________________
२६. जीवदयागुणवर्णनाधिकारे मेघाख्यानकम्
.. २३५ मेघ:
जल-जलण-राय-तक्कर-दाइयभयविदुओ दृढं अत्थो । वह-बंध-मरणहेऊ को मुच्छउ अंब ! एयम्मि ? ॥२०॥ धारिणी
सुहलालिओ सि मुहपालिओ सि सुहसमुचिओ सि तं वच्छ : । कह कम्मक्खयहेउ कट्टाणुट्टाणमायरसि ? ॥२०६।। मेघः
संसारभीरुयाणं सप्पुरिसाणं विवेयसाराणं । सुकयझवसायाणं केत्तियमेत्तं इमं कट्टं ? ॥२०७॥ धारिणी
लोहमयचणयचावणयतुल्लमञ्चंतदुक्करं वच्छ ! । निसिउग्गखग्गधाराचंकमणसमं खु समणत्तं ॥२०८॥
मेवः
एयं पि कुणंति न किंपि दुक्करं अंब ! साहससहाया । पेच्छ झलकियकडतल्लभीसणे अन्भिडंति रणे ॥२०९||
धारिणी
अवरं च सरस-महुरेहिं लालिओ निच्चमन्न-पाणेहिं । कहमंत-पंत-विरसं भुंजसि वच्छय ! तमाहारं ॥२१॥
मेघः
परलोयदिन्नचित्ताण धिइसहायाण पाणमसणं वा । गलविवराओ परेणं किं काही भद्दमियरं वा ? ॥२११।।
धारिणी
केणावि अपरिभूओ मणयं पि हु वच्छ ! वयपवन्नो उ । अक्कोस-हणणपभिई कह विसहसि नीयजणविहियं ? ॥२१२॥
मेघ:
मोक्खमुहबद्धचित्ताण नियसरीरे वि निप्पिवासाणं । थोवं पि दुक्खमक्कोसणाइ न हु जणइ धीराणं ॥२१३॥
धारिणी
नवणीयफासमिउहंसरूयतलीकलावकलियाए। सुविओ कोमलसेज्जाए सुयसि किह धरणिवम्मि ? ॥२१॥
मेघः
हरिणाईण वरायाण रन्नभूमीसु संवसंताणं । सयणीयमंव ! केरिसमह य वणे ते वि हु जियंति ॥२१५॥ इय विविहहेउ-जुत्तीहिं धारिणी जा न सक्कए धरिउं । मेहकुमारं ताहे मुयइ अकामा वि पव्वइउं ॥२१६॥ तत्तो पुवाभिमुहो महरिहसिंहासणे समुवविट्टो । चउसट्टिसहस्सेहिं अभिसित्तो मंतिपमुहेहिं ॥२१७॥ पसरंतवहलपरिमलसिरिखंडविलित्तरुइरसव्वंगो । भमिरभमरउलमणहरमल्ला-ऽलंकाररमणीओ ॥२१॥ हार-ऽद्धहार-तिसरय-पालंबप्पमुहभूसणकलावो । नियसियधवलदुगुल्लो सक्खं चिय कप्परुक्खो व्व ॥२१॥ सुसिलिट्टकट्ट-मणि-रयणकम्मनिम्मवियपवरसिबियाए । आरुहिऊण निसन्नो महरिहसिंहासणवरम्मि ॥२२०॥ सव्वेयरपासट्टियतरुणीकरधुव्वमाणसियचमरो । धरियधवलायवत्तो बंदियणुग्घुट्टजयसद्दो ॥२२१॥ पत्थिज्जंतो वंछियविसए वियसंतनयणमालाहिं । पेच्छिज्जतो अंगुलिसएहिं दाइजमाणो उ ॥२२२॥ दिक्वाविणिच्छियमई दुक्करकरणेण भवियलोयम्स । विम्यमुप्पायंतो निजाइ पुराओ जिणपासे ॥२२३॥ सिरिवीरजिणवरेणं विहिणा पव्वाविओ सहत्येण । किरियाकलावमिणमो सव्वं समणाण सिक्खविओ ॥२२४॥ एवं भासमु एवं च सयमु एवं च भुंजमु सया वि । एवं चिट्टमु एवं च वयम् इरियासमिइसमिओ ॥२२५|| एवमणुसासिऊणं थेराण समप्पिओ जिणवरेणं । पत्तो य तेहिं समयं समणाणमुवम्सए मेहो ॥२२६॥ ताहे वियालवेलाए समणसंथारएमु दिन्नेमु । मेहम्स दारदेसे कमेण संथारओ जाओ ।।२२७॥ तो सव्वं पि हु स्यणिं निरंतरं मुणिवरेहिं वसहीओ । सज्झायाइनिमित्तं नितेहिं पुणो विसंतेहिं ॥२२८|| मेहकमारो केहिंवि जईहिं रयरेणुगुंडिओ विहिओ। केहिं वि कहिं पिपायाइएहिं संघट्टिओ वहा ॥२२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org