________________
२४२
जओ
उक्तं च-
आख्यानकमणिकोशे
रन्ना भणियं तं चि बुद्धीए तं परिविख सम्मं । धम्मियजणं च पुच्छिय ठाव मं सव्वा धम्मे ||७|| जइ एवं तो जुत्तं सव्वे पासंडिए सम्मरए । बाहरिऊण वियारसु धम्मं पायावलंवेण ||८|| तत्तो "सकुंडलं वा वयणं" इच्चाइ भुज्जखंडम्मि । आलिहिउं वंसग्गे पलंचिरं भाणियं रन्ना || ९ || जो पायमिमं परियवित्तं सकव्बसत्तीए । रंजइ रायाणमिमं तम्सेव य होइ सो भत्ती ॥१०॥ इय सोडणं सव्वे वसग्गाओ पगिहिउं पायें। पूरेऊणं वित्तं समागया रायअत्था ॥ ११ ॥
आसीवार्य दाउँ कमेण भट्टाइया समुचविट्टा । पढमं चिय भट्टेणं रन्ना भणिएण पढियमिमं ॥ १२ ॥
कत्थभिक्खाए गएण दिट्टा, सुवन्नवन्ना जजमाणजाया । वक्खित्तचित्तेण न सुट्टनायं सकुंडलं वा चयणं न वेति ॥ १३ ॥ तयणंतरं च सइयो रन्ना भणिओ तवस्सि ! तं पढसु । रन्नाइट्टं निययं वित्तमिमं जपइ जडी वि ॥ १४ ॥ भिक्खाभमंतेण मएज दिट्ठा माहेसरी पिहुलनियंबिंवा । वक्खित्तचित्तेग न सुट्टु नायं सकुंडलं वा वयणं नव ति ॥ १५ ॥ तयणंतरं च भणिओ रत्तंचरनिवसणो युगयसिस्सो । तं भणसु बुद्धदेवय ! पयाणुरूवं रय कव्वं ॥ १६॥ मालाविहारम्मि मज्ज दिट्टा उवासिया कंचणभूसियंगी । वक्खित्तचित्तेण न मुट्टूनायं सकुंडलं वा चयणं न वेत्ति ॥ १७॥ तनी पच्चक्खमाणपंच (मह) भूयमयवती । भणिओ नाहियवाई पढनु तुमं पि हु सकयकव्वं ॥ १८ ॥ भिक्खाभमंतेण मएज्च दिट्ट पमयामुहं कमलविसालनेत्तं । वक्खित्तचित्तेण न सुट्टु नायं सकुंडलं वा वयणं नवति ॥ १६ ॥ तो विभूवणा भणाविओ कविदंसणवयत्थो । तं भणसु भगवभयवं ! भव्यं कथं समइरइयं ॥२०॥ फलोदणम्हि गिहं पविट्टो, तत्थाssसणत्या पमया मे दिट्टा । वक्खित्तचित्तेण न सुट्ट नायं, सकुंडलं वा वयणं न यत्ति ॥२१॥ तो सारेयरभावं कव्वाणं पुच्छिया सहावइणो । भणियं तेहिं विसेसं चयमेयाणं न पेच्छामो ||२२|| जम्हा नरिंद ! वक्खित्तचित्तया फूडमिमेहिं वागरिया । सो य पमाओ तेण य सह धम्मो चिंतणीयमिमं ||२३|| तयणंतरं च रन्ना पलोइयं मंतिणो मुहं भद्द ! । एयाणं कस्स तए पडिवन्नो कहसु मह धम्मो ||२४|| तत्तोय भणियमिमिणा अन्नं पि हु देव ! दरिसणं जइणं । विज्जइ ते पुण केणावि कारणेण न सपत्ता ||२५|| समतिण-मणिणो समलेट्टु-कंचणा तुल्लरंक-रायाणो । अनिययभिक्खातणुवित्तिजीविणो जियअहंकारा ||२६|| छज्जीवनिकायहिया सज्झाय-ज्झाण-संजमुज्जुत्ता | वाहरिया वि हु ते इंति नेन्ति वा तं न याणामो ||२७| रन्ना भणियं वाहरमु ताव पेच्छामि ताण विसरुवं । तत्तो खुड्डयरूवो वाहरिओ मंतिणा साहू ||२८|| रन्ना नमिउं भणिओ काउं किं मुणसि किंपि तं कव्वं ? । तेणुत्तं जाणामो गुरुप्पसाया महाराय ! ||२९|| जइ एवं ता पूरसु सिलोगमेगं इमं समस्साए । भणियं खुड्डयमुणिणा भणसु तुमं पायमद्धं वा ॥ ३० ॥ भणिए परिभावे पढियं सव्वेसि देसि पच्चक्खं । तं च इमं जं मुणिणा वज्जरियं तेसि निरवेक्खं ॥ ३१ ॥ खंतस्स दंतस्स जिइंद्रियस्स अज्झप्पजोगे गयमाणसस्स । किं मज्झ एएण विचितिएणं सकुंडलं वा वयणं न व त्ति ॥ ३२ ॥ भणिओ रन्ना साहू विसरिसमेयाण किं तए पढियं ? । तेणुत्तं एयाणं गुरुणा वि हु एरिसं वृत्तं ||३३||
1
उल्लो मुक्की व दो वेत्थ गोल्या मट्टियामया । दो वि अभेडिया कुड्डे जो उल्लो सोऽत्थ लाई ||३४|| एवं लग्गंति दुम्मेहा नरा कामलालसा । विरत्ता उ न लग्गंति जहा से सुक्कगोलए ||३५|| परितुट्टेणं रन्ना परिविखरं सम्ममप्पणो एयं । पडिवन्नो जिणधम्मो गुणाहिओ सव्वधम्माणं ||३६||
रुक्खे कप्परुवखो मणीसु चिंतामणी जह पहाणो । [ ग्रन्थाग्रम् ९००० ] अमयं रसेमु गोसीसचंदणं चंदणेसु जहा ॥३७॥ तह पावकम्ममहणो सयलद्हनिवारणो सुहनिहाणं । सव्वेसिं धम्माणं जिणधम्मो चेव सुपहाणो ||३८||
॥ पादावलम्बाख्यानकं समाप्तम् ॥ ८६ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org