________________
२७०
आख्यानकमणिकोशे जो जयह जंबणामो महइमहासत्तसेवणिजस्स । जिणकप्पम्स वि गुरुणो अपच्छिमो जो इहं भरहे ॥२५॥ सो जयइ जंबुणामो परिहारविमुद्धिपभिइचरणाणं । तिण्हं परमगुणाणं अपच्छिमो जो इहं भरहे ॥२६॥ सो जयइ जंवुणामो लोयाऽलोयप्पयासणखमाए । केवलनाणसिरीए अपच्छिमो जो इहं भरहे ॥२७॥ सो जयइ जंबुणामो असेसकम्मक्खयप्पसूयाए । सासयमुहसिद्धीए अपच्छिमो जो इहं भरहे ॥२८॥ मयणकरिकेसरिणा चूडामणिणो चरित्तिचक्कास । अच्चभुयगुणनिहिणो नमो नमो जंबुणामस्स ॥२९॥ एपहिं जोव्वणम्मि वि साहीणे वि हु समुग्झिउं भोए । जह चरियं सीलमिमं तह अन्नो वि हु धरइ धीरो॥३०॥
॥जम्ब्याख्यानकं समाप्तम् ॥१८॥ आत्मप्रभावपरिभूतजगत्त्रयस्य, प्रौढप्रतापविभवैरपि दुर्जयस्य ।
दत्त्वा पदं सपदि मूर्द्धनि मन्मथस्य, केचित् तपः कृतिमेमू इव साधयन्ति ॥१॥ ॥ इति श्रीमदाम्रदेवसूरिचिरचितवृत्तावाख्यानकमणिकोशे प्रथमवयस्यपि विवेकिनो धर्मसुकरतावर्णनो नाम
एकत्रिंशत्तमोऽधिकारः समाप्तः ॥३१॥
[ ३२. धर्मविषयकुलप्राधान्यनिवारकाधिकारः] स्यान्मतिः कस्यचित्-कुलजातत्वाद् ढण्ढणकुमारादिभिरिदं निरवाहि, न पुनरपर एतत् कर्तुमलम् इति मतमपाकुर्वन्नाह
न कुलेण पहाणत्तं हवइ नराणं सुरा वि जं मुइया ।
हरिकेसि-नंदिसेणे वंदंति नमंति सेवंति ॥४१।। व्याख्या-'न' नैव 'कुलेन' शुद्धपितृपक्षेण 'प्रधानत्वं प्रधानभावः धर्मविषये इत्यध्याहारः भवति 'नराणाम् । 'सुरा अपि' आसतां मनजाः 'यदर यस्मात कारणाद 'मुदिताः' हृष्टाः हरिकेशि-नन्दिषेणौ 'वन्दन्ते' वाग्भिः स्तुवन्ति 'नमन्ति' कायेन प्रणिपतन्ति 'सेवन्ते' एवमेव पर्युपासन्ते इति गाथासमासार्थः ॥ व्यासार्थस्त्वाख्यानकाभ्यामवसेयः । ते च इमे । तत्रापि क्रमप्राप्त हरिकेश्याख्यानकं व्याख्यायते । तद्यथा
सुपवित्तसुइत्तसमुद्दसंभवो सिरिनिवासगणओ य । सव्वत्थ वि विक्खाओ संखो संखो व्व सुहसदो ॥१॥ वाणारसीए नयरीए नरवई सामनीइनयनिउणो । मंती नमुई नमुइ व्व दाणवो तस्स दुट्टप्पा ॥२॥ सो य अमच्चो पयईए निटटरो सइधणो व्व दोन्नमणो । पासायतले ओलोयणदिओ नियइ मुणिमेगं ॥३॥ पंचसमियं तिगुत्तं भिक्खट्टा परियडंतमुवउत्तं । तत्थ य हुयवहरच्छा पयईए जलंतरेणुकणा ॥४॥ न य को विहु वत्थव्वा तीए संचरइ पायदाहभया । तत्ता पुट्टा सा तण साहुणा मग्गमेसा य ॥५॥ चितइ दत्तणओ समणगमिममुल्ललंतमेएणं । मग्गेण डज्झमाणप्पएण पिच्छामि ताव सुहं ॥६॥ निग्गच्छइ बहिमेसो ता वच्चमु समण ! सो वि सोउमिमं । गंतुं जाव पयट्टो इरियासमिओ समयविहिणा ॥७॥ ता तग्गुणभत्ताए कीए वि हु देवयाए सो मग्गो । हिमकणसीयलफासो विहिओ दट्टण तं नमुई ॥८॥ पच्छायावपरद्धो तेणेव पहेण गंतुमिसिपासे । निंदाइ सो अप्पाणं कहिऊणं पुव्ववुत्तंतं ॥९॥ वियरमु मह पव्वज्ज जेणाऽऽराहेमि तुज्झ पयजुयलं । अवरेण पयारेणं न जाउ मह जायए सुद्धी ॥१०॥ पव्वाविओ य तेणं पालइ पव्वज्जमणहपरिणामो । नवरं मणे न मुंचइ कम्मवसा जाइ-रूवमयं ॥११॥ मरिऊण सुरवरेगुं पत्तो सो आउयक्खए चवि। मयजणियकम्मदोसेण सावसेसेण मणुयभवे ॥१२॥
१. अम् इव ढण्ढणकुमार-जम्बूकुमाराविवेत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org