________________
विषयानुक्रमः ।
मणिप्रभविद्याधरकृतं मदनरेखाया अपहरणम्, मणिचूडमुन्युपदेशाद मणिप्रभस्य मदनरेखाक्षमाप्रार्थना पुरस्सरोऽकार्यो परम |
मदनरेखायाः प्रव्रज्याग्रहणम् । नमि-चन्द्रयशसोर्युद्धनिवारणार्थं मदनरेखा साध्वीकृतं द्वयोः सहोदरत्यपरिज्ञापनम् ।
दाहज्वरपीडितन मिराज्ञः शुभाध्यवसायवृद्ध्यनन्तरं प्रव्रज्याग्रहणम् । ब्राह्मणरूपधारि सौधर्मेन्द्रनमिराज्ञो - राग विरागनिरूपकः संवादः ।
१०६. बन्धुदत्ताख्यानकम् ।
पितृसर्वद्रधिकारलोलुपेन सहोदरमारणसङ्कल्पमनसा कुटिलस्वभावेन वसुदत्तेन कृता स्वज्येष्ठभ्रातृबन्धुदत्तस्य पुरतो देशाटनार्थं सहगमनप्रेरणा, द्वयोर्भ्रात्रोः प्रयाणं च । मार्गे वसुदत्तकथितो भार्याद्विग्नकुलपुत्रकदृष्टान्तः । वसुदत्तप्रस्तुतचक्षुर्द्धयपणपूर्वकधर्माऽधर्मविषयक विचारे बन्धुदत्तस्य पराभवः, बन्धुदत्तचक्षुः पीलनं कृत्वा एकाकिनं बन्धुदत्तं विमुच्य वसुदत्तस्य स्वनगरप्रयागं च ।
रात्रौ चक्षूरोगपीडित सिंहलद्वीप राजकुमारीस्वरूपकथन-चक्षू रोग निर्णाशकौषधिविषयकं वृक्षोपरिस्थितपक्षिवार्तालापं श्रुत्वा तदवृक्षाःस्थस्य कृतोपचारस्य बन्धुदत्तस्य पुनश्चक्षुष्मत्वम् । भारुण्डपक्षिसाहाय्यप्राप्त सिंहलद्वीपेन बन्धुदत्तेन कृतो राजकुमार्याथरोगोपशमः, सिंहलद्वीपराजकुमारी-बन्धुदत्तयोर्विवाहः, कालान्तरागतवसुदत्तस्य बन्धुदत्तमारणार्थं पुनः कृतकपटप्रपञ्चस्य नाशः, राज्ञः सत्यवृत्तान्तज्ञानं च ।
३६. सम्पद्विपदोः समतावर्णनाधिकारः ।
सम्पद्विपत्समभाव विषय कनरविक्रमाख्यानकनिर्देशः ।
१०७. नरविक्रमाख्यानकम् |
नरसिंहराज्ञः पुत्रप्राप्यर्थं चिन्ता, मन्त्रिगणाभिप्रायाद घोरशिवनामककापालिकस्याग्रे पुत्रप्राप्ति - प्रार्थना च । उत्तरसाधकनरसिंहराज मारगोद्यतस्य घोरशिवस्य नरसिंहराजकृतो वधः । घोरशिव कापालिक धतुष्टया देवतया नरसिंहाय पुत्रप्राप्तिवरप्रदानम् ।
नरविक्रमस्य जन्म, यौवनप्राप्तिश्च । कालमेघनामकस्य जनकमल्ल जेतृवरणकृतप्रतिज्ञाया देवसेननृपदुहितुः शीलवत्यास्तत्प्रतिज्ञापूरकनरविक्रमेण सह विवाहः ।
पतिगृहं गच्छन्तीं शीलवतीं प्रति पितुर्हितशिक्षा, शीलवतीसहितस्य नरविक्रमस्य स्वनगर प्रवेशवर्णनं च ।
सभार्यस्य नरविक्रमस्य मित्रैः सह प्रहेलिकाविषयका विद्वोष्टी, पुत्रद्वयजन्म च ।
जीवद्गजेन्द्र वशीकरणादेशभङ्गाद् युवतीरक्षणार्थं गजेन्द्रघातिनः पित्रवमानितस्य सपरिवारस्य नरविक्रमस्य नगरत्यागः ।
स्यन्दनपुरे पाटलकनाममाला कारगृहस्थितयोः सपुत्रयोर्नरविक्रम- शीलवत्योर्माला कारव्यवसायकरणम् ।
Jain Education International
For Private Personal Use Only
[ १९
२८०-८१
२८२-८३
२८३-८४
२८५-८९
२८५
२८५-८६
२८६
२८७
२८८-८९
२८९ - ३०४ २८९ २८९-३०४
२८९-९२ २९२
२९२-९४
२९४-९५
२९६-९८
२९८
२९९
www.jainelibrary.org