________________
२५५
२६. भावशल्यानालोचनदोषाधिकारे ऋषिदत्ताख्यानकम् चलणेसु निवडिऊणं तं मन्नाविय विणिग्गए कुमरे । सा पावा पव्वाया परिभमंती तहिं पत्ता ॥३१९॥ पुट्ठो तावसकुमरो तीए नमिऊण भयवमेगागी । कह कुणसि तवं रन्न[म्मि] भीसणे पढमतारुन्ने ? ॥३२०॥ तेणावि चिंतियमिमं कइया वि हु सा वि संभवइ एसा । निग्घिणसिरोमणीए जीए निवासिया अहयं ॥३२१॥ तो तावसेण भणियं ओसहिविज्जा-तवाणु भावाओ । पभवह न किं पि मज्झं गुरुवटुं कुणंतम्स ॥३२२॥ पुणरवि य तीए भावावगमनिमित्तं पयंपियं मुणिणा । तुममवि भद्देगागिणी कहं भमसि किसि यकाया य ॥३२३॥ किं सिस्सिणी वि बीया न अस्थि ? कत्तो य आगया इहइं?। तीए वि एसो जइ किंचि तावसो मज्झ विज्जाइ ॥३२४॥ देइ इय चिंतिऊणं भणियं भयवं ! ममावि विजाओ । अवसोयणि-तालुग्घाडगीओ विजंति विविहाओ ॥३२५।। तो तं मम पयच्छम् अहं तु तुह देमि अप्पणिज्जाओ। मुणिणा भणियं विज्ञाण केरिसं तुझ माहप्पं ? ॥३२६।। तीए अमुणंतीए तच्चं सव्वं पयासियं तम्स । जह कावेरिपुरीओ पत्ता रहमद्दणपुरम्मि ॥३२७॥ जह कुमरपिययमाए रक्खसिवायं पुरम्मि पयडेउं । कुमरपियं माराविय कुमरेण समं समायाया ॥३२८॥ रुप्पिणिपरिणयणत्थं इमो मए चेव चालिओ कुमरो। एयं मह विजाणं माहप्पं तावसकुमार ! ॥३२९॥ मुणिणा भणियं कजं न मज्झमेयाहिं पावविज्जाहिं । इय भणियम्मि निरासा सट्टाणं सा गया पावा ॥३३०॥ एत्थंतरम्मि भाणू अस्थमणमिसेण दुयमइक्कंती । पवाइयाए तीसे कुचेट्टियं दट्टमचयंतो ॥३३१॥ दद्लु कुमरो वि सुइरमभतिथओ वि किं नाऽऽगओ कुमारमुणी ? । इय भावितो पुणरवि तम्स सयासम्मि संपत्तो ॥३३२॥ पेच्छइ भाणारूढं झाणसमत्तीए गरुयविणएणं । अभत्थिऊण नीओ नियसेन्ने तावसकुमारो ॥३३३।। पच्चासन्ने रयणीए दो वि सयणेसु तावस-कुमारा । ससिणेहसंकहासुहियमाणसा तत्थ परिवसिया ॥३३४॥ भणियं तावसकुमरेण कुमर ! किर केरिसाऽऽसि रिसिदत्ता ? । जीए कए परितम्मसि तुममेवं निभरसिणेहो ॥३३५।। कुमरेणुत्तं तीए वन्निज्जइ किर किमैगजीहाए ? । सा जेण पयावइणा गुणमइया चेव निम्मविया ॥३३६।। रूवं रइरूवनिभं लायन्नं गिरिसुयाए अन्भहियं । सुंदेरं देवीण वि न दीसए तारिसं मित्त ! ॥३३॥ अवरे वि महुरभासण-दाण-दया-विणयपनुहगुणनिवहा । जोइज्जंता वि जणे दीसंति न अन्ननारीणं ॥३३८॥ तीए सह सरसजंपिय-उवगूहिय-ललियसुरयरमियाई । सुमरंतस्स न विदलइ मह हिययं वज्जनिम्मवियं ? ॥३३॥ किंतु मह तुज्झ पासे मणयं संपज्जए सुहं मित्त ! । इयरह भुयणमसेसं विसं व मन्नामि तीए विणा ||३४०॥ किं बहुणा ? दहदियहे रयणनिहिं दंसिऊण तं दइयं । उद्दालिऊण विहिणा विडंबिओ किं करेमि अहं ? ॥३४१॥ भणियं मुणिणा सुंदर ! मा तम्मसु एत्तियं कए तीसे । अवहरियं जं विहिणा सोयंति तयं न सप्पुरिसा ॥३४२।। इय एवं जाव तहिं परोप्परं हुति तेसिमालावा । ताव पहाया रयणी सेमागया मंतिणो तत्थ ॥३४३।। भणियं च कुमर ! दिजउ पयाणयं बहु विलंबियं एत्थ । पुणरवि य नियत्तेहिं एस मुणी एत्थ दट्टयो ॥३४४॥ भणियं च कुमारेणं जइ एस मुणी मए समं चलइ । ता होइ पयाणयमिहरहा उ मह नियमओ नत्थि ॥३४५॥ इय कुमरनिच्छयं जाणिऊण तह कहवि तावसकुमारो । भणिओ मंतीहिं जहा संचलिओ सह कुमारेण ॥३४६॥ कावेरीए पुरीए अणवरयपयाणएहिं कणगरहो । संपत्तो तप्पहुणा पवेसिओ परमभूईए ॥३४७॥ परिवाराइपरिगओ समप्पिओ तम्स पवरपासाओ । तो जोइसियविसोहियसुहकरण-मुहुत्त-लग्गम्मि ॥३४॥ मंगलतूररवेणं नच्चिरवरविलयसत्थसुहएणं । वित्तं पाणिग्गहणं सह कुमरेणं कुमारीए ॥३४॥ तत्थेव ठिओ कइय वि दिणाणि कुमरो मुहेण ससुरकुले । समयं तावसकुमरेण विविहसंगयविणोएण ॥३५०॥ मह अन्नया य सो रुप्पिणीए संजायपोढपणयाए । भणिओ सा के रिसिया रिसिकन्ना कहमु रिसिदत्ता ? ||३५१।। जीए तुममंतराले वसीकओ आसि मं विमोत्तण । तेणुत्तं जइ तीए का वि समा दीसए नारी ॥३५२॥ ता तुज्झ पिए ! साहेमि इहरहा कह णु तीरए कहिउं ? । किं बहुणा ? तारिसिया न लब्भए मंदपुन्नेहिं ॥३५३॥
१. तत्त्वम् -खं० टिप्पणी। २. समगया -प्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org