________________
२३४
धारिणी -
मेघ:
धारिणी
मेघः -
धारिणी
अज्ज विहान्नं तातं माणसु विलासकरणेण । समयम्मि कज्ज माणं सलाहणिज्जं हवइ कज्जं ॥ १६८ ॥
जलबुबु ओवमाणं खणभंगुरमंब ! सुंदरं पि इमं । निच्छयओ सहलत्तं वच्चइ जिणधम्मकरणेण ॥ १९९ ॥
तं जाय ! कलाकुसलो सव्वुत्तमराय लक्खणाऽऽवसहो । ता विलससु रज्यसिरिं नियजणयपट्टिओ वच्छ ! ॥ २००॥
रायसिरी वि हु बहुदुक्खलक्ख संपुन्ननरयपुरपयवी । अप्प पर गरुयसंत । चकारिया कह सुहा अंब ! ? ॥२०१॥
उत्तमकुलुब्भवाओ रुवाइगुणऽन्नियाओ रत्ताओ । वच्छट्ट भारियाओ माणसु एयाओ ता जाय ! २०२॥
गिरिगरुयपराभवकारियासु पियभारियासु एयासु । को कुणउ कसु पडिबंधमंत्र ! परिणामविरसासु ? ॥२०३॥
तुह वच्छ ! कुलप्पभवो पउरो मणि-कणयपभिइओ अत्थो । वियरण-भोगसमत्थो जहोचियं विलसमु तयं पि ॥२०४॥ १. मकारोऽत्रालाक्षणिकः । २. विश्वासम्, भरोसो इति लोकभाषायाम् |
मेघः ] -
धारिणी
आख्यानकमणिकोशे
अवधारी अन्ने पडिवन्नमुद्धसम्मत्ता । उवलद्धयो हिबीया केवि अहाभद्दया जाया ||१७७|| मेहकुमारी विसमुल्लसंतसुविसुद्धचरणपरिणामो | अभिवंदिऊण वीरं एवं भणिउ समादत्ता ॥ १७८ ॥ आलित्ते णं भंते! लोए वसुं पि तह पलिते य | आलित्त पलिते वि य जराए मरणेण रोगेहिं ॥ १७९ ॥ अहिमेयं भंते ! भयवं तहमेयमन्ना नेय । सच्चे णमेस अड्डे जहेयमेवं वयह तुमे ॥ १८० ॥ जह गेहम्मि पलित्ते सचिवेओ कोइ रयणमाईयं । गिन्हइ सारमसारं च चयइ घणधनमाई || १८१ ॥ एवं भवगिहिवासे भयवं ! रागम्गिणा पलित्तम्मि । नित्थारिस्समहं पि हु भेप्पाणं धम्मकरणणं ॥ १८२॥ 'ता जाव म्मा-पियरो पडिमोयावेमि भयवमप्पाणं । ता तुम्ह पायमूले पडिवज्जिम्सामि पत्रजं ॥ १८३॥ तो भणियं जयपहुणा अहामुहं तुज्झ होउ मा विग्धं । मा पडिबंधं काहिसि इय भणिओ भयवया तुट्टो || १८४ ॥ तो सप्पण पणमिय वीरं पडिवज्जिऊण तव्वयणं । नियगेहे संपत्तो तत्तो वि य जणणिपासम्मि ॥ १८५ ॥ पासु पणमिणं नियजणणि भणइ महुरवाणीए । अम्मो ! अहमज्ज गओ ताण समं समोसरणे || १८६॥ यि तत्थ वीरो मुणिसहिओ वंदिओ सबहुमाणं । सासयसिवसुजणओ धम्मो य तयंतिए निमुओ ॥ १८७॥ धन्ना हं तुह जणणी वच्छ ! तए अज्ज सोहणं विहियं । जं भुवणवंद णिज्जो मुणिसहिओ वंदिओ वीरो ॥ १८८ ॥ जइ एवं ता संपइ मुयमु तुमं अम्ब ! फवइस्समहं । सिरिवीरनाहपासे छेत्तु पासं व गिहवासं ॥ १८९ ॥ अस्यवं तं कन्नकडुयमायन्निऊण सुयवयणं । परसुनिकिंतियचंपयलय व्व पडिया धरणिवीढे ॥ १८०॥ तक्खणमेव य सिरिखंडमीससीयलजलेण सित्तंगी । पडिलंभियचेयन्ना रादुक्ख मिइ पलविडं लग्गा ॥ १९१ ॥ तुममेगो वच्छ ! सुओ उबरपुष्कं व दुल्लहो मज्झ । ता तुह वच्छ ! विओोगं खणमवि न सहामि अइदुसहं ॥ १९२॥ ता जाय ! जाव जीवामि ताव मा भणसु एरिसं वयणं । परलोयं पत्ताए जं जुत्तं कुणमु तं वच्छ ! ॥ १६३ ॥ मेहेत्तं तु वयणमंब ! सव्वं पि घडइ जइ होज्जा | जीवाण जमेण समं का वि हु एवंविह्ववत्था ॥ १९४॥ पुव्वं मरेज्ज बुड्डो बालो पच्छा जया य न हु एवं । तो को कुज्जा भैरवसयमेरिसे जीवियम्मि जओ || १५ ||
भे जम्मे बालत्तणम्मि तरुणत्तणम्मि वुड्डत्ते । मट्टियभंडं व जिया सव्वावत्थासु विहति ॥ ११६ ॥
ता होउ मज्झ भणियं कुणसु पसायं इमम्मि अत्थम्मि । माया हिया अवच्चम्मि इय पसिद्धी हवउ सच्चा ॥ १९७॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org