________________
२७१
३३. एकाकिविहारदोपवर्णनाधिकारे अरहन्नककथानकम् गंगातीरे हरिकेसजाइया किर वसंति मायंगा। बलकुट्टो मायंगो गोरीनामेण से भज्जा ॥१३॥ तीए गम्भे जाओ मण्ण हरिकसवलऽभिहाणो त्ति । उदंतुरो विरुवो लंबोट्टो वक्कनासो य ॥१॥ खर-फरुस-कविलकेसो विरुयलंबोयरो तिकोणसिरो । दुभगो बिडालनयणो विसमावयबो य पाएणं ॥१५॥ पर्यईए अणालीओ करेइ वयणेण जंपइ विरुवं । किं बहुणा ? सो विसपायवो व्व सव्वस्स वि य वेसो ॥१६॥ कहया वि हु रइयावाणगाण तेसिं महुँ पियंताणं । मायंगाणं महुभायणाणि भंजेइ भयरहिओ ॥१७॥ तो मिलिऊणं तरुवरजडाए सो तडफडतओ बद्धो । पेच्छइ महुं पियंते कीलंते डिभरूवे य ॥१८॥ जाव य खणंतरेणं तेसि समीवे समागओ सप्पो । तो मिलिऊणं भक्खणभयाओ सो मारिओ तेहिं ॥१९॥ पुणरवि य तयागारो तयंतिए दीयडो समणुपत्तो । तो तं पि हु विसभयओ मायंगा मारिउं लग्गा ॥२०॥ तावेगेणं भणियं मा मारह एस निविसो अज्ज । अट्टमि-चउद्दसीसुं एयम्स विसं जओ होइ ॥२१॥ तयवत्थेणं तेणं हरिकेसबलेण सव्वमवि एयं । सच्चमियं सयमेव य तो पडिबुद्धो विचिंतेइ ॥२२॥ पेच्छ इमो निग्गहिओ सविसो बीओ य निविसो मुक्को । कीलंति इमे डिंभा अहयं दोसेण संजमिओ ॥२३॥ तो मोत्तृणं दोसे संपयमहमवि समायरामि गुणे । इय वेरगगएणं कहमवि दिट्टो मुणी एगो ॥२४॥ तो हरिसनिम्भरेणं पणमित्ता सविणयं भणियमिमिणा । जइ अस्थि जोग्गया मह तो भयवं ! देसु पञ्चज्जं ॥२५॥ पव्वाविओ य तेणं अइसयनाणण जोग्गयं नाउं । तो सो निव्वेयाओ जाओ समणो समियपावो ॥२६॥ दुक्करतवचरणरओ निम्संगो किमवि निब्वियारो य । निप्पडिकम्मसरीरो विहरइ वमुहं अपडिबद्धो ॥२७॥ कइया विह विहरंतो संपत्तो तिंदगम्मि उजाणे । तत्थ य तिंयजक्खो तम्भवणे सो टिओ भयवं ॥२८॥ निस्संगयाइगुणगणरंजियहियएण तेण जस्खेण । माइज्जइ पणमिज्जइ वंदिज्जइ सो मुणी निच्चं ॥२६॥ उवरिं जह भद्दाए रायसुयाए विवाहि विहिओ । जक्खणं जणपुज्जो सुयाओ सेसं पि तह नेयं ॥३०॥
॥हरिकेशाख्यानकं समाप्तम् ॥६॥ इदानीं नन्दिषेणाख्यानकस्यावसरः। तच्च पूर्व व्याख्यातमेवेति । न कुलस्स पहाणत्तं कारणमिह लहुयकम्मया धम्मे | तो जिणवयण विऊहिं कुलाभिमाणो न कायव्वो ॥१॥
प्राधान्यमल्पभपि निश्चयतो जनाः ! मा, मन्यध्वमत्र जिनधर्मविधौ कुलस्य ।
यन्नन्दिषेण-हरिकेशिमुनी गुणाढ्यौ, भक्त्या विनाऽपि कुलमङ्ग ! सुराः स्तुवन्ति ॥१॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे धर्मविषयकुलप्राधान्यनिवारकः
द्वात्रिंशत्तमोऽधिकारः समाप्त ॥३२॥
[ ३३. एकाकिविहारदोषवर्णनाधिकारः] एतच्च हरिकेश्यादीनामेकाकिन्दमापवादिकं मन्तव्यम् । उत्सर्गतो गुरुकुलवास एव श्रेयान् , तस्य गुणहेतुत्वाद्, इतरस्य च दोषदुष्टत्वात् । तथा चाह
एगागिणो विहारो पडिकुट्ठो साहुणो जमेगस्स ।
इत्थीमाई दोसा अरहन्नय-कूलवाल व्व ॥४२॥ व्याख्या-'एकाकिनः' एककस्य विहारः विहरणं 'प्रतिकुष्टः' निषिद्धः निराकृतः । 'यद्' यस्मात् कारणाद् एककस्य स्यादयो दोषाः । कयोरिव ? अरहन्नक-कूलवालयोरिव प्रसिद्धयोरित्यक्षरार्थः ॥ भावार्थस्त्वाख्यानकाभ्यामवसेयः । ते चामू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org