________________
आख्यानकमणिकोशे
1
अह अन्नयाय चडनाणसंजुओ सगुणसमणपरियरिओ । सिरिभद्दजसो सूरी विहरंतो तत्थ संपत्ती ||४२५ || तत्तो राया नायरजणेण चउरंगबलविभूईए | कुमरेण य परियरिओ चंद्रणवडियाए नीहरिओ || ४२६ || सोऊण सृरिमुहकुहरनिग्ायं धम्मतत्तममयसमं । पडिवृद्धी हेमरहो संजायचरित्तपरिणामो ॥ ४२७॥ अभिवंदिऊण मुणिनाहचरणतामरसमसमसंवेगो | सव्वेसि मंतीणं निवेइउं नियमभिप्पायं ॥ ४२८ ॥ सव्वंगलवखणधरं नियए रज्जम्मि मुहमुहुत्तम्मि । टविऊणं हेमरहो कणगरहं धरणधीरेयं ॥ ४२९|| दाई दादा घोसाविउ अभयदानं । विहिणा जिणभवणेसुं काऊणऽट्टा हियामहिमं ॥४३०|| चइऊणं रज्जसिरिं निरुवमविष्फुरियजीवचिरियगुणा । गरुईए विभूईए निक्खतो निम्मलजसोहो ॥१३१॥ अब्भसियदुविहसिक्खो खंतिखमो महियमोहपडिवक्खो । पंचसमिओ तिगुत्तो विहरइ गुरुवयणपविद्धो ||४३२॥ कणगरहो वियराया अप्पडियसासणी महीचीढे । असमपयाचपरक्कमवसीकया से सवरिगणो ॥ ४३३ ॥ वित्थरियकोस कोट्टायारो निट्टवियकंटयसमूहं । उवसंत डिंब डमरं पालइ रज्जं जणाण मओ ||४३४ || अह अन्नयाय महरिहविसिट्टमुसिलिट्टकट्ट घडियम्म । सुपसत्यवत्यविरइयमहल्लउल्लोयलडहम्मि || ४३५॥ रुद्रपणवन्नविरइयविचित्तविच्छित्तिचित्तयम्मम्मि । उज्यंत धूयघडियासुगंधिगंधाभिरामम्मि ||४३६॥ तंबूल-पुप्फपडलयसमभ्गभोगंगगरुयगामम्भि | भुवणऽच्चन्य भूभचणम्मि सुवासभवणम्मि ||४३७|| सुकुमालतूलिकलियम्मि मउयगंडोवहाणमुहयग्मि । आलिंगिणि गल्लमसुरिया इसामग्गिरुइरम्मि || ४३८ ॥ उस्सीसयपंचसमुन्नयम्मि मज्झे गभीरविणयम्मि । नवणीयतूलफासम्म सुरनईपुलिसरिसम्म ||४३९|| सुहसम्म सुत्ता चिंता - संताव-सोयरहियमणा । निवपट्टमहादेवी रिसिदत्ता नियइ सुमिणमिमं ॥ ४४०॥ किर मह उच्छंगगओ सारयरयणियरधवलसवंगो । खंधप्पएसपारूढकविलकेसरसडासुहओ ||४४१|| वियडकडिभायरुइरो तणूयरो तिक्ख-विडदाढालो । सीहकिसोरो ग्रुपसन्नलोयणो पियइ थणीरं ॥ ४४२ ॥
तयं सुमिणं निवेयए निवरण पहिदुमणा । सो वि य गरुयपरक्कमसुयलाभेणं सुहावे ||४४३|| तत्तो नवह मासाणमुवरि अट्टमाण य दिणाण । उच्चट्टाणगए हेमु सुपसत्यदिवसम्म || ४४ || विष्फुरिय तेयपच्भारपयडियासेस दिसिवह्वयणं । पुव्वदिसारविबिंबं व सा पसूया सुयं देवी || ४४५|| वृद्धाविओ पियवयणियाए दासीए कणगरहराया। दाऊण तीए निवो वंछाअद्दित्तवमुद्राणं ॥ ४४६ ॥ कारावड़ नयरम्मिं कुमारजम्मम्मि गरुयरिद्धीए | पडहयपयाणपुत्रं वद्धावणयं पुहइना हो ||४४७|| तं च केरिसं ?—
२५८
वज्जिरगहिर मणोहरतूरा रवमुहल, जहिं नवरंगयनिवसणु नारीयणु सहलु | रभसपणच्चिरसुंदरवारविलयनिवहु, जहिं सबु सम्माणिज्जइ नायरजणु सबहु ||४४८ || ठाँचि ठाँचि जहि गिज्जइ चच्चर सवणसुह, मग्गि मग्गि मग्गिज्जहिं जहिं नरवड़ पमुह । भवणि भवणि उभिज्जहिं जहिं जूचय-मुसल, पड़ पड़ जहिं पृइज्जहि सत्था ऽऽगमकुसल ||४४९ ॥ चंद्रणमालालंकिय तोरण जहिं सहहिं, वत्था ऽऽहरण परोप्पर जहिं नायर लहहिं । चट्टट्ट जहिं दीसइ तेल्लचुयंतसिर, बद्धावणउं त बन्नि सक्कहिं कवण किर ? ४५० ॥ 'जीव नंद नंदय' व सुव्वहिं जहिं वयण, जहिं संतुट्टउ नरवर वियरइ रह रयण । अभयदाणु जहिं दिज्जइ मणह सुहावणउं, तं तर्हि हरिसिं वित्त निरु वद्धावणउ ॥ ४५१ ॥ एवं वद्धावणए सुहेण चित्ते सुहम्मि दिवसम्मि | सीहरहो त्ति विइन्न कुलविद्धाहिं कुमरनामं ॥ ४५२ ॥ एवं सो दिवसं वित्थय कुलन हयलम्मि बडुंनो | चंद्रो व्व सुकपक्खे सयलजणाणंदणो कुमरो ||४५३ || विज्जागहणसमत्थो संजाओ अट्टवरिसपरिमाणो । लेहायरियसया से कलाण सव्वाण पारगओ ||४५४ ॥ अह अन्नयाय या रिसिदत्ताए पियाए परियरिओ । पासायोवरि वायायणम्मि लीलाए ललइ सुहं || ४५५॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org