________________
२४०
आख्यानकमणिकोशे
ताणि जिणवयणमेयं सम्मं रोमंचियाणि मन्नंति । एत्तो य कामदेवो सावयपडिमाउ काऊण ||३८|| अप्पाणं भाविंतो सीलवयभावणाहि जा वीसं । वासाई सावयत्तं परिपालिय सो महासत्तो ॥ ३९ ॥ आलोइय-पडिकतो मासियसंलेहणाए कालगओ । सोहम्मअमरलोए अरुणाभे वरविमाणम्मि ||४०|| विष्फुरियसरीरप हो चउपलियाऊ सुरो समुप्पन्नो । तत्तो चुओ विदेहे उववज्जिय पाविही सिद्धिं ॥ ४१ ॥ ॥ कामदेवाख्यानकं समाप्तम् ॥८४॥
अधुना सागरचन्द्राख्यानकमारभ्यते । तश्चेदम्
Jain Education International
बारवईए बलदेवपुत्तनिसदस्स नंदणो मइमं । सागरचंदो नामेण आसि निस्से सगुणभवणं ॥१॥ संचाइकुमाराणं मणप्पओ सयलसुंदरावयवो । एत्तो य आसि घणसेणनरवई विस्तुओं तत्थ ॥२॥ कमलदलसरलनयणा कमलामेलाभिधा सुया तस्स । दिन्ना निवुम्ग सेणंगयस्स नहसेणकुमरम्स ||३|| वीवाहकज्जज्जम्मि परियणे नारओ नहयलेण । पत्तो नहसेणंते न जाव सम्माणिओ तेणं || ४ || ताव पट्टो संतो सागरचंदस्स मंदिरं पत्तो । सम्माणिय पुट्टो कहसु किंपि भयवं ! ममऽच्छरियं ॥ ५ ॥ सो भइ वच्छ ! अच्छरियमेरिसं तुह कहिज्जइ इहेव | कमलामेला धणसेणकन्नया अस्थि रुइरंगी ||६॥ नियचविजियअमरी भमरी निउरुंबकसिणघणकेसा । कुमरेण तओ भणियं भयवं ! सा मम कहं होही ? ||७|| नमुणेमि त्तिपयंपिय कमलामेला सयासमल्लीणो । तो तीए सम्माणिय सविणयमा भासिओ एवं ||८|| भयवं ! अच्छरियं किंपि कहसु तेणाचि जंपियं वच्छे ! । दिट्टं अच्छरियमिमं इहेव नयरी मज्झमि ||९|| रूविजणसिरोरयणं सागरचंदा जयत्तए एसो । अवरो कुरूविचूडामणी पुणो एत्थ नहसेो ॥ १० ॥ सोऊण तमणुरत्ता सागरचंदे नरिंदकुमरी सा । नहसेणम्मि विरत्ता चंचलचित्ताऽहवा नारी ॥ ११ ॥ गंतुं सागरचंदस्स अक्खियं नारएण सा कुमरी । तं पइ अणुरायपरा तं सोउं सो वि अणुरतो ॥ १२ ॥ तं चिय कुमरी चिंतइ चित्तइ रुवेहिं तस्स भूवलयं । तो विमणदुम्मणो सो दिट्ठो संबेण साममुहो ॥१३॥ परिहासेणं पिट्टीए तस्स ठाऊण तेण नयणजुयं । पिहियं नियकरजुयलेण तयणु तेणेचमुल्लवियं ॥१४॥ कमलामेल त्ति तओ भणियं संबेण ईसि हसिऊण । नाहं कमलामेला कमलामेलो अहं किंतु ||१५|| तेत्तं जइ एवं तातं तुममेव मज्झ मेलेहि । कमलदलदीहनयणं कमलांमेलं मणाभिमयं ॥ १६ ॥ कुमरेहिं सुरं पाइय अब्भुवगच्छाविओ इमं संबो । विगयमओ पुण चिंतइ कहमेयमहं करिस्सामि ? ||१७|| घेत्तूणं पन्नत्तिं पज्जुन्नाओ कुमारपरियरिओ । गंतूणुज्जाणे नारयस्स सो भिन्दइ रहस्सं ॥ १८॥ परिणयणकज्जसज्जे नहसेणे नारएण लग्गदिणे । हरिऊण सुरंगाए कुमरी नेऊणमुज्जाणे ॥१९॥ परिणाविओ य सागरचंदो चिट्ठति तत्थ कीलंता । विज्जाहररूवेणं इओ य घणसेणभवणम्मि ॥२०॥ नणं निरिक्खिया विहु कुमारी दिट्टा न तेसि लोएण । तत्तो मग्गंतेहिं सच्चविया तम्मि उज्जाणे ॥२१॥ कहिओ य वासुदेवस्स वइयरो सो वि कोवदट्टोट्टो । सन्नद्धबद्धकवओ उज्जाणम्मि समपत्तो ॥२२॥ संबाइकुमारेहिं रणंगणे गुरुबलं पि कन्हवलं । निज्जिणियं तो पत्तो हक्कंतो वासुदेवो वि ॥ २३ ॥ संहरियखयरवो संबो चलणेसु निवडिओ तस्स । सागरचंदस्सेव य दिन्ना कन्हेण सा कुमरी ॥ २४ ॥ नहसेणसयणवग्गो खमाविओ सो पुणो सकोवमणो । मग्गइ छिड्डाणि तओ सागरचंदस्स हणणत्थं ॥२५॥ सागरचंदो वि पुणो अहिणव जोन्वणमणीहरंगीए । तीए समं विसयसुहं उवभुंजंतो गमइ कालं ||२६|| अह अन्नया जगत्तयजणसरणी तियसकयसमासरणां । पयडियमुणिजणचरण कमलोवरिनिहियनियचरणो ||२७|| निज्जिणियसयलकरणो पयासियासेससाहुगुरुकरणो । मुसिणिद्धबहल कज्जलतमा लदलसन्निभो भयवं ॥ २८ ॥ सिरिनेमिजिणो उज्जितफबए पञ्चए समासरिओ । निस्सेसजायवेसुं पणमिय तत्थावविट्टेमु ॥२९॥ धम्मका पज्जंते सागरचंदेण नमिय नेमिजिणं । पडिवन्नो भत्तीए सावगधम्मो समग्गो वि ||३०||
1
For Private Personal Use Only
www.jainelibrary.org