________________
२३७
२६. जीवदयागुणवर्णनाधिकारे मेघाख्यानकम् जालावलिधूमेणं सुदूरमप्फुन्नविग्गहावयवो । एगागी नीहरिओ महया किच्छेण दावाओ॥२६॥ दवजलणदाहतावियतणुणा तत्तो तिसाभिभूएणं । तुच्छ जलं बहुकद्दममेगं पत्तं सरं तुमए ॥२६२।। तत्तो पिवासिओ तं पविससि पाहं ति पाणियं तम्मि । नवरमतित्थपवेसा खुत्तो पंके अगाहम्मि ॥२६३॥ तत्तो तं तयवत्थो दिट्टो तरुणण वेरिणा करिणा । विद्धो य पट्ठिभायम्मि दंतमुसलेहिं तेणावि ॥२६४॥ पंकम्मि खुत्तगत्तो पिवासिओ दंतमुसलजजरिओ । अणुभवसि सत्त दिवसाणि दुरहियासं महावियणं ॥२६५|| वीसाहियवरिससयं सव्वाउं पालिऊण तम्मि भवे । अदृवसट्टोवगओ मरिउं इह चेव भरहम्मि ॥२६६॥ सरसतरुराइरेहिरसर-सरियानियर निज्झराइन्ने । विंझगिरिपायमूले पुणरवि य गओ समुप्पन्नो ॥२६७॥ ससि-संख-कुंदधवलो चउदसणो गलियदाणगंडयलो । परिसकिरनवनीरयरेहासंगयहिमगिरि व्व ॥२६८॥ सुपसत्थलक्षणंकियसत्तसयपमाणगयपरीवारो । वियरसि तुमं जहिच्छं भयरहिओ विंझगिरिगहणे ॥२६९॥ परितुवणयरेहिं तत्थ वि मेरुप्पहो त्ति कयनामो । गिम्हम्मि नियसि वंसीसाहाघंसणसमुन्भूयं ॥२७०॥ खरपवणवसवियंभियजालामालियसमग्गगयणयलं । धूमंधयारवेविरसमत्थषणसावयसमूहं ॥२७॥ पज्जलियवणदवम्गि कत्थ वि मह एस दिट्टयुब्यो त्ति । इय ईहाकरणवसा सुमरसि तं मेह ! पुवभवं ॥२७२।। तो विनायं तुमए वणम्मि एसो भविस्सइ सया वि । ता एयरक्खणोवायमविकलं किंपि चिंतेमि ॥२७३।। जम्मंतरे वि अयं एयाओ पाविओ महावसणं । वणदवदाहभयाओ अणागयं निययबुद्धीए ।।२७४॥ आई-मज्झ-ऽवसाणे वासारत्तम्स थंडिलाण तिगं । तं कुणसि कयवराई तत्थगयं सव्वमवणे उं ॥२७५॥ इय जा निव्वुयहियओ चिट्ठसि ता वणदवम्मि पज्जलिए । नट्ठो भयभीयमणो पत्तो ता थंडिलं पढमं ॥२७६।। तम्मि रुरु-रोज्झ-संबर-ससय-तरच्छ-ऽच्छभल्लपभिईणं । बिलधम्मेणं चिट्टइ अरन्नसत्ताण संघाओ ॥२७७॥ तो तं मोत्तुंबीयम्मि वयसि तं पि हु तहेव पडिपुन्नं । तो तइए गंतूर्ण पविरलसत्तम्मि तं थक्को ॥२७८॥ उक्विवसि पायमेगं कंडुयगत्थं पुणो वि जा मुयसि । तो तम्मि पायठाणे पेल्लिज्जंतो बलिटेहिं ॥२७९॥ ससयसरूवो कोवि हु सत्तविसेसो ठिओ तयं मुणिउ । मा मारिजउ एसो मह पाएणं पमुक्केणं ॥२८॥ इय अणुकंपावसओ तहेव आकुंचिउधरसि पायं । सो थंभिओ तहेव य भरिओ रुहिरस्स निम्भिच्चं ॥२८॥ तत्तो तुह तिरियस्स वि अचिंतविरियत्तणाओ जीवस्स । कम्माणं च तहाविहविचित्तपरिणामभावाओ ॥२८२॥ जीवाणुकंपलक्खणसव्वुत्तमगुणपभावजोगेण । मणुयाउ निबंधसि विसुद्धसम्मत्तबीयं च ॥२८३॥
जओ
थेवा वि हु जीवदया जियाण कल्लाणसंपयं कुणइ । मणकप्पियं पयच्छइ अहवा तणुया वि कप्पलया ॥२८४॥
किंच
सम्गसिरीए नियाणं विलसिरनररायसंपयाहेऊ । सिवलच्छिवसीकरणं एक च्चिय होइ जीवदया ॥२८॥ सुहपुन्नसस्सभूमी निम्मलगुणरयणरोहणगिरिंदो । भवजलहिजाणवत्तं एक च्चिय होइ जीवदया ॥२८६॥ चिंतियचिंतारयणं अहरीकयकामधेणुमाहप्पा । अवहत्थियकामघडा एक च्चिय होइ जीवदया ॥२८७।। अडाइयदिवसेहिं पभूयतण-कट्ट-कयवराइन्न । विंझारन्नमसेसं दहिउ विरओ वणदवग्गी ॥२८॥ तो नीसरिए सव्वम्मि मंडलाओ पसूण संघाए । तुममवि पायं धरणीए मुयसि गमणाय वेगेण ॥२८॥ तत्तो य दज्जयजराजजेरियतणुत्तओ तुमं तइया । थंभियचरणत्ताओ य पद्धसि धरणीए सहस त्ति ॥२९॥ हत्थीणमेगपडणाओ उट्टि सव्वहा वि अचयंतो । समकालं पसरियतिव्ववेयणाविहुरसवंगो ॥२१॥ खद्धो सि तं सियालाइएहिं मंसासिसावयसएहिं । अहियासिऊण दूसहतणुवियणं तिन्नि दिवसाणि ॥२९२॥ संपन्नं वाससयं सव्वा पालिऊण हस्थिभवे । अणुकंपागुणविढवियनिरुवमपुन्नप्पभावेण ॥२१३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org