________________
२७१-७४
२७१ २७२
२७२ २७२-७४
२७४-७६ २७४-७५
___ २७५
१८ ]
सवृत्तिकस्य आख्यानकमणिकोशस्य ३३. एकाकिविहारदोषवर्णनाधिकारः।
एकाकिविहारदोषप्ररूपकाख्यानकनामनिरूपणम् । १००. अरहनकाख्यानकम् ।
सर्वकार्यचिन्तकसाधुपितृमरणानन्तरं गोचरचर्यागतारहनकमुनेः काचित्प्रोपितभर्तृकाऽऽमन्त्रणाभ्यर्थनया तद्गृहावस्थानम् । अरहन्नकस्य साध्वीमातुः पुत्रादर्शने विकलचित्तता, नगरमध्ये भ्रमणं प्रलापश्च । स्वजननीदुरवस्थादर्शनविरक्तस्यारहन्नकस्य पुनर्चतग्रहणं देवलोकगमनं च । कूलवालाख्यानकम् । गुरुचोदनाप्रकुपितगण्डशैलमारकशिष्यस्य 'नारीनिमित्तपतन'रूपस्वगुरुशापशप्तस्यैकाकिनोऽरण्यवासः । एकाकिनस्तपस्विनस्तस्य तपःप्रभावाद् नदीदेवताकृतं नदीकूलपरावर्तनम् , कूलवालकमुनिनाम्ना लोकप्रसिद्धिश्च । वैशालीरोधकाशोकचन्द्रनृपप्रेषितया छमश्राविकया मागधिकाग
णिकया कृतः कूलमालकमुनेतभङ्गः । ३४. साधुदर्शनमहागुणवर्णनाधिकारः ।
___ साधुदर्शनमहागुणनिदर्शकाख्यानकनामनिरूपणम् । १०२. तस्कराख्यानकम् ।
कायोत्सर्गस्थितमुनिदर्शनप्रभाविता-प्रभाविततस्करयोर्मरणानन्तरं साधुदर्शनप्रभावतः श्रेष्ठिपुत्र
त्वेनोत्पत्तिनिदर्शकमाख्यानकम् । १०३. भृगुपुरोहितपुत्रयुगलाख्यानकम् ।
चित्र सम्भूतपूर्वभवसहचरयोदेवभवानन्तरं श्रेष्ठिपुत्रवेन जातयोर्वयस्यचतुष्केण सह मैत्री । घण्णामपि उसुयारनगरजातानां मध्याद् द्वयोप-ज्ञीत्वेनोत्पत्तिः, द्वयोर्भगु-यशानामकपुरोहितदम्पतीत्वेनोत्पत्तिः, शेषद्वयोश्च पुरोहितपुत्रत्वेनोत्पत्तिः । साधुदर्शनप्रतिबुद्धस्य पुरोहितपुत्रयुगलस्य
शेषचतुर्भिः सह प्रव्रज्याग्रहणम् । ३५. अवश्यप्राप्तव्यप्राप्त्यधिकारः।
पूर्वार्जितकर्मानुरूपप्राप्तिविषयकाख्यानकनामनिरूपणम् । १०४. करकण्ड्वाख्यानकम् ।
राजकुलजातस्यापि करकण्डोराजन्माद् मातङ्गगृहावस्थानं काञ्चनपुराधिपत्वं च । स्वपित्रा साध युद्धकरणोचतस्य करकण्डोस्तजननीसाव्या पितृ-पुत्रसम्बन्धज्ञापने युद्धोपरमः, तपितृप्रवज्या च । सुपुष्टवृषभस्य कालान्तरे दौर्बल्यं दृष्ट्वा करकण्डोर्वैराग्यं प्रव्रज्याग्रहणं च । नमिराजाख्यानकम् । युगबाहुनामकस्वभ्रातृजायामदनरेखारूपमुग्धेन मणिरथराज्ञा कृतो युगबाहुवधः, आसन्नमरणं युगबाहुं प्रति मदनरेखया कृतो धर्मोपदेशः । शीलरक्षार्थ गुर्विण्या मदनरेखायाः प्रच्छन्नतया पलायनम् , अरण्ये पुत्रजन्म च ।
२७५-७६
२७६-८६
२७६ २७७-७८
२७८-८४
२७८-८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org