________________
२८६
आख्यानकमणिकोशे
निद्राभङ्गं कथोच्छेदं सारथ्यं क्रयविक्रयम् । शक्रोऽपि द्वेप्यतां याति यः करोति चतुष्टयम् ॥३४॥ पुणरवि न देह जा कह वि सोविताव तेण रुटेण। भणियं कप्पियमयं किं वा विहु चरियमक्खमि ? ॥३५॥ तीए भणियं चरियं कहेसु रामायणाइयं किं पि । ता रुसि रंडाए मुट्टीए पाडिया दंता ॥३६॥ तो मिलिए वेसावाडयम्मि कोलाहलम्मि चईते । दीवसिहाए पज्जालिऊण गेहं विणिक्खंतो ॥३॥ विनायवइयरेहिं पत्तो आरक्खिएहिं निज्जन्तो । रायंतियम्मि दिट्टो तीय वि महियारियाए तओ ॥३८॥ सवाहि वि मिलिऊणं कहिओ आरक्खियाण तद्दोसो। तेहि वि रन्नो पायाण दंसिओ बंधिउं पुरओ ॥३॥ भणियं रन्ना पुट्टण तेण देवऽज्ज मग्गखिन्नेण । निदंतरायकरणेण बाढमुब्वेविएण मए ॥४०॥ चरियं भारह-रामायणाइयं मह कहाणयं किं पि । वारं वारं पुट्टेण सामि ! एयाए विद्धाए ॥४१॥ जह मउडमुत्तियाइं हणुएणं खलहलावियाई तया । लंकाहिवस्स तह देव ! दंसियं दंतपाडणओ ॥४२॥ तेण जह पुच्छपजलणपयारओ पहु ! पलीविया लंका । तह दीवयगिहपज्जालणेण सव्वं पि सच्चवियं ॥४३॥ एयं तीए चरियं रामायणसंतियं समक्खायं । इय विहियं देव ! मए उर्दु देवो पमाणं ति ॥४४॥ एयाहिं वि देव! तहेव दूरमुल्लंठभासणपराहिं । महियारियाहिं संताविएण परिभाविऊण मए ॥४५॥ अन्नो नत्थि उवाओ ति सामि ! एयाण वंकमणिरीणं । एयं धरणीए पाडिऊण थालीओ भगाओ ॥४६॥ भव्वं कयं जमेवं सिक्खवियाओ इमाओ पावाओ । एवं पसंसिऊणं मुक्को कुलपुत्तओ रन्ना ॥४७॥ राडी-कहाणएहिं ता एवं भाय! पहपयट्टेहिं । गम्मइ सुहेण मग्गे ता कहसु कहाणयं तुमवि ॥४८॥ तेणुत्तं वच्छ! न किं पि ताव अहयं कहाणयं कहिउं । जाणामि इय भणंता दोन्नि वि वच्चंति मग्गम्मि ॥४९॥ अह निययदुट्टयाए जंपइ जेटुं पुणो वि वसुदत्तो । जीवस्स जओ धम्माओ भाय! किं वा वि पावाओ ? ॥५०॥ भणियमियरेण धम्माओ भणइ लहुओ वि भाय! पावाओ । एवं विवयंताणं ताणं जाओ अभिनिवेसो ॥५१॥ विहिओ य पणो लोयणजुयेण पत्ता य कम्मि वि निवेसे । पुट्ठा विद्धा अत्थाइयाए धम्माओ तेहुत्तं ॥५२॥ न य पडिवन्नं लहुएण तो पयंपंति तुच्छया तत्थ । भव्वं भणइ वराओ पावेण जओ न धम्मेण ॥५३॥ पेच्छह पच्चक्खं चिय जे चोरा बंचगा असच्चपिया । दुव्बयणा दुद्धरिसा ते सुहिया वुत्तमेत्थऽत्थे ॥५४॥
नातीव सरलैर्भाव्यं गत्वा पश्य वनस्पतीन् । सरलास्तत्र छिद्यन्ते कुब्जास्तिष्ठन्ति पादपाः ॥५५॥ तथा
गुणानामेव दोषात् स्याद् धुरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः सुखं जीवति गौगलिः ॥५६॥
तत्तो य बंधुदत्तो हारियलोयणजुओ विलक्खमुहो । जाओ वच्चंताण य समागया भीसणा अडवी ॥५॥ सा य केरिसा ?
धुरुधुरियवग्घगुरुजणियभया, गुंजारवभीसणसीहसया । रुरु-हरिणकरुणसंवरपवरा, दुप्पेच्छतरच्छपवत्तदरा ॥२८॥ दीसंतविविहतरुवरविसरा, विहरंतवाह-नालयनरा । गुरुपव्वयकंदरदुग्गधरा, पवहंतनीरनिग्झरणसरा ॥५॥ एत्थंतरम्मि लज्जं लहुईकाउं दुहा वि लहुएण । कुलमज्जायं अवहत्थिऊण चइऊण गुरुयत्तं ॥६॥ अवियारिऊण धम्मं तंबारेउं विसिट्टवावारं । परिहरउं परलोयं अंगीकाऊण नरयदुहं ॥६॥ चिंतियमिमिणा जीवंतएण साहारणा हु घरलच्छी । ता मारिजउ एसो दुलहो एवंविहोऽवसरो ॥६२॥ सामंत्थिऊण एवं भणियं मह देमु लोयणजुयं तं । सच्चपइन्नत्तगओ पडिवन्नं तेण तं तइया ॥६३॥ तत्ता सो वमुदत्तो नयणुप्पाडणविहिं अयाणंतो । मुक्खत्तेण तहाविहसत्थेणुत्तोलि नयणे ॥६४॥ वलिओ हरिसियहियओ संपयमेगागिणी वि घरलच्छी । मज्झ भविस्सइ पियरे मयम्मि चित्ते वियप्पंतो ॥६५॥ न मुणइ अकज्जमेयं मए कुणंतेण पाडिओ अप्पा । नरयम्मि दुक्खपउरे धिद्धी ! लोहस्स माहप्पं ॥६६॥
१एकाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org