलिओ पुणरवि सो संपया वरिओ ॥३८३।। नवरं न कि पि लग्गइ चित्ते से पुत्त-पिययमाविरहे । सल्लंति ताणि हियए खणे खणे नद्धसल्लं व ॥३८४॥
जओ
भुजउ जं वा तं वा परिहिजउ सुन्दरं व मलिणं वा । इटेण जत्थ जोगो तं चिय रज्जं किमवरेण ? ॥३८॥
इओ य
जिणसमयभणियविहिणा वियाणियासेससमयसब्भावो । छत्तीससूरिगुणरयणरोहणो रुद्धमणपसरो ॥३८६।। खंतीनिवासगेहं मद्दवगुणविजियदुजयमाणभडो । अज्जवनिज्जियमाओ मुत्तीबलविजियलोहखलो ॥३८७॥ तवतेयदित्ततणुओ संजमसंजमियकरणहयपसरो । सच्चवसीकयभुवणो सोयसमुज्जलसमायारो ॥३८॥
आकिंचन्नविभूसियदेहो बंभवयगुणपवित्ततणू। सुविसुद्धधम्मदसभेयरयणसमलंकियसरीरो ॥३८९॥ दसणमेत्तेण वि भवियनिवहनिम्महियचित्तसंतावो । परमालवणसुहारसपवाहनिव्ववियजणहियओ ॥३९०॥ विहरंतो संपत्तो समंतभद्दाभिहाणमुणिवसभो । जयवद्धणपुरपरिसरबहिरुज्जाणे समवसरिओ ॥३२१॥ सोऊण तयागमणं भत्तिभरुल्लसियबहलरोमंचा । के वि हु वंदणवडियाए निग्गया सूरिपायाणं ॥३२॥ के विहु कोउयवसओ के वि हु पत्ता पराणुवत्तीए । संसयवोच्छेयत्थं च पत्थिया तत्थ के वि नरा ॥३९३॥ राया वि मुणियमुणिनाहवइयरो रइय[विमल] नेवच्छो । पियपुत्त-पियावुत्तंतपुच्छणत्थं समणुपत्तो ।।३९४॥ सव्वेसुं पि जहारिहमुवविढेसुं विसिट्टलोएसुं । मुणिनाहो नवनीरयगज्जियगंभीरवाणीए ॥३९५।। पारद्धो धम्मकहं कहि कारुनपुन्नमणभवणो । भवियजणबोहणत्थं सत्थत्थविसारओ भयवं ॥३९६॥
तं जहा
खणदिट्टनट्टविहवे खणपरियटुंतविविहसुह-दुक्खे । खणसंजोय-विओए नत्थि सुहं कि पि संसारे ॥३९७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org