________________
[१७
२६२-६७
२६२ २६२-६३
२६३-६४
२६४-६५
विषयानुक्रमः । ३०. मोहातमृतकुगतिपातदर्शकाधिकारः।
मोहार्तमृतकुगतिगमनप्ररूपकाख्यानकनामनिरूपणम् । तापसश्रेष्ठयाख्यानकम् । मोहवशार्तमृतस्य तापसश्रेष्ठिनः स्वगृहपाई जातसूकरभव-स्वगृहान्त तसर्पभवानन्तरं स्वस्नुषापुत्रत्वेन जन्म, जातिस्मरणज्ञानम् , मूकभावावलम्बनम् , मुनिप्रतिबोधितानां सर्वेषां सम्यक्त्व
प्राप्तिश्च । ९४. सागरदत्ताख्यानकम् ।
सपुत्रसागरदत्तश्रेष्टिना धनरक्षार्थ सुवर्णमुद्राभृतकलशस्य स्मशानभूगर्भस्थापनम् । जीवन्मृतपरीक्षार्थ धनलिप्साछद्ममृतकार्पटिककर्ण-नाशाच्छेदः । भूनिहितद्रव्यसागरदत्तगमनानन्तरं कार्पटिकस्य तद्धनेन महर्दिकत्वं राजमानं च । कार्पटिककृतनगरभोजनावगतस्वद्रव्यनाशेन सागरदत्तेन राज्ञो निवेदनम् । निर्दोषकार्पटिककर्ण-नाशाच्छेदापराधाप्रत्यासादितनिजद्रव्यस्य सागरदत्तस्य धन
मोहमृतस्य नरकगतिगमनम् । ९५. नन्दश्रेष्ठयाख्यानकम् ।
शिथिलीभूतसम्यक्त्व-नन्दानामकसुन्दरतमवापीकारकस्य नन्दश्रेष्टिनो मरणानन्तरं स्वनिर्मितवाप्यां दर्दुरत्वेनोत्पत्तिः, वाप्यागतजनप्रशंसाश्रवगोत्पन्नजातिस्मरणस्य तस्य चीरजिनवन्दनार्थ गमनम् ,
श्रेणिकाश्वपादप्रहारासन्नमरणस्य समाधिमरणेन प्राप्तदर्दुराङ्कदेवभवस्याख्यानकम् । ९६. ललिताङ्गजनन्याख्यानकम् ।
ललिताङ्गनामप्रवजितपुत्रस्नेहमोहातमृतायाः श्रेष्ठिन्याः कुगतिगमन-बहुभवभ्रमणनिवेदकमा
ख्यानकम् । ३१. धर्मसुकरतावर्णनाधिकारः।
प्रथमवयस्तपश्चरणविषयकाख्यानकनामनिरूपणम् । ढण्ढणकुमाराख्यानकम् ।
अलाभपरीपहजेतृढण्ढणकुमारप्रव्रज्या-केवलज्ञानोत्पत्तिनिवेदकमाख्यानकम् । ९८. जम्बाख्यानकम् ।
जम्बूस्वामिजीवनप्रसङ्गनिर्देशमात्रज्ञापकमाख्यानकम् । ३२. धर्मविषयकुलप्राधान्यनिवारकाधिकारः।
कुलप्राधान्यनिषेधविषयकाख्यानकनामनिरूपणम् । ९९. हरिकेश्याख्यानकम् ।
नमुचिमन्त्रिजन्मनि साधुपरितापकरण-तद्विषयकपश्चात्तापप्रवन्या-मानसिक जातिमदादिवृत्तान्तगर्भः हरिकेशिमुनेः पूर्वभवः । पूर्वभवजातिमदकरणबद्धकर्मोदयाद् मातङ्गजातिसमुद्भूतस्यातिकद्रूपस्य हरिकेशबलस्य विरागः प्रत्रग्याग्रहणं च ।
२६५-६७
२६८-७०
२६८ २६८-६९
२६९-७०
२७०-७१
२७० २७०-७१
२७०
२७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org