________________
२६. भावशल्यानालोचनदोपाधिकारे ऋषिदत्ताख्यानकम्
कत्थवि य मंस बसलुद्धसाइणी- पेयसयसमाइन्नं । कत्यइ सुरवररमणीनिवहवरिज्जतवीरगणं ||१३|| कत्थवि करालकरवाल छिन्नसिरभमिरभीसणक बंधं । कत्यचि य नरामिसद्ध गिद्ध - जंबुयगणानं || ४४ || इय असमंजरूवं बहुजीवखयंकरं रणं दट्टुं । अरिदमणी कुमरेणं दयालुणा एवमालविओ ||१५|| किं निरवराहजणमारणेण एएण कज्जमम्हाणं ? | तुममयं चित्र नरवर ! जुज्कामी बाहुजुज् ||१६|| अणुमन्नियम्मि तेणं महीए होऊण बाहुजुद्धेण । कुमरेरण विबंधे वसीकओ नागपासेहिं ॥४७॥ जिणिऊगवं भणिओ कुमरेणं सो विपक्खनरनाहो । गिन्हमु रज्जं दिनं तुज्झ मए मन्नयु ममाणं ||१८|| सो विहु माणणो भइ मज्झ सीसं जिणेसर-मुणिंढे | मोत्तुं न नमः अन्नस्स निच्छओ एस जा जी || ४९ ॥ ता अमिनो अचयंतो माणगंजणं दुसहं । मोतुं तणं व रज्यं पव्वइओ गुरुसमीवम्मि ||५० ॥ ठविण तस्स र तत्तणयं पत्थिओ पुरो कुमरो । वच्चतो य कमेणं पत्तो भीमाडविं एगं ॥ ५१ ॥
सा य केरिसा ?—
Jain Education International
कत्थइ सज्ज -ऽज्जुण-तल - तमाल-हिंताल - सरलसोहिल्ला । कत्थइ करीर - कणवीर - जंबु जंबीररमणीया ॥५२॥ कत्थवि य सरह - सद्दूल-सीह - गुरुगवय-गंडयाइन्ना । कत्थवि य तरच्छ मय ऽच्छभल्ल बहुसंचरर उद्दा ॥५३॥ तत्थ य निवेसिउं सिविरमेगदेसे दिसाए एगाए । पट्टविया नियपुरिसा पाणीयन्नेसणनिमित्तं ॥ ५४ ॥ मईए वेलाए समागया पुच्छिया कुमारेण । कालविलंबो तुम्हाण किंनिमित्तो इमो जाओ || ५५ ॥ एवं ते परिपुट्टा नीरनेसयनरा निवेति । कुमरsम्हे ताव गया तुह् पासाओ तुरियगमणा || ५६ || जलजोत्थमे तो जोयणमेत्ते सरोवरं दिहं ! बहुतरुवरसंकिन्नं तप्पेरंतेमु चणमेगं ॥ ५७ ॥
ती
तीरम्मि देवकुलिया अवरं पि हु कुमर ! दिट्टमच्छरियं । अंदोलंती वडपायवम्मि कन्ना सुतारुन्ना || ५८ || क्खित्ता पच्छंता तं ठिया वर्णतरिया । सा वि हु खणंतरेणं विज्जु व्व अदंसणीया ॥ ५९ ॥ पुरओ जा वच्चामो ता तीए कुमर ! देवकुलियाए । फल- पुप्फ-कंदहत्थो संपतो तावसो एगो ॥ ६०॥ सा वि हु बाला सह तावसेण कंद्रा इयं तमाहारं । आहारेउं कत्थइ सहस त्ति असणं पत्ता ॥ ६१ ॥ तत्तो वयं वलेडं समागया कुमर ! तुज्झ पासम्मि । एवं विलंब कारणमावन्नं तत्थ अम्हाणं || ६२ || बीयमिदि कुमरो पयागढकं दवाविडं सिबिरे । तुरयारूढो वेगेण तत्थ पुरिसेहिं सह पत्तो ॥ ६३ ॥ दिहं तव सुसिद्धिपत्तसहिएहिं मुहयफलएहिं । संतावहरेहि समस्सियाण वित्थिन्नसाहेहिं ॥ ६४ ॥ सुयणेहिं व नाणाविहतरुवरनिवहेहिं जणियसंतोसं । नंदणवणमिव सग्गम्मि नयण - मणहरणमुज्जाणं ॥ ६५ ॥ तस्य मज्झमि सरं बाहुलयाहिं व नीरलहरीहिं । आलिंगइ व् कुमरं समागयं जं सिणेहेण ॥ ६६ ॥ निम्मलदलहत्याहिं नलिणीविलयाहिं भवणपत्तस्स । अग्वं व जं पयच्छइ सररुहविसरं कुमारस्स ||६७|| कलहंस- कुरर-सारस- कारंडवमहुरमणहररवेण । सुहसागयं व पुच्छर कुमरस्स गिहागयस्स सयं || ६८ || महुपात्तमहुयरमुमहुररुणझुणियसुंदररवेण । जं गायइ व्व कुमरस्स गुणगणं जायगुरुहरिसं ॥ ६९ ॥ तीरम्मि देवकुलियं नियइ सुतारं नहंगणसिरिं व । समयरमुहं सकन्नं सतुलं कुंभाभिरामं च ॥ ७० ॥ पचासने वडपायवम्मि अंदोलयम्मि कीलंतिं । पेच्छइ तहेव पुरिसेहिं वन्नियं कन्नयं एगं ॥ ७१ ॥ सुरवइसावादुत्तोलियं च सग्गंगणा [ पुढवि] वासं । रमणीयवणे रमणत्थमागयं नायकन्नं च ॥७२॥ उज्जाणनिवासिणिदेवयं व सुंदरसरोवरसिरिं व । तत्थतवोवण लच्छि व ललियविज्जाहरसुयं व || ७३ ॥ तीए य रूख- लायन्नपुन्नतास्त्रपुत्रमण भवणो । जा नियइ तयं निष्कंदलोयणो वणलयंत रिओ ||७४ || ताव सहसति निष्पुन्नपुरिससंपत्तभवणलच्छि व्व । कत्थचि गया न नज्जइ सपिवासम्स वि कुमारस || ७५ ॥ तत्तो तट्टाणाओ उट्टे विसइ देवकुलियाए । दिट्टो य तत्थ कुमरेण मणहरो तावसो एंतो ॥७६॥
१. गुरुवग्धगंड० रं० ।
For Private Personal Use Only
२४७
www.jainelibrary.org