________________
२३८
आख्यानकमणिकोश जाओ सेणियपुता मणप्पिओ धारिणीए दवाए । सम्वगुणाण निवासो मह सीसो एस पच्चकम्खो ॥२४॥ इय वीरजिणेसरमुहविणिग्गयं नियुणिऊण नियचरियं । जाईसरणा जायं मेहकुमारस्स पच्चक्खं ॥२९॥ रयणीए वइयरे अक्खियम्मि वीरेण मेहकुमरो वि । जाओ विलक्खवयणो नियदुच्चरियं सुमरमाणो ॥२९६।। भणइ जिणं मेहमुणी मह सामि ! पवित्तनुत्तिगो मुणिणो । नयणदुर्ग मोत्तर्ण सव्वत्थ कुणंतु संघट्ट ॥२९॥ एयाणं मुणिसीहाण विमलसीलंगगुणपवित्ताणं । पायाइघट्टणेणं संपन्नो पूयपावो हं ॥२९॥ पञ्चागयसंवेगो आलोइयमणसमुत्थअइयारो । परिणमियसुद्धभावो विहरइ सिरिवीरपयमूले ॥२१९॥ एक्कारस अंगाइ तेण अहीयाइगुरुसयासम्मि । गीयत्थो संजाओ थिरधम्मो मंदरगिरि ब्व ॥३०॥ एयस्स महामुणिणो सोहणपंथम्मि संपयट्टम्स । कंटगखलणातुल्लो विन्नेओ वयविपरिणामो ॥३०॥ संलिहियनिययतणुणो विणीयविणियम्स तस्स साहुस्स । पव्वजापरियाओ बारस वासाणि संजाओ ॥३०२।। बारस भिक्खूपडिमा तेण तया फासिया महामइणा । गुणरयणवच्छरेणं तवेण परिसुसियसव्वंगो ॥३०३॥ उद्धरियसव्वसल्लो पइसमयसमुल्लसंतपरिणामो । मासद्धपमाणाए अणसणकिरियाए मुहलेसो ॥३०४॥ आपुच्छिऊण वीरं सह गीयत्थेहिं सुविहियमुणीहिं । आरुहइ विउलपव्वयसिलायले जिणवराणाए ॥३०॥ आउयखयम्मि जाए कालं काऊण कालमासम्मि । पंचपरमेट्ठिमंतं झायन्तो सुद्धपरिणाभो ॥३०६॥ मेहो ब्व मेहकुमरो सुहरसनिव्ववियसत्तसंघाओ । जह इह तहा मओ वि हु वरविजयविमाणमारूढो ॥३०७॥ तत्तो चुओ समाणो सव्वुत्तमगुणविसिटकुलजम्मो । परिपालियपव्वजो महाविदेहम्मि सिभिहई ॥३०॥
मेघकुमाराख्यानकं समाप्तम् ॥८॥ अधुना दामनक[कथानक स्यावसरः। तच नियमाधिकारे भणितमिति कृत्वा नाऽऽख्यायते।
इहलोय-पारलोइयमुहाण भायणमिमे जहा जाया । जीवदयाए तहऽन्नो वि होइ ता ताए जइयव्वं ॥१॥ यत् सुस्थिता गतरुजो निरवद्यदेहा, आजन्म जन्मिनिवहा गमयन्ति कालम् ।
तत् सर्वमङ्गिगणनिर्मलनस्य [शस्य श्रेयोविजृम्भितमुदारधियो भणन्ति ॥२॥ ॥ इति श्रीमदानदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे जीवदयागुणवर्णनः षड्विंशतितमोऽधिकारः समाप्तः ॥२६॥
[ २७. धर्मप्रियत्वादिगुणवर्णनाधिकारः ]
जीवदया मुखहेतुत्वेनाभिहिता । साम्प्रतं सर्वाऽपि जिनधर्मः सुखहेतुः परमादेयबुद्ध्या गृहीतोऽयं मोक्षसाधको भवतीत्यमुमर्थमभिधित्सुराह
पियधम्मा दढधम्मा गिहिणो वि य मोक्खसाहगा होति ।
जह कामदेव-सागरचन्दा चंडावडिंसो य ॥३६॥ अस्या व्याख्या-प्रियः-बल्लभः धर्म:-जिनोदितं दानाद्यनुष्ठानं येषां ते प्रियधर्माणः । दृढः-व्यसनगतैरपि यो न विराध्यते स तादृशो धर्मो येषां ते दृढधर्माणः । गृहिणोऽपि च न केवलं यतय इत्यर्थः 'मोक्षसाधकाः' निवृत्तिजनकाः 'यथा' येन प्रकारेण कामदेव-सागरचन्द्रौ श्रावको चन्द्रावतंसकश्च राजेति गाथासमासार्थः ॥ व्याख्या(व्यासा)थस्त्वाख्यानकगम्यः । तानि चामनि । तत्र तावत् कामदेवाख्यानकमारभ्यते
जियसत्तू नाम निवो अहेसि चंपाए विस्सुओ भुवणे । स्वेण कामएको ब्वसावओ कामएवो त्ति ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org