________________
३५. अवश्यप्राप्तव्यप्राप्तिवर्णनाधिकारे वन्धुदत्ताख्यानकम्
२८५ अधुना चारुदत्ताख्यानकस्यावसरः तच्च भावट्टिकाख्यानके भणितमिति । क्रमप्राप्तं तु बन्धुदत्ताख्यानकमारभ्यते । तद्यथा
अस्थि समिद्धिसमन्नियनायरजणजणियहिययसंतोसं । लच्छीतिलयं नयरं पुन्नाहियमणयवंद्र व ॥१॥ तत्थ य समग्गलक्खणचंगिमगुणकलियनरकवालकरो । सुनओ वसणविरहिओ सिवो व्व ससिसेहरो राया ॥२॥ सचंतेउरसारा सुदंसणा नाम पिययमा तस्स । नियमइविहवविणिज्जियजीवो' मंती वि य सुवुद्धी ॥३॥ नेगमवग्गपहाणो समुद्ददत्ताभिहाणओ सेट्टी । सीलाइगुणनिवासा वसंतसेणा पिया तस्स ॥४॥ नामेण बंधुदत्तो धम्मपिओ तीए पढमओ पुत्तो । बीओ वि हु वमुदत्तो सो मणयं वक्कववहारो ॥५॥ वाणियगकलाकुसला जाया ते दो वि जोव्वणाभिमुहा । तत्तो भणिओ दुट्ठाभिसंधिणा विहवलुद्धेण ॥६॥ जेट्टो कणिट्टएणं अच्छिज्जइ किमिय पंगुपाएहिं । दविणज्जणस्स जोग्गा जम्हा अम्हाणिमाऽवत्था ॥७॥ तो दविणऽजणकज्जे गम्मउ देसंतरम्मि इय भणिए । मोयाविया य अम्मा-पियरो सप्पस्सयमिमेहिं ॥८॥ अम्मा-पिऊहिं भणिया विज्जद वच्छा ! गिहे पभूयधणं । विसमा देसा तुम्भे सुहोइया ता न जुत्तमिमं ॥२॥ भूओ वि आयरेणं मोयावेऊण सोहणे दिवसे । चलिया एगदिसाए अत्थोवजणकए दो वि ॥१०॥ इय ते बाहुबिइज्जा सहाय-वाहण-कयाणयाइ विणा । नियपुन्नपरिक्खत्थं दो वि हु वच्चंति सेट्टिसुया ॥११॥ भणिओ य बंधुदत्तो वसुदत्तेणं जहा इमो भाय ! । मग्गो निव्वहइ कहाणियाए अहवा वि कलहेणं ॥१२॥ ता कहमु मह कहाणयमेगं अहवा वि पत्थुयत्थम्मि । अहमेव ताव कहयामऽवन्तरकहाणयं एगं ॥१३॥ हलहरजणप्पहाणे कम्मि वि गामम्मि साहिमाणधणो । एगो करिसणवित्ती सकलत्तो वसइ कुलउत्तो ॥१४॥ सो निययभारियाए कइया कुवेइओ अणज्जाए । नवघडियछुरियधारासरिच्छदुव्वयणजीहाए ॥१५॥ तस्स य देसंतरपत्थियस्स मग्गम्मि संपयट्टम्स । महियाइविक्कयकए, चलिया गोउलनिवेसाओ ॥१६॥
महियारीओ मिलियाओ निविवेयाओ जोव्वणत्थाओ। अप्पाणयस्स सरिसाउ मत्थए ताण थालीओ ॥१७॥ तथा हि
सुपयाओ सिणिद्धाओ सुमहियदहियाओ सामलंगीओ। निम्मलपहाओ सैममणियाओ पायडियपंतीओ ॥१८॥ सो उण जइ वि सखेओ हलहरपाओ तहा वि तरुणवओ । दटुं ताओ जाओ जायवियारो जओ भणियं ॥१२॥ अवश्यं यौवनस्थेन विकलेनापि जन्तुना । विकारः खलु कर्तव्यो नाविकाराय यौवनम् ॥२०॥ इत्थीतरलत्तणओ भणियमिमाहिं मणस्सगा ! कहसु । किं पि कहाणयमेगं राडि वा कुणसु जेण इमो ॥२१॥ मग्गो सुहेण निव्वहइ अम्ह तुह वयणहरियचित्ताणं । सो उण ताओ अवगन्निऊण वच्चइ विहियमोणो ॥२२॥ वारं वारं ताओ तहेव जपंति जाव तं चेव । ताव य चिंतियमिमिणा मणयं संजायकोवेण ॥२३॥ मोणेण ताव नोवसममेंति एयाओ पेच्छ पावाओ । दिजउ तम्हा वक्का हु कीलिया वक्कवेहस्स ॥२४॥ इय परिभाविय कुलपुत्तएण तेणुल्लसंतणक्खेण । खिविउं पायं पायाणमंतरे पाडिया एगा ॥२५॥ तीए पड़तीए निवाडियाओ ताओ धस त्ति धरणीए । महिविक्खिरियरसाओ तेरस थालीओ भग्गाओ ॥२६॥ तप्पभिई चलियाओ तेण समाणं कलिं कुणंतीओ । अमरिसविलक्खवयणाओ झत्ति नयरम्मि पत्ताओ ॥२७॥ कुलपुत्तएण भणियं सिग्धं राडि कुणंतएण मए । नयरम्मि पावियाओ खमह महं जामि सट्टाणं ॥२८॥ तत्तो सद्धिं तेणं थालीणं सामिणी झगडएणं । लग्गा बहुजणमज्झे अवगन्निय तं बला नहो ॥२९॥ संपत्तो वेसा]वाडयम्मि पत्थेइ वासयट्ठाणं । ताहिं वि अणाहसालाए दंसिओ सिक्कडो एगो ॥३०॥ तम्मि निसन्नो जा सुयइ नेय अज्ज वि य मग्गपरिसंतो । ता विद्धकुट्टिणोए भणिओ आगंतुमेगाए ॥३१॥ कहसु कहाणयमेगं तेणुत्तमईव मग्गपरिसंतो । न चएमि कहेउं जे खणमेगं सुविउमिच्छामि ॥३२॥ सा उभयहा वि वेसा जाया कुलउत्तयस्स तम्मि खणे । होइ हु वेसो कुव्वं निद्दाभंगं जओ भणियं ॥३३॥
१. वृहस्पतिः । २. सप्रश्रयम् । ३. सममनसः-एकमनसः। ४. कलहम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org