________________
२५४
आख्यानकमणिकोशे
सीलं सासयवित्तं परमपवित्तं अकित्तिमं मित्तं । उत्तमकित्तिनिमित्तं मुत्तिनुहपसाहणपसत्थं ॥ २८३ ॥ अणा धणं सीलं भूसणरहियाण भूसणं परमं । परदेसे नियगेहं सयणविमुक्काण नियसयो || २८४ ॥ ताकेण पाओगेणं आजम्ममगंजियं इमं होही । ता सुमरियमुवइट्टं जणएणं मूलियावत्युं ॥ २८५ ॥ जण मज्झ कहियं कइया वि हु कोउयं जड़ हवेज्जा । ता एयाए तरुमूलियाए माहप्पमेयं ति || २८६ ॥ ज महिला बामे ऊरुम्मि पक्खिव फालिऊणमिमं । तो पुरिसो जायड़ नीणियाए जायइ पुणो महिला ||२८|| एयं चि विवरीयं नारीभवणम्मि जाण पुरिसस्स । नवरं दाहिणऊरुम्मि तं वियड्डा ववइति ॥ २८८ ॥ तह चैव तीए विहिए जाओ सहस त्ति सोहणो पुरिसो । पयईए दुद्धरिसो मणुन्नलायन्नरूवधरो ||२८९|| चक्कं कुस-कलसंकियकर-चरणतलो वियड्डिमानिलओ । मणि- मंत-ओसहीणं अचितमाहप्पजोगाओ ||२०|| तो जणयवयं घेतु तावसवयवेसधारओ कुमरो | चिट्ठइ चक्कलवसणो तवोवणे कंद्रफलभोई ॥२९१॥ एवं सा रिसिदत्ता तावसवेसेण सुत्थिया वसइ । एत्तो य तीए विरहे कणगरहो जायरणरणओ || २९२ ॥ न लहइ रहूं निसाए न य दिवसे न य गिहे न वि य सयणे । न य कीलावावीए न य उज्जाणे न यथाणे ||२३|| नय कीलड् न य भुंजइ न सुयइ न कुणइ कलाणमन्भासं । नवरं हसइ वियंभद् गायइ रोयइ नियइ सुन्नं ॥ २९४ ॥ नावेक्खइ गय-तुरए न कुणइ गुर-जणय-जणणिपडिवत्तिं । नवरं सुमरिय दइयं कुणइ पलावे विविहरूवे ॥२९५|| हा तारुन्नयसिहिणे ! हा ससिवयणे ! सरोयदलनयणे ! । कलकंठिमहुरवयणे ! वित्थयरमणे ! ललियगमणे ! ॥ २९६ ॥ नियरूवविजियचिलए ! रमणीतिलए ! समग्गगुणनिलए ! । हरिसेणजणयदइए ! तं दइए ! कत्थ दच्छीहं ? ॥२९७॥ अम्मा-पिऊहिं किच्छेण कारिओ पत्थुयं सरोरठि । अच्छइ तहेव तग्गयचित्तो परिचत्तवावारो ॥ २९८ ॥ एत्तो कावेरीओ सुंदरपाणिस्स संतिओ दूओ । संपत्तो सो संपइ देवाहं पेसिओ पहुणा ॥२६६॥
भणियं च तेण एसा मह कन्ना रुप्पिणी महाराय ! । पुरिसंतरस्स सुंदर ! सुविणे वि न गिण्हए नामं ॥ ३०० ॥ रन्ना भणियं कुमरो तावसकन्नं विवाहिउं वलिओ । सा पंचत्तं पत्ता संपइ तह तं भणिस्सामि ||३०१॥ जह तुज्झ मुयं परिणइ मा एयं अन्नहा वियप्पेसु । इय भणिऊणं दूओ विसज्जिओ हेमरहरन्ना ||३०२ ॥ तत्तो कुमरो भणिओ मुंचमु सोयं समुज्झतु विसायं । नट्टविणट्टे कज्जे गरुया एवं न सोयंति ॥ ३०३ ॥ ता वच्चतुममिहि कावेरीए विवाहिउं कन्नं । आगच्छ वच्छ ! पच्छा परिचितसु रज्जकज्जाई ॥ ३०४ ॥ उवरोहसीलयाए संचलिओ सबलवाहणो कुमरो । हियए समुञ्वहंतो रिसिदत्तं देवयं व सया ॥ ३०५ ॥ पत्तो कवयदिवसेहिं तं वणं जत्थ आसि रिसिदत्ता । तव्विर हे तं चैव य उब्वेयकरं मसाणं व ॥ ३०६ ॥ एत्थंतरम्मि फुरियं दाहिणनयणेण तस्स कुमरस्स । नायं च तेण सूयइ पियमेलयमेयमुत्तं च ॥३०७॥ सिरफुरणे किर रज्जुं पियमेलो होइ अच्छिफुरणम्मि । बाहुफुरणम्मि पियजणभुयालयालिंगणं जाण ॥ ३०८ ॥ दिट्टो तावसकुमरो परिब्भमंतेण तेण कुमरेण । तदंसणेण जाओ तस्स अउव्वो पमोयभरो ||३०१ || हरिसा ऊरियमणसा तावसकुमरेण पञ्चभिन्नाओ । पणमिय सो तप्पुरओ उवविट्ठो अमयसित्तो व्व ॥ ३१०॥ पुठ्ठे च कुमारेणं भयवं ! तुह पढमजोव्वणत्यस्स । एगागिणो अरन्ने केत्तिय कालं वसंतस्स ॥३१९॥ ते विभणियं सुंदर ! हरिसेणो एत्थ तावसो आसि ! | रिसिदत्ता तद्धूया कत्थइ सा परिणिउं नीया ||३१२॥ केण वि कुमरेण रिसी सो जलणं साहिउं गओ सग्गं । अहयं पुण संपत्तो अन्नंतो कुमर ! कइया वि ॥ ३१३॥ सुन्नमिमं रमणीयं नाउं एत्थेव ताव निवसामि । असमसमाहाणजुओ कुणमाणो नियमऽणुट्टा ॥३१४॥ कुमरेण चिंतियमिणं तावसकुमरं अहं नियच्छंतो । पच्चक्खं रिसिदत्तं नियदइयं चैव पेच्छामि ॥३१५॥ कुमरे सो भणिओ केणावि हु कारणेण तं भयवं ! | अवलोयंतो मन्ने नयणनिमेसं पि विग्धमहं ॥ ३९६ ॥ तो जाव वसामि अहं तवोवणे ताव मज्झ पासम्मि । वसियब्वं सुयणु ! तए महापसायं विहेऊण || ३१७॥ तावसकुमरेणुत्तं तवोहणाणं समं हित्थेहिं । केरिसओ संबंधो ?, न संगयं ता इमं कुमर ! ||३१८ ॥
T
Jain Education International
For Private Personal Use Only
www.jainelibrary.org