________________
२६. भावशल्यानालोचनदोषाधिकार ऋषिदत्ताख्यानकम्
२५३
सुसरय ! तुमं पि सहसा संजाओ कीस निग्धिणो ? कहनु । एक च्चिय पाणपिया जेणाहं तुज्झ सुयभज्जा ॥२४९।। कत्तो वि हु आगंतुं मंभीसमु संपयं तुमवि तीय ! । आजम्मं पाणपिया जेणाहं तुज्झ नियधूया ॥२५०।। हा माए ! माए ! पियमइ ! कुओ वि सम्गालयाओ आगंतुं । भयसंभंतमसरणं परितायमु दुयिरं दुहियं ॥२५१॥ इय एवं विलवंती भीया भयभेरवे मसाणम्मि । तायारमविदंती पडिया बसणंधकृवम्मि ॥२५२॥ तयणंतरमन्नुभडभिउडीभासुरनिडालबट्टेहिं । उक्खायनिसियकत्तियविहत्थहत्थेहिं पाणहिं ॥२५३| आ पावे ! कुडकुडगाइदासेहि भरिय ! यहियए ! । भक्खसि रन्नो पुरिसे मारेउं रावसि इयाणि ॥२५४॥ रे रे ! एयाए पावियाए निकरुणकरहिययाए । छिंदह नासा-कन्ने खग्गेणं लणह सिरकमलं ॥२५५।। एवं भीसणवयहिं तेहिं निभच्छिया विवन्नमुही । खरपवणाहयतरुवरलय व्व परिकंपिउं लग्गा ॥२५६॥ हा ताय ! ताय ! हा भाय ! भाय ! मा हणह पायवडिया हं । घेत्तृणाऽऽहरणाई कुणह दयं मुयह जीवंती ॥२५७।। एत्थंतरम्मि पोणाण मझयारम्मि भणियमेगेण । एवंविहमेयाए संभवइ न निग्घिणं कम्मं ॥२५८|| अन्नं च सूरमिमं (?) गुणकलियं बालियं हणंताणं । केणावि कारणेणं न वहंति करा किमन्नेण ? ॥२५॥ अणुकूलकम्मपरिणामपेरिओ तीए चेव मायंगो । एगो जंपइ जीएण मज्झ जीवउ चिरं एसा ॥२६०॥ तत्तो य तेहिं वुत्ता तुममेएणं विमोइया भद्दे ! । गच्छसु जत्थ न नजसि जइ पुण तं कह वि दीसिहसि ॥२६१॥ तो राया अम्हाणं कुलसंहारं करिस्सह पउट्टो । इय तजिऊण पाणा पेयवणाओ नियत्तंति ॥२६२।। सारिक्खमडयमत्थयमेगं छेत्तण दंसियं रन्नो । पच्चयनिमित्तमेत्तो रिसिदत्ता जाइ भयभीया ॥२६३।। चलियम्स वाउवसओ तरुपत्तस्स वि पकंपमाणमणा । भीसणमसाणमझे धीराण वि ताससंजणए ॥२६४॥ एगागिणी असरणा धीरत्तणवज्जिया सहावेण । पयचारेणं गच्छइ सिरीसपुप्फ व सुकुमारा ॥२६॥ न तहा सा दूमिज नियतणुसुकुमारयाए गच्छंती । जह मिच्छारोवियदूसणेण हिययम्मि भणियं च ॥२६६।। संतगुणविप्पणासे असंतदोसुब्भवे य जं दुक्खं । तं सोसेइ समुदं किं पुण हिययं मणुस्साणं ? ॥२६॥ अहवा वि भवावट्टम्मि वट्टमाणं सकम्मुणा जीवं । तं नत्थि किंपि विसमं जं न सहावद विही एसो ॥२६८॥
तथा हि
एयम्मि पराहुत्ते जियाण जणओ वि वइरिओ होइ । बहुदुक्खलक्खजणणी जणणी विहु जायए वग्घी ॥२६॥ मित्तो वि सत्तभावं पडिवज्जइ संपया वि विवयसमा । सच्चं पि होइ अलियं नओ वि अनओ गुणो दोसो ॥२७॥ एवं परिभावंती विसन्नहियया विमूढदिसियक्का । दक्खिणदिसाए चलिया साहसमवलंबिय मणागं ॥२७१।। कत्थवि य वीसमंती तरुवरछायासु कयफलाहारा । विसहंती तिस-भुक्खं निवसंती देसियकुडीसु ॥२७२।। पत्ता पभूयकालेण कह वि किच्छेण तम्मि चेव वणे । दट् ठूण तं पएसं जणयं सरिउं गया मुच्छं ॥२७३।। हा ताय ! किं न पेच्छसि नियदुहियं निवडियं दुहसमुद्दे ? । संभाससि कि नतुमं ? तुह पाणपिया अहं आसि ॥२७४॥ इय पलवंती असमंजसाई संधीरिऊणमप्पाणं । रे जीव ! किं न बुज्झसि ? किं मुज्झसि ? कत्थ सो ताओ ? ॥२७५।। कत्थ तुमं ? किं मूढा ? जमेस एवंविहो विहिनिओगो । ता नियकयस्स मोक्खो संपइ सम्म सहतस्स ॥२७६॥ जइ पविससि पायालं लुक्कसि गिरिकंदरेसु विसमेसु । तह वि हु पुवकयाओ न मुच्चसे जीव ! किं बहुणा ? ॥२७७॥ एवं विवयवसओ वल्लहभावाओ जम्मभूमीए । मणयं पत्तसमाही सा वसई तवोवण तम्मि ॥२७८|| अह अन्नया य तीए विचिंतियं पढमजोवणत्था हं । ता सीलरयणमेयं रक्खेयव्वं कहनु मए ? ॥२७९॥ . जम्हा महिला महुरत्तणेण पर्यईए पत्थणिज्जगुणा । चिंचापक्कफलं पिव वड्डियवंछा जयस्सावि ॥२८॥ सीलं च मएऽवम्सं रक्खेयव्वं सपाणचाए. वि । एयम्मि विणट्टम्मि नो इहलोओ न परलोओ ॥२८॥ सीलं महानिहाणं सुकुलुप्पन्नाण भावभंडारो । बसणसयसल्लियाणं सरणमिमं जेण भणियं च ॥२८२।।
१. मच्चन्भुयभिउडी००।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org