________________
२४६
आख्यानकमणिकोशे
जम्स गुरुविक्रम तरिणो चिकमारुणनहेसु । संकंता पउरतं पावन्ति नमंतसामंता ||८|| हेमरहो नरनाहो समुद्दपज्वंतमेइणिसणा हो । रिउवंसजाणियदाहो सन्वत्थवियंभियसला हो ||९|| तस्सऽत्थि रूवलावन्नअमयकुल्ला विसालवरनयणा | वित्थरियमहीसुजसा सुजसा नामं महादेवी ॥१०॥ केलिगिहंसयलकलाकलावकुलचालियाए बरवी । तेसिं समस्थि पुत्ती कणयरहो कणय समन्त्री ॥ ११ ॥ विसयहमहतो तिग्गसारं समं पिययमाए । पालतो नियरज्जं गमेड़ कालं महीवाली ||१२|| पत्तो का वेरिपुरी कावेरितरंगिणीजणिय सोहा । अंवर लिहूपासाया घण-धन्नसमिद्धजणकलिया ||१३|| विष्फुरियडमरायाणि सोत्तिया संख-विदुमजुयाणि । जत्थ जणस्स कुलाइ तुल्लाइ नईए कुलेहिं ॥१४॥ तत्थऽस्थि नरवरिंदो सुंदरपाणी जहत्थकयनामा । निम्सेसन मिरनियमउडरयणकिरणच्छुरियचरणो || १५|| वासुदेवी नामेण पणइणी तम्स अस्थि नरवणो । निम्मलसीलाहरणालकियदेहा सुहनिहाणं ॥ १६ ॥ तीए समत्थि बाला मुहपरिमलहसिय कमलवरमाला | सुसिणिद्धकसिणवाला नवरंभाग भनु कुमाला ||१७|| कंकेल्लिपल्लवारुणकर-चरणा छणमियंकवरवयणा । लावन्नकंतिपरिपुन्नरूविणी रुप्पिणी नाम ॥ १८ ॥ सा जोवणमणुपत्ता सव्वालंकारभूसियसरीरा | पिउपायपणमणत्थं जणणीए पेसिया चाला || १९|| दट्टण तयं तारुन्नसरल्लायन्नसुंदरसरीरं । चितइ अणुरुवो को इमीए होही गुणेहिं बरो ? ||२०|| अणुरुवराभावे संबंधावि हुन सोहमावहइ । ता किं सयंवरं सुत्तिऊण दूपहिं रायसुए ||२१|| जाणावेमि सपणयं ? उयाहु कुलदेवयं पसत्तमणी । आराहेउ पुच्छामि वहियं ? सा सयं कहिही ||२२|| एवं दुहियाचिंतासमुद्दवसणम्मि निवडिओ राया | अहवा मूलाओ चेव होइ दुदाइया नारी ||२३|| एवं नाऊण विसन्नमाणसं नरवई सुमइनामा | मंती पुच्छइ उच्चिग्गमाणसा देव ! किं तुभे ॥ २४ ॥ तत्तो कहियं रन्ना कुमरीवरलाभसंभवं दुक्खं । तेणुत्तं होसु थिरो कयाइ लद्धोऽणुरुवरो ||२५|| जेण एई यदि निसुओं तक्कुयजणेण गिज्जंतो । हेमरहरायतणओ कणगरहो नाम कुमरवरी ||२६|| चाई सूरो दक्खिन्नमंदिरं सीलवं कलानिउणो । ता तस्स देसु जुज्जर सीहकिसोरेण सह सीही ॥२७॥ रन्ना भणियं जइ एवमेत्थ कज्जम्मिता तुमं चैव । सिग्धं वच्चसु चिंताभारं अवर्ण मह एयं ॥ २८ ॥ एवं वृत्तीमंती सत्यदिवसम्मि पत्थिओ तत्थ । पत्थुयरायपओयणपसाहृणत्थं समनुपत्ता ||२९|| दिट्टो य गोरवेणं मंती हेमरहनरवरिंदेण । भाणयं च तेण सविणयमागमणपओयनं रन्नो ||३०|| देव ! मह सामिसालो तुमए सद्धिं समीहए काउं । आजम्ममेव संगयमणुरुवाऽवच्च जोयणओ ||३१||
जओ भणियं
Jain Education International
ता
इयरह वि सिणेहो सज्जगाण जाओ जणेइ संतोसं । किं पुण अवच्चसंबंधबद्धमूलो महाराय ! || ३२ ॥ ता जड़ कुलाणुरुवं वयाणुरूवं च महसि वा मेत्तिं । ता किज्जउ मह वयणं पडउ घयं सूयमज्झम्मि ||३३|| मरणं कणरहो पेसिओ सह बलेण । गच्छंतो संपत्तो अरिदमणनिवस्स विसयम्मि || ३४॥ अरिदमणणं कुमरो भणाविओ वज्जिऊण मह विसयं । वच्चसु होमु व सज्जो मए समं समरसंरंभे ||३५|| कुमरो वि फसवणेण तेण धणियं मणम्मि परिकुविओ | कंडारिओ व्व सीहो सामरिसं भणि उमादत्तो ||३६|| रायपणं गंतुं न लब्भए केरिसो इमो नाओ ? । न मुयामि रायमग्गं आगच्छसु जुज्झसज्जो हं ॥ ३७॥ तं सोऊणं अरिदमणनरवई नियबलेण परियरिओ । जुज्झेण संपलग्गो समं कुमारेण समरम्मि ||३८|| अभिडियनिबिडगुडगडियगयघडाडोय भीसणमयंडे । हयनिवहतिक्खखुरखणियखोणिरयपिहियरविबिंबं ||३९|| रयचलियतुरय [खरखुर]रहवररवपसरबहिरियदियंतं । लल्लक्कपकपाइक चक्क पम्मुक्कदढहकं ||४०|| जयसिरिसंगमलुद्धाण ताण सपसायसामिभत्ताणं । दोण्ह वि बलाण जुद्धं बहुजीवखयंकरं लग्गं ॥४१॥ निद्दयखग्गवियारियकरिकुंभत्थलगतरुहिरेण । पवहन्तनई वुब्भंतजाण-जंपाणदुप्पेच्छं ॥४२॥
For Private Personal Use Only
www.jainelibrary.org