________________
२८. धर्ममर्मशजनप्रवोधनगुणवर्णनाधिकारे पादावलम्वाख्यानकम्
२४१
अह अन्नया य पडिमापडिवन्नं तं मसाणभूमीए । द ट्रं नहणणं चिंतियमिमिणा जहा अजं ॥३१॥ पुजिस्संति अवस्सं मणोरहा मज्झमिय विचिंतेउं । कुरियं ठयं विहेडं नहसेणणं सिरे तस्स ॥३२॥ भरिओ पजलियचियाअंगाराणं तओ य स महप्पा । जिणवयणभावियमई सम्म अहियासिउं लगी ॥३३॥ इह इयरजलणजणिया वियणा तुह केत्तिया इमा जीव ! । सहिया वजग्गिकया अणेगसो नरयपूढवीसं ॥३४॥ मा कुणसु कोवलवमवि निमित्तमेत्ते इमम्मि रे जीव ! । अवरझंति जओ तुह पुचक्क यदुकयकम्माणि ॥३५॥ एवमहियासिऊणं सागरचंदो विमुद्धपरिणामो । मरिऊण समुप्पन्नो तियसो तियसालए पवरो ॥३६॥
॥ सागरचन्द्राख्यानकं समाप्तम् ॥२५॥ इदानी चन्द्रावतंसकाख्यानकस्यावसरः। तच्च मेतार्याख्यानके भणिप्यत इति अत्र नोच्यते. ग्रन्थगौरवभयादिति ।
धम्मम्मि निच्छियमई जह एए धम्मसाहगा जाया ।
अन्ने वि हु होति तहा ता एयगुणेहिं भवियव्वं ॥ यद्यप्यनल्पगृहपासपरिग्रहाता भोगोपभोगसुखगृद्धियुजो गृहस्थाः ।
केचित् तथापि दृढधर्मतया गुणज्ञा मोक्षं महागुणममी इव साधयन्ति । ॥ इति श्रीमदानदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे धर्मप्रियत्वादिगुणवर्णनः सप्तविंशतितमोऽधिकारः समाप्तः ॥२७॥
[२८. धर्ममर्मज्ञजनप्रबोधनगुणवर्णनाधिकारः ] एते प्रियधर्मत्वादिगुणयुक्ता धर्मनिश्चये सति मोक्षसाशका जाताः । ततश्च न केवलं तत्परिज्ञाने आत्मनः गुणो जायते । किं तर्हि ? परप्रतिबोधनमपि भवति । अमुमर्थमभिधिल्सुराह
धम्मट्ठनिउणबुद्धी गिही वि बोहिंति बहुजणं धम्मे ।
पायावलंब-रयणत्तिकोडि-मंसकयनाएहिं ॥३७॥ अस्या व्याख्या-धर्म एव शेषपुरुषार्थजनकत्वेन वस्तुतोऽर्थः-पुरुषार्थो धर्मार्थः, तस्मिन् निपुणबुद्धयः-निश्चितधियः 'गिही वि' ति गृहिणोऽपि 'बोधयन्ति' [धर्मे धर्ममार्गे योजयन्ति 'बहुजनं' प्रभूतलोकम् । दृष्टान्तानाह-पादस्य-लिखितवृत्तचतुर्भागभूर्यादिखण्डस्य अवलम्बनं-शाखादेव
दिवा मोचनं पादावलम्बः स च, रत्नानां तिस्रश्च ताः कोटयश्च रत्नत्रिकोटयः ताश्च, मांसक्रयश्च-मूल्येन मांसग्रहणम् ते तथोक्ताः, त एव ज्ञातानि--दृष्टान्ता इति गाथासमासार्थः ॥ व्यासार्थस्त्वाख्यानकगम्यः । तानि चामूनि । तत्रापि क्रमप्राप्तं पादावलम्बाख्यानकम् । तच्चेदम
कम्मि वि नयरे कुरुचंदनरवई नरवरिंदनयचलणो । देव-गुरु-धम्मतत्ते सययं संपन्न जिन्नासो ॥१॥ तस्स य रन्नो रज्जाइचिंतगो मुणियमुइसमायारो । नामेणं चउरमई चउराणणसन्निभो मंती ॥२॥ तेणऽन्नया तहाविहगीयत्थगुरुण पायमूलम्मि । सम्मं परिक्खिऊणं धम्मम्मि पहट्रिओ अप्पा ॥३॥ नायं च इमं रन्ना चिंतियममुणा ममावि जुत्तमिणं । देवो वि पृयणिजो पइट्टिओ जेण पन्नाण ॥४॥ भणिओ रन्ना मंती सायरमेगागिणा वि किं धम्मो । अंगीकओ महांयस ! ? ममावि जुत्तं तमायरि ॥५॥ तो भणियममच्चेण देवऽम्हे वणियजाइणो धम्मो । जह तह होउ न दोसो देवस्स परिक्खिउं जुत्तं ॥६॥
३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org