________________
[ २९. भावशल्यानालोचनदोषाधिकारः ]
अम्य च धर्मस्य सम्यग् ग्रहणेऽप्यनाभोगादिना मालिन्यसम्भवेऽपि सम्यग् गुरोरालोचनीयम् असम्यगालोचने दोष इत्येतदभिधातुकाम आह--
जो सम्मं नालोयइ नियसल्लं सो हु पावइ अणत्थं ।
जह माइ-सुया मरुओ रिसिदत्ता मिच्छमल्लो य ॥३८॥ व्याख्या—'यः'-कश्चिदविवेकविकल: 'सम्यग' यथावद 'नालोचयति' न गुरुभ्यः कथयति 'निजशल्यं स्वदश्चरितं 'सः' प्राणी 'प्राप्नोति' लभते 'अनर्थ व्यसनम् । दृष्टान्तानाह-'यथा' इत्युदाहरणोपन्यासे । 'मातृ-सुती' जननी-पुत्री 'मरुकः'ब्राह्मणः 'ऋषिदत्ता' तापसकन्या 'मत्स्यमल्लः' राजमल्ल इति गाथासमासार्थः ।। व्यासार्थस्त्वाख्यानकैः कथयति । तानि चामूनि । तत्रापि प्रथम क्रमायातं मातृ-सुताख्यानकमाख्यायते । तच्चेदम्।
विंझे व्व बहविहधवे तहाविहे कहिं वि सन्निवेसम्मि । अस्थि महेला अडवि व्व दुग्गया सुमयबालसुया ॥१॥ सा सव्वया वि ईसरगिहेमु परिपूरणत्थमुदरम्स । कुणइ कुकम्मं चारह पुत्तो वि हु वच्छ वाइं ॥२॥ सा य सुयत्थं भोयणजायं काऊण सिक्कयम्मि गया । कस्स वि गेहे कम्मत्थमागओ तम्मि जामाऊ॥३॥ सा कम्मयरी जामाउयस्स न्हाणाइकारिया पढमं । पच्छा पीसण-कंडण-रंधणकिच्चेसु कम्मविया ॥४॥ जाया महई वेला वाउलभावेण तीए भत्ताई । दिन्नं न कि पि तो सा भुक्खिय-तिसिया गया सगिहं ॥५॥ तं दटुं मन्नुइएण तेण पुत्तेण निटुरं भणिया । तत्थ वि तं किं सूलाए पोइया जं न संपत्ता ॥६॥ तयणु घयसित्तपज्जलियजलणजालासमाणरूवाए । तीए वितावियाए सुनिटूरं कोववसगाए ॥७॥ भणियं तुह पुण किं कट्टिया करा सिक्कगाउ भत्तमिमं । घेत्तूण जं न जिमिओ अहयं तु परवसा थक्का ॥८॥ एवं च तेहिं दोहि वि निकाइयं दुक्कियं वराएहिं । तं पुण मूढत्तणओ कत्थवि नालोइयं कहवि ॥९॥ तेसिं दाणरयाणं मणयं सत्ताण मज्झिमगुणाणं । किंचि मुहभावणाए वटुंताणं गलियमाउं॥१०॥ तीए सुओ मरिऊणं भरुयच्छे सेट्टिनंदणो जाओ। नामेण बंधुदत्तो उदारयाईगुणावासो ॥११॥ माया वि हु मरिऊणं धूया रइसायरस्स सेटिम्स । नामेण बंधुमई संजाया तामलित्तीए ॥१२॥ दुजयभवट्टिईए विचित्तयाए य कम्मपयईए । परिणयणव्यवहारो तेसिं जाओ जओ भणियं ॥१३॥ भज्जा जायइ माया धीया पत्ती पिया वि पुण पुत्तो । दासो जायइ सामी संसारे संसरंताणं ॥१४॥ हर-गोरीण व तेसिं मयण-रईण व सुहेल्लिसव्वसं । महुसूयण-कमलाण व परोप्परं वडिओ पणओ ॥१५॥ मोत्तणं पिइगेहे बंधुमई बंधुपरियणसमेओ । जलहिम्मि बंधुदत्तो संचलिओ जाणवत्तेणं ॥१६॥
विणियट्टिउं कयाणे मणोरहारित्तविढवियधणोहो । जावाऽऽगच्छइ पाउन्भवंतबहुविहवियप्पसओ ॥१७॥ तथाहि
एएण सुद्धनायागएण नियभुयविढत्तदविणेण । नियपणईणं पढम मणोरहे पूरइम्सामि ॥१८॥ नियपणइणिं च मणहरसव्वालंकारभूसियसरीरं । काउंपंचपयारं विसयमुहं अणुभविम्सामि ॥१९॥ चइऊण सम्ममेयं धम्मट्टाणं समुद्धरिस्सामि । तो जलहिमज्झभाए केणइ पावोदयवसेणं ॥२०॥ ऊसरखेत्ते बीयं व भट्टसीले विमुद्धदाणं व । उवयरियं व खलयणे विणयविहणम्मि सत्थं व ॥२१॥ निग्गुणविज्जादाणं व दुट्टसिम्सोवएसरयणं व । जलहिम्मि जाणवत्तं धणपडिपुन्नं विणटुं तं ॥२२॥ तत्तो विसन्नचित्तो कम्मवसा किंपि पाविडं फलयं । कहकहवि हु किच्छेणं उत्तरिओ जलहितीरवणे ॥२३॥ लदधृणं चेयन्न जाव य सम्मं निरुवा दिसाओ । ताव य निस्संदेहं विणिच्छियं समरपुरमेयं ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org