________________
२५६
२६. भावराल्यानालोचनदोपाधिकारे ऋपिदत्ताख्यानकम् पेच्छइ य गयणभागे मुहुमं सम्मुच्छियं जलयखंडं । पच्छा विद्धि पत्तं तहेव रन्नो नियंतम्स ।।१५६।। पणवन्नरुइस्वत्तावयवं मण-नयणमुह्यरं जायं । सिइ नहलच्छीए कंचुयलील विडंबंतं ॥४५७|| तत्तो पेच्छंतम्स वि पयंडपवणायं कुओ वि गय । पुच्छइ देविं दहए ! दिट्ट फुडमिंदियालमिमं ॥४५८|| जह एयं तह सव्वं भवम्मि पडिबंधकारणं मुणसु । पिय-माइ-कलत्त-सुमित्त-पुत्त-बल-रुव-रज्जाइ ॥४५९|| पेच्छ पिए ! एवंविहभवासरूवं वियाणमाणा वि । न कुणंति धम्मतत्ति विसयामिसमोहिया जीवा ।।४६०॥ मायन्हियाहिं नडिओ जलबुद्धीए जहा भमइ कोई । तह जीवो विसयवसो भवगणे भमइ सुहवुद्धी ॥४६१॥ जह किंपागतरुफलं मुहम्मि महुरं कुणंति खजंतं । तह आवाए सुहया परिणामे दारुणा विसया ॥४६२॥ जह वा मुहम्मि महुरं मारइ हालाहलं विसं भुत्तं । तह विसया वि हु पावा मारंति जियं भवावट्टे ||४६३॥
घेव विसमसल्लेण सल्लिओ कोवि दुक्खिओ तोइ । तह विसयसल्लिओ विहु भवम्मि जीवो वसइ दुहिओ॥४६४॥ अन्नाणमोहमूढा तुच्छामिसविसयमोहिया जीवा । न मुणंति आयइदुहं विवागरूवं जओ भणियं ॥४६५॥ जह किर दुद्धं पेच्छइ मज्जारी न उण लउडयं मुद्धा । तह मूढो विसयसुहं पेच्छइ नो नरयदुक्खाइं ॥४६६।। ता उज्झिउंदुरते एए विसए अणत्थफलजणए । सुगुरुसमीवे कुणिमो परलोगसुहावहं धम्मं ॥४६७|| एवं वेरग्गगओ राया सह पिययमाए ओयरिओ। काऊण रज्जचिंतं सुत्तो रयणीए सुहसयणे ।।४६८॥ तत्थ वि वेरग्गगओ गुरु-धम्मियसंकहाहिं सुहलेसो । अइवाहिऊग रयणिं मुणइ पहाए पढिजंतं ॥४६॥ जन्मेदं न चिराय भूरिभयदा लक्ष्म्योऽपि नैव स्थिराः, झिम्पाकान्तफला नितान्तकटवः कामाः क्षणध्वंसिनः । आयुः शारदमेघचञ्चलतरं ज्ञात्वा तथा यौवनं, हे लोकाः! कुरुताऽऽदरं प्रतिदिनं धर्मेऽधविधासनि ॥४७०॥ तं सोऊणं भणियं पिए ! सुभासियमिमं पढइ कोइ । मह चिंतियत्थसरिसं ता कुणिमो उज्जमं धम्मे ॥४७१॥ इय राया सह नियपिययमाए संवेयभावियमईओ। काऊप गोसकिच्चं उवविट्टो रायअत्थाणे ||४७२।। एत्थंतरम्मि उज्बाणपालएणं कयंजलिउडेणं । विन्नत्तो देव ! तुमं वद्धाविज्जसि सपरिवारो॥४७३|| उज्जाणे संपत्तो विहरंतो तुह गुरू जणयसहिओ । दाजग पारितोसियदाणं वद्धावयनरम्स ॥४७४|| संचलिओ भत्तीए वंदणवडियाए सहरिसो राया। काउं पयाहिणतियं उवविठ्ठो रइय करकमले ॥४७५॥ गुरुणा वि हु पारद्धा जलहरगंभीरसुस्सररवेण । भवियाण बोहत्थं धम्मकहा धम्मवुद्धीए ॥४७६॥ पंचिंदियत्तणं माणुसत्तणं आरिए जणे सुकुलं । साहुसमागम सुणणा सद्दहणाऽऽरोग फबजा ॥४७७॥ इय एवं भो भव्वा ! सुदुल्लहो एरिसो गुणकलावो । ता पाविय सामग्गिं जिणधम्मे उज्जम कुणह ॥४७८॥ एत्यंतरम्मि भवभमणीयहियएण धम्मरसिएण । सिवसोक्खलालसेणं मुणिनाहो पुच्छिओ रन्ना ॥३७॥ भयवं चउगइरुवे भमइ जिओ केण भीमभवगहणे ? । सासयसोक्खे वच्चइ केण व कम्मेण वियमलो ? ||४८०॥
तो मुणिवइणा भणियं आयन्नसु भ६ ! अवहिओ होउं । हिंडइ भवम्मि जीवो कम्मेणऽट्टप्पयारेण ॥४८॥ तं च इमं
नाणस्स दंसणस्स य] आवरणं वेयणीय माहणियं । आउय नाम गोयं तहंतरायं च कम्ममिमं ॥४८२॥ पंच नव दोन्नि अट्ठावीसं चउरो तहेव बायाला । दोन्नि य पंच य भणिया पयडीओ उत्तरा चेव ॥४८३|| बंघस्स मिच्छ-अविरइ-कसाय-जोगा य हेयवा चउरो । पंच दुवालस पणुवीस पनरस कमेण भेया सिं ॥४८४॥ आभिम्गहियमणाभिग्गहं च तह अभिनिवेसियं चेव । संसइयमणाभोगं मिच्छत्तं पंचहा एवं ॥४८५॥ बारसविहा अविरई मण-इंदियअनियमो छकायवहो । सोलस नव य कसाया पगुवीसं पन्नरस जोगा ॥१८६|| सामन्नेणं एए विसेसओ बंधहेउणो तस्स । नाणपडणीययाई पइकम्म सुत्तओ णया ॥४८७|| तत्थ वि आरंभेणं गरुएण परिम्गहेण पावेण । कुणिमाहारेणं अहमरूवपंचिदियवहेणं ॥४८८|| निव्वत्तियनरयाऊ जीवा गुरुकम्मभारिया नरए । निवडंति सरणरहिया जलम्मि अयगोल उव्व अहे ||४८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org