________________
३०२
जओ
तथाहि
तहा हि
-
आख्यानकमणिकोशे
जीयं जोन्वणमिड्डी पियसंजोगा य अस्थिरं सव्वं । खणदिट्टनट्टरूवं नहम्मि गंधवनवरं व ||३९८||
खरपवणपणुन्न कुसग्गलग्ग जलबिंदुसच्छहं जीयं । तरणिकरतवियतरुखुडियकुसुमसरिसं च तारुन्नं ॥ ३९९॥ सुररायचावलयसच्छहाओ लच्छीओ चलसरूवाओ । विज्जुलयचिलसियसमा पियसंजोगा य जीवाणं ||४००|| तम्हा सुर-नर-सिवसोक्खकारए सासए जिणपणीए । परमत्थबंधवे कुह उज्जमं युद्धधम्मम्मि ||४०१ ॥ इय मुणिववयणाओ विणिग्गयं धम्मरयणमभिमुणिउं । संवेयभावियमणा जाया सवे वि भवियजणा ||४०२ || राया विहु मुणिवणी नाणाइसयं वियाणिउँ तया । पत्थुयमत्थं पुच्छिउकामो कामं भणइ एवं || ४०३ || भयवं ! तुमे नाणेण नत्थि तं जं न याणह जयम्मि । तां कहह कया होही मह पुत्त-पियाहि संजोगो ? || ४०४ ॥ भयवं पि भणइ नरनाह ! धम्ममेयं सया कुणंतस्स । सव्वं पि घडइ जीवम्स वहियं वत्थुजायं ति || ४०५|| भयवमसमा हिजोगे धम्मो वि हु तीरए न काउं जे । भवयाणमिव न अम्हं विवेयवियलाण मणथेज्जं ॥ ४०६ ॥ जइ एवं तह वि तुमं निञ्चलचित्तो चरित्तवंताणं । मुणिपुंगवाण सह पज्जुवासणं कुणसु भणियं च ॥ ४०७|| सेवा विहु दुलह च्चिय महाणुभावाण पाचनिद्दलणी । छायं पि कंप्पतरुणो पुन्नविहुणा न पार्वति ॥ ४०८|| सो विहु तह त्ति पडिवज्जिऊण साहूणं कुणइ पयसेवं । गुणंपक्खवायभावा अलंकिओ पउरपुन्नेण ||४०९|| एत्तोय नईतीरे ते कुमरे नियइ गोउलियपुरिसो । तम्मि पएसे कत्तो वि आगओ तेसि पुन्ने || ४१०॥ तो घेतु [जा]इ वणं, ते नरकुच्चर - जयंतकुमर व्व । अप्पेइ गोउलियम यह रस्स वज्जरियतव्वत्तो ॥ ४११ ॥ तेण वि य अपुत्ताए समप्पिया पणइणीए नियगाए । सा वि हु पालइ अंगुभव व्व परमन्नपाणेहिं ॥ ४१२॥ सो वि हु मणदइओ नरवइस्स कोसल्लियाणि घेत्तूण । वच्चइ रायसमीवे अहन्नया ते वि सह पिउणा ॥ ४१३॥ राहाडि काऊणं चलिया अम्हे वि आगमिस्सामो । नयरस्स दंसणत्थं पत्तो सो तेहिं समयं पि ॥ ४१४ ॥ जा नियइ निवो ते दो वि दारए अणमिसाए दिट्टीए । ता नायं जह एए मज्झ सुया कहइ मह हिययं ॥ ४१५ ॥ पुट्टेण महरेणं तव कहियं निबंधओ सव्वं । तो काउं उच्छंगे नेहवसा भरियगलसरणी ॥ ४१६ ॥ किमवि पन्ना राया ग ंतनयणंसुधोवियकवोलो । भणइ सुया एए ते मह मिलिया गुरुपसाएणं ॥ ४१७॥
यदि गुरु कहिओ सवो वि पुत्तवृत्तंतो । केत्तियमेत्तं भो भद्द ! साहुसेवाए फलमेयं ॥ ४१८॥ अवि होही तुह पिययमाए जोगो वि धेवदिवसेहिं । अहरीकयकप्पदुममाहप्पा जेण मुणिसेवा || ४१६॥
हरइ रुयं दलइ दुहं जणइ समाहिं समीहियं कुणड् । अवणेइ आवयाओ मुणिसेवा कामधेणु व्व ॥ ४२०॥ एवं राया संजायपच्चओ कुणड् साहुपयसेवं । पालइ रज्जं निव्वुयहियओ अङ्गमइ दियहाणि ४२१ ॥ साहु सीलमई देहिण जलहिम्मि दढमणज्त्रेण । नाउं हरिज्जमाणं अप्पाणं निवडिया वहणे || ४२२ ॥ मुच्छा निमीलियच्छी विहिया सिसिरोवयारओ सत्था । अइदुसहविरहदुहभारभारिया पलविउँ लग्गा ||४२३॥ हा जलहिदेवयाओ ! हा पवहणदेवयाओ ! हा सुयणा ! । इह अस्थि कोइ जो मं रक्खइ पावेण हीरंतं ||४२४ || हाताय ! दुहियवच्छल ! हा ससुर ! सिणेहसार ! हा दय ! । मह पाणप्पिय ! तायमु हीरंतिं सरणरहियं मं ॥ ४२५ ॥ तं पेच्छिऊण सहस त्ति विहियकरसंपुडो वहणसामी । भाइ सविनयं सुंदरि ! मा रोयसु गुणसु विन्नति ||४२६|| वीसत्था होसुखणं अवधारसु मंज्झ वयणपरमत्थं । अहमेव ताय तुह सुयणु ! किंकरो पसिय पसयच्छि ! ॥ ४२७ ॥ भवसु मह विलगिहविभवसामिणी वहमु गेहिणीसद्दं । चयसु विसायं संटवसु अप्पयं मणसमाहीए || ४२८|| निव्वसु सुणु ! मं मयणदहणतवियं ससंगमजलेण । इय विन्नत्तिं मह कुणसु करिय करुणं कुरंगच्छि ! ॥ ४२६ ॥ तं सोउं कावारत्तनयणुभडभिउडिभीसणनिडाला । फुरियाहरुट्टपक्खलियवयणपरिसन्नमुहकमला ॥ ४३० ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org