________________
२८. धर्ममर्मशजनप्रवोधनगुणवर्णनाधिकारे मांसक्रयाख्यानकम्
२४३ इदानी रत्नत्रिकोटव्याख्यानक व्याख्यायते । यथा
नयरे सिरिरायगिह विहरंता केवि आगया थविरा । दिटुपयत्या पालियमहत्वया पवरगाव व ॥१॥ आजम्मं भिक्खयरो रायगिहजणस्स परिचिओ एगो। कम्मयरो पडिबुद्धी पव्वाइओ तेसि पासम्मि ||२|| अह सो सिरिमणुपत्तो अहिणववत्थाइभृसिओ संतो। ईसरजणपणिवइओ जाओ जिणधम्ममाहप्पा ||३|| तो इयरजणो पभणइ एसो सो अम्ह गेहकम्मयरो । इच्चाइवयणसवणा दूमिज्जइ सोऽहियं हियए ॥४॥ तो सो असमाहिजुओ गुरुहिं पुट्टो तयं भणइ दुक्खं । तो तम्स समाहिका विहरि उकामे मुणी दट टुं॥५॥ भणियमभएण भयवं ! किमेस किर सिग्यमेव य विहारो ? । कहियम्मि कारणम्मि अभयकुमारेण संलत्तं ॥६॥ जइ एवं ता चिट्ठह एयत्थे मुत्थयं करिम्सामि । भणियं गुरु हिं सावय ! जणाण कृवाण य मुहाणि ॥७॥ बंधेउं को सक्कइ ? तेणुत्तं बुद्धिविलसियं मम । पेच्छह पच्छा भयवं ! जं जुत्तं तं करिजाह ॥८॥ इय भणिऊगं चउहट्टयम्मि रयणाण तिन्नि कोडीओ। उक्कुरुडाविय लोयं जाणावइ पडहयपयाणा ॥९॥ अभयकुमारो रयणाणि देइ इय आगयम्मि जणनिवहे । गिण्हह स्यणाणि अहो ! परमेयाए ववत्थाए ॥१०॥ परिहरइ जो सचेयणपाणीयं तह य जलणमित्थि च । सो गिन्हउ पगं वा दो वा तिन्नि वि जहासति ।।११।। सम्वेहिं वि परिहरिए भणिया ते अभयमंतिणा लोया । जइ एवं किं पभणह एस मुणी रंककम्मयरी ॥१२॥ रंकोऽत्थ तुम्ह जणओ कम्मयरो तुम्ह जणयजणओ य । जो धणमेत्तियमुझइ सो भग कह भन्नई रंको ? ॥१३॥ एवं ते सिक्खविया सव्वे वि हु मोणमस्सिया लोया । सो वि हु साहू विहरइ समाहिसहिओ गुरु हिं समं ॥१४॥
॥रत्नत्रिकोटयाख्यानकं समाप्तम् ॥८७॥ इदानीं मांसक्रयाख्यानकमाख्यायते । तद्यथा
नयर रायगिह चिय रन्नो सिरिसेणियम्स अत्थाणे । जाओ सामंताणं अभयाईणं च मंतीणं ॥१॥ 'विश्यंताण विवाओ अनायतत्ताण थूलबुद्धीणं । कह वि समन्ध-महग्घयकयाणविसओ विसेसेण ॥२॥ केणावि हु कप्पूरं कुंकुममवरण हेममवरेण । हीराइयं च कणचि महम्पयं संपयं कहियं ॥३॥ जाव य मंसवियारे महग्घयं मंसमभयकुमरेणं । भणिए सव्वे जंति देव ! नेयं घडइ कहवि ॥४॥ जम्हा भरियं छव्यगमेगेणं रूवगेण ववहरियं । रन्ना वि हु पडिवन्नं अभओ पुण पत्तियइ नेयं ॥५॥ अभएणुत्तं कल्ले सव्वमिमं [तुम्ह] पत्तियाविम्सं । तत्तो सरीरकारणमलियं रन्नो पुरे कहियं ॥६॥ आदन्नो नयरजणो पहाणवेज्जेहिं पुण समाइटें । जइ माणुसकालजयजवतिगमेत्तं लहह मंसं ॥७॥ ता कीए वि जुत्तीए ओसहसहिएण तेण दिन्नणं । पउराणं पुन्नवसा कया वि पउणो हवइ राया ॥८॥ जाव तयं मग्गिज्जइ न ताव लक्खेण न वि य कोडीए । पुहवीमोल्लेणावि हुन को विदाउं समुच्छहइ ॥३॥ विवयंतो जावऽच्छइ सव्वजणो ताव भणियमभएण | भो भो ! 'समग्य मंसं ति तुम्ह वयणं गयं कत्थ ? ॥१०॥ पडिवन्न सम्वेहिं वि अभयकुमारम्स संतियं वयणं । तेणावि हु वुज्झविया जुत्तीए अणुभवजुयाए ॥११॥ सामी-जीवादत्तं तित्थयरेणं तहेव य गुरुहि । चउविहमदत्तदाणं विगयमला जिणवरा विति ॥१२॥ तो सव्वो वि हु लोओ जीवादिन्नं सया असइ मंसं । कहमन्नहा न लभंति देवकज्जे वि तिन्नि जवा ॥१३॥ सव्वो वि जणो मग्गम्मि लाइओ एवमभयकुमरेण । धम्मम्मि नायतत्ता एवं बोहंति भव्यजणं ॥१४॥
॥ मांसक्रयाख्यानकं समाप्तम् ॥८॥ एएहिं धम्ममग्गम्मि बोहिया कोविएहिं जह लोया । तह अन्नो वि हु बोहइ भव्यजणं धम्ममम्मविऊ ।।
इत्थं विवेकवशतो व्यवहारविज्ञा, विज्ञातधर्मगुरु-लाघवचिन्तनाश्च ।
सत्तत्त्वनैपुणगुणा गृहिणोऽपि चित्रं, सद्धर्मवम॑नि जनानवतारयन्ति ॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे धर्ममर्मशशेषजनप्रबोधनगुणवर्णनोऽष्टाविंशति
तमोऽधिकारः समाप्तः॥२८॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org