________________
[ ३१. धर्मसुकरता वर्णनाधिकारः ]
एतच्च गुरुकर्मणां भवति । लघुकमणः पुनस्तारुण्येऽपि च वर्तमानाः सुगतिगामितया तपश्चरन्तीति प्रतिपादनायाऽऽहसाहीणसव्वभोगा ए वि पढमम्मि केइ लहुकम्मा साहति तवच्चरणं ढंढणकुमरो व्व जंबु व्व ॥४०॥
व्याख्या – स्वाधीनाः – स्वायत्ताः सर्वे - शब्दादयो भोगाः येषां ते तथोक्ताः, 'वयस्यपि प्रथमे' तारुण्यावस्थायामित्यर्थः, 'केचन' न सर्वे लघुकर्माणः 'साधयन्ति' कुर्वन्ति 'तपश्चरणम्' अनशनादिरूपम् । किंवत् ? इत्याह- 'ढण्ढणकुमारवत्' वासुदेवपुत्र इव 'जम्बुवद्' इभ्यवृषभपुत्र इव इति गाथासमासार्थः ॥ व्यासार्थस्त्वाख्यानकाभ्यामवसेयः । चामू । तत्र तावत् क्रमप्राप्तं ढण्ढणकुमाराख्यानकमाख्यायते । तच्चेदम् -
अस्थि इह दाहिडे भारहमज्झे समग्गदेसाण | चूडामणिसंकासो मगहा नामेण विसओ ति ॥ १ ॥ तत्थ विसमग्गगामाणमग्गणी धन्नपूरओ गामो । किसिपारासरनामो तत्थाऽऽसि बलाहिओ विप्पो ॥२॥ रन्नो निमित्तमेसो चरीउ कारइ अहन्नदिवसम्मि । तण्हा-छुहाकिलंता भत्ते पत्ते नरा तेण || ३ || नियखेत्ते एक्केक्कं चंभं मड्डाए दाविया खीणा । तो तन्निमित्तविग्धं निकाइड आउयते ||४|| तिरिए समुपपन्नो कय वि जम्मन्तराणि तत्थ ठिओ । केणइ सुहकम्मेणं तत्तो मरिऊण संजाओ ||५|| सोरट्टविसयभूसणबारचईसामिवासुदेवस्स । पुत्तो ढंढणकुमरो नामेण कलाकलावविऊ ||६||
वाहिओ य निवकन्याओ नवजोव्वणाभिरामाओ । विसयसुहमणुहवंतो ताहिं समं गमइ कालं सो ॥७॥ अह अन्नया य सिरिनेमिजिणवरे रेवए समोसरिए । कन्हप्पभिइमहीवविंदे नमि निविट्टम्म || || कुणमाणे नवजलहरसरेण सदेसणं भुवणना हे । संजायगरुयवेरग्गमाणसे भव्वनिवहम्मि ||९|| पुच्छितु सयणवगं रज्जसिरिं उज्झिउ महासत्तो । ढंढणकुमरो गिण्हइ पवज्जं जायसंदेगो ॥१०॥ तिणमिव पडग्गग्गं विसयमुहं उज्झिऊण निक्खतो । अब्भसियदुविहसिक्खो कुमरो तवलच्छिसंपन्नो ॥ ११॥ रयणमहाकलिओ बिहु दूरं परिहरियरयणपहवत्तो । नाणाविह देसेसुं विहरइ सो सामिणा सद्धिं ॥ १२ ॥ अह पुचभवसमज्जियविग्घम्मि विवागमा [ग] ए भयवं । सुइरं हिंडतो वि हु न लहइ सो किंपि भणियं च ॥१३॥ सिरिवासुदेवतणओ सीसो तेलोक्सामिनेमिस्स । सव्वगुणाण निवासो धण-कणयसमिद्धनयरी ॥ १४ ॥ भमाणो विन पावइ भिक्खामेत्तं पिढंढणकुमारो । जम्मंतर निव्वत्तिय तिव्वमहाकम्मदोसेणं ॥ १५ ॥ तसंतरायदोसा बीओ वि हु जाव पावइ न किं पि । तो सव्वे विहु मुणिणो गंतु पुच्छंति नेमिजिणं ॥१६॥ कहिओ य भयवया से पुवभवो तयणु ढंढणकुमारो । गिन्हइ नियमं नियलाभभोयणं भयवओ पुरओ ॥१७॥ एवं च अलाभपरीसहं सहंतस्स तस्स अइसम्मं । समइक्कतो कालो बहुओ अह अन्नदिवसम्म ॥१८॥ बारवईए सिरिनेमिजिणवरो नमिय पुच्छिओ हरिणा । तुम्ह मुणिनियरमज्झे को दुक्करकारओ सामि ॥ १९ ॥ भयवं साहइ सव्वे बऽइदुक्करकारया विसेसेण । ढंढणकुमरो तं नियुणिऊण नमिऊण नेमिजिणं ॥२०॥ पविसद्द जाव पुरीए कण्हो ता दिट्टिगोयरे पत्तो । गोयरचरियाए गओ थिरचित्तो ढंढणकुमारो ||२१|| ओयरिय करिवराओ भनीए वंदिओ तयं दट्टं । वंदिज्जंतं हरिणा सेट्टी वायायणम्मि ठिओ ||२२|| चितइ एस कथा कोइ मुणी जो नमिज्जए रण्णा । जइ एड् मज्झ गेहे ता पडिलाभामि एयमहं ॥ २३॥ पत्तो कमेण सो तस्स मंदिरे तेण सिंहकेसरए । पडिलाभिओ सहरिसं भत्तिभरसहियहियएण ||२४|| तत्तो नियत्तिणं संपत्तो नेमिपायमूलम्मि । पुच्छइ भयवं ! किं मम तमंतरायं खयं पत्तं ? || २५ |
Jain Education International
ܦ
For Private Personal Use Only
www.jainelibrary.org