________________
२५६
आख्यानकमणिकोशे
विहिणी वसेण तीए. हत्थुत्तिन्नाए जणयवयणाओ। तुझ पिए ! परिणयणथमागओ मुणमु सञ्चमिमं ॥३५४॥ तो रिसिदत्ताअणुकृलकम्मपरिणइवसेण तीयुत्तं । पिययम ! तुम न जाणसि जहा माए एत्थ आणीओ ॥३५५।। कहमिव ? तीए सव्वो वि वइयरो साहिओ मुणताणं । कणगरह-तावसाणं गुरुविम्यमुव्वहंताणं ।।३५६।। चिंतियमिसिदत्ताए विहियमिमं साहणं जमेयाए । पच्चरखं दोण्हं पि हु महऽलीयकलंकमवणीयं ॥३५७|| तं साउं कणगरहो कोहहुयासणपलित्तसव्वंगो । दट्टोट्टभि उडिभीसणवयणो रत्तच्छिदुप्पेच्छो ॥३५८|| अवसर दिट्ठिपहाओ तमेरिसं जइ तए समायरियं । मेच्छाणं चिय निदियमिह कड्डयं रुप्पिणि भणइ ॥३५९।। संपइ रिसिदत्ताए इय मरणे किं मए जियंतेण ? | साहेमि जलणमिम्हि कह कट्टे चियाजोग्गे ॥३६०।। तं सोउं सम्यो वि हु मंतिजणो गुरुविसायमावन्नो । गुरुसोयसल्लियंगो निवेयए रायपायाण ॥३६१।। तेणावि हु परिचिंतियमहो! हु कुडिलत्तणं महेलाणं । जेण मए विन नायं पच्छन्नं पेच्छ पावमिमं ॥३६२।। धिद्धी ! एयाए पावियाए बहुकृडकवडभरियाए । नरयगइगामिणीए निंदियसच्चरियचेट्टाए ॥३६३।। एवं पि वयमिमीए सिरम्मि निवडउ अणजहिययाए । रक्खसिवायकयं पुण इहई पि हु मत्थए पडियं ॥३६१।। एवं खिसिज्जंती पुग्लोएणं पए पए पावा । लुयपुच्छ-कन्न-धूसरखरपिट्टाऽऽरोवियसरीरा ॥३६५।। विग्गोविण नयरे रन्ना निवासिया परिवाया । नारी जणे अवझ ति तेण जीवंतिया मुक्का ॥३६६॥ कुमरो वि हु जा न मुयइ कहिं पि भणिओ वि मरणनिबंधं । नायरजणेण रइया चिया तओ सारकट्टेहिं ॥३६७॥ तत्तो वारंतस्स वि रन्नो नायरसमग्गलोयम्स । हाहारवमुहलस्स वि चित्तं चलिओ चियाए सो ॥३६८।। सियवत्थ-विलेवण-कुसुमदाम-ऽलंकारसेयमुत्ती वि । कणगरहो रिसिदत्ताणुरायगुणओ दढं रत्तो ॥३६॥ तव्वयणाओ हुयासो जा किर पउणीकओ चियापासे । ता रन्ना विन्नत्तो विणएणं तावसकुमारो ॥३७०॥ भयवं ! तुह वयणमिमो न कयावि हु लंघए तओ एयं । तह कह वि हु भणनु जहा विरमइ एयाओ पावाओ ॥३७१।। भणिओ तावसकुमरेण भद्द ! किमिमं तए समारद्धं । नीयजणोच्चियमइनिंदियं च सुकुलप्पसूयाणं ? ॥३७२॥ अन्नं च तया तुमए तवोवणाओ ममाणयंतेण । भणियं कयकिच्चो हं तुममाणेऊण मुच्चिसं ॥३७३।। तं विम्सरियं संपइ पारद्धं अवरमेव किं पितए । कज्जं जइ जुत्तमिमं ता.कुमर ! तमेव जाणासि ॥३७४।। अहुणा अणुहूयमिणं पावं पावाइयाए जं विहियं । सा वि हु मुह-दुक्खाणं तुह भज्जा भायणं जाया ॥३७५।। ता विरममु एयाओ दुरज्यवसियाओ सिट्टवजाओ । परलोयबाह्याओ अप्पवहाओ महाभाग ! ॥३७६।।
अन्नं च
सगुणं व निग्गुणं वा कज्जकलावं समायरंतेण । परिणामो सव्वत्थ वि चिंतेयव्वो चउरमइणा ॥३७७॥ अवरं च तुहाऽऽकूयं मरिऊण मिलामि निययदइयाए । सव्वमिमं पि महायस ! मुणमु महामोहललियं ति ॥३७८॥ जम्हा उ भवाव? सकम्मफलभोइणो जिया सव्वे । ता तीए सह जोगो होही तुह भद्द ! चित्तमिमं ॥३७९।। चलसीइजोणिलक्खेकसंकडे भववणम्मि भवडंतो । को जाणइ को वि कहिं कहसु महाभाग ! जाइ जिओ? ||३८०॥ ता जइ तुज्झ ममोवरि को वि सिणेहो समस्थि ता मुयसु । मरणकयमसग्गाहं विवेइणो तुह न जुत्तमिमं ॥३८॥ अवरं च जइ पियाए निमित्तमग्गिम्मि पविससि कुमार ! । ता इहई चिय तं तुह भज्जं दंसेमि रिसिदत्तं ॥३८२॥ तं सोउं कणगरहो पञ्चागयजीविओ पयंपेइ । भयवं ! तुज्झमसज्झं कज्जं भुवणे वि नत्थि फुडं ॥३८३।। ता जड तं पाणपियं रिसिदत्तं कहवि पुन्नजोएणं । पेच्छामि ता महायस! जलंजलि देमि मरणस्स ॥३८४॥ अन्नं च जोवियं पि हु तुझ पयच्छामि जइ इमं कुणसि । तेणुत्तं एस वरो चिट्ठउ पासे तुह कुमार ! ॥३८५।। तत्तो तुटो तावसभरवसगेणं इमेण जं वुत्तं । तं होइ तहेव तओ पत्तो कुमरो सपासायं ॥३८६।। तत्तो तावसमुणिणा कहिओ तेसिं सविम्हयमणाणं । रहमद्दणपुरनिस्सारणाइओ निययवुत्तंतो ॥३८॥ ताहे कुमरच्छुरियं घेत्तुं वामं वियारिउं ऊरं । कड्डियमोसहिवलयं जाया रमणीसहावत्था ॥३८८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org