________________
२६. भावशल्यानालोचनदोपाधिकारे मरुकाख्यानकम्
२४५
जाणावियं च कणइ अप्पाणं तेण ससुरवग्गम्स । जाबाऽऽगच्छइ ससुरो तयाणणत्थं सपरिवारो ॥२५॥ समयं बंधुमईए सव्वालंकारभूसियंगीए । ता रयणकणयचूडयविभूसियं रुहर रजुयलं ॥२६॥ छेत्तणं पावमई कोवि हु जइयग्सन्निभो चोरी। आरक्खियभीओ बंधुदत्तपासम्मि संपत्ती ।।२७|| तेणं च धुत्तयाए चिंतियमिणमेव पत्तकालं मे । मोत्तूण तम्स पासे करजुयलं निग्गओ चोरो ॥२८॥ घेत्तृणं सेटि-सुयं चोरो एसो त्ति कलिय सूलाए । ते आरक्खियपुरिसा रायाएसेण पोयंति ॥२९॥ तं तेसिं दोण्हं पि हु तहेव दुब्वयणविलसियं जायं । थेवम्स वि पेच्छ अहो ! हु दुट्टया भावसल्लम्स ॥३०॥
मातृ-सुताख्यानकं समाप्तम् ॥८६॥ अधुना मरुकाख्यानकमारभ्यते । तच्चेदम्
को वि तहाविहविप्पो समयायावणरओ रइधवो व्व । महुमासपिओ वेयत्तईमओ तावसो जाओ ॥१॥
पंचम्गितवण-तिलहोमकरण-जलण्हाण-तवण-महणाई । निययाणुट्ठाणरओ तरुदल-फल-कंदमूलासी ॥२॥ तहा हि
सिसिरम्मि जले मज्जा आयावइ गिम्हतवणसमयम्मि । वासासु गुहासीणो चिट्ठइ सज्झाणमल्लीणो ॥३॥ इय कट्टाणुट्ठाणा गयाइजणस्स विस्सुओ जाओ । आवजंति गुणा खलु पाएण जणं अमच्छरियं ॥४॥ सो अन्नया य चियणे नईए न्हाणत्थमागओ नियइ । जालेण नइदहाओ गिण्हतं मच्छियं मच्छे ॥५॥ वेयुत्तविहाणेणं सो पुब्बि मंसभक्षणमकासी । ता सुमरिय तस्स रसं संजाओ अमुहपरिणामो ॥६॥ चिंतियमिमिणा तइया न ताव मं कोइ पेच्छइ अरन्ने । ता उवसप्पिय मच्छियमेयं मन्गित्तु मच्छमहं ॥७॥ भक्खामि मच्छमंसं जइ ता नियमेण होइ वयभंगो । रसगिद्धीए न चएमि अच्छिउं इय विचिते ॥८॥ रसबंछाए रसणिंदियम्स दोसाण मंदिरत्तणओ। एगागित्तम्स तया भक्खियमिमिणाऽणमिसमंसं ॥९॥ अणुचियभक्खवसाओ सो तक्खणमेव पीडिओ गाढं। जररोगेण न किंचि वि चेयइ सो कंठगयपाणो ॥१०॥ तत्तो रन्नो जाणावियम्मि वेज्जेण सह समायाओ । तक्खणमेव य राया दिट्ठो वेज्जेण तयवत्थो ॥११॥ पुट्टो नियाणमेसो लज्जाए न किंचि साहितरइ । भणइ य कंद-फलाणं आहारो तावसजणस्स ॥१२॥ तो सो वायजरं बुज्झिऊण नेहोवयारमारद्धो । जा काउं जे ताव य दुगुणतरं पीडिओ रोगी ॥१३॥ ता परिभावइ वेजो नियाणतत्तं न नज्जए सम्मं । तो एगते काउंपुट्टो वेज्जेण सो एवं ॥१४॥ वेज्जा गुरुणो तुल्ला भवंति नायम्मि कीरइ चिगिच्छा । ता भद्द ! साहसु तुमं सम्म पउणो भवसि जेणं ॥१५॥ तो लज्जं मोत्तणं कहियं सव्वं जहट्टियं तस्स । तेण वि य तयणुरुवं किरियं काउं कओ पउणो ॥१६॥
॥मरुकाख्यानकं समाप्तम् ॥१०॥ अधुना ऋषिदत्ताख्यानकमाख्यायते । तच्चेदम्
अस्थि अदिट्टोववधण-धन्नसमिद्धगामरमणीओ । निम्सेसदेसअवयंससन्निभो मज्झदेसो त्ति ॥१॥ तस्थऽस्थि विलसिररहं रहंगकयसोहसरवराइन्नं । अद्दिट्टसयणविरहं रहमदणनाम नयरं ति ॥२॥ जिणमंदिराइं डिंडीरपिंडपरिपंडुराई रम्माइ । जसपडलाइं व तस्सामियाण रेहति जम्मि सया ॥३॥ जम्मि य मुणिणो परिमुणियसमयसम्भावसुंदरसहावा । विहरंति पायफरिसणपवित्तियासेसधरणियला ॥४॥ नियभुयविढत्तधणवियरणकरसिया विसायरहियमणा । अहरीकयकप्पद्रुममाहप्पा सावया जत्थ ॥५॥ को वन्निऊण सक्कइ गुणनियरं तम्स पवरनयरम्स । सव्वं पि जत्थ दीसइ वमुमइअच्छेरयन्भूयं ॥६॥ तत्थ य समत्थि पत्थिवसमत्थजयलच्छिलालसेक्कमणो । निस्सेसगुणावसहो वसुंधराभारधरणसहो ॥७॥
१. एकत्र मधुमासप्रियः वसन्तमासप्रियः, अन्यत्र मधुमांसप्रियः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org