________________
१६ ]
सवृत्तिकस्य आख्यानकमणिकोशस्य
२४३
२४३ २४४-६२
२४४ २४४-४५
२४५
२४५-६१
२४६-४७
८८. मांसक्रयाख्यानकम् ।
अल्प-बहुमूल्यवस्तुविवादे मांसस्य महार्यत्वं वदतोऽभयकुमारस्य प्रतिवादः, कृत्रिमग्लानश्रेणि
कोपचारार्थमनुष्यमांसस्यालाभे मांसमहार्घत्वप्रतिपादनाद्वारेणाभयकुमारकृतो जीवदयोपदेशश्च । २९. भावशल्यानालोचनदोषाधिकारः।
अनालोचितभावशल्यदोषप्ररूपकाख्यानकनामनिरूपणम् । ८९. मातृ-सुताख्यानकम् ।
'तत्र शूलाव्यपरोपिता त्वम् ?, हस्तौ ते कर्तितौ ?' इति दुर्वाक्यं जल्पतोऽनुक्रमेण पुत्र-मात्रोरना
लोचितशल्ययोर्द्वितीयभवे शूलाव्यपरोपण-हस्तकर्तनदुःखावेदकमाख्यानकम् । ९०. मरुकाख्यानकम् ।
मत्स्यभक्षणजातग्लान्यस्य वैद्यस्याग्रे आहारकथनलजयाज्यथाकथनप्रकुपितरोगस्य पुनः सद्भूतकथनोपशान्तव्याधेस्तपस्विन आख्यानकम् । ऋषिदत्ताकथानकम् । सुन्दरपाणिनामनृपपुत्रीरुक्मिणीपाणिग्रहणार्थ गच्छतो हेमरथनृपपुत्रकनकरथस्य मार्गेऽरिदमनराज्ञा सह युद्धं जयश्च । तपोवनस्थितेन ऋषिदत्तापित्रा कनकरथकुमारपुरतः स्ववृत्तान्तनिवेदनम्, ऋषिदत्ता-कनकरथयोविवाहश्च । परिणीतामृषिदत्तां प्रति तत्पितुर्हितशिक्षोपदेशः । रुक्मिणीप्रेषितप्रवाजिकाविकुर्वितमारीदोषकलङ्कप्राप्तवधदण्डाया दयालुपाणमुक्ताया ऋषिदत्ताया निर्जनीभूतजनकतपोवनागमनम् । रुक्मिणीपरिणयनाथ गच्छतः कनकरथस्य ऋषिकुमाररूपधारिण्या ,ऋषिदत्तया सह तपोवने मेलापकः । ऋषिकुमाररूपया ऋषिदत्तया सह कनकरथस्य प्रयाणम् , रुक्मिणी-कनकरथयोर्विवाहश्च । रुक्मिणीकथितप्रवाजिकाप्रेषण-ऋषिदत्तामारीकलङ्गादिवृत्तान्तश्रवणेन व्यथितस्य कनकरथस्याग्निप्रवेशहठः, ऋषिदत्ताप्रकटीभवनं च ।। ऋषिदत्ता-रुक्मिणीसहितस्य कनकरथस्य स्वनगरागमनम् । कनकरथस्य राज्याभिषेकः, हेमरथस्य प्रव्रज्याग्रहणम्, ऋषिदत्तापुत्रसिंहरथजन्म-वर्धापनकादि च । ऋषिदत्ता-कनकरथयोः परलोकचिन्ता, संसारभ्रमण-मोक्षस्वरूपविषयको भद्रयशोगणधरोपदेशः
ऋषिदत्तापूर्वभवकथनम् , ऋषिदत्ता-कनकरथप्रवज्या च । ९२. मक्षिकामल्लाख्यानकम् ।
मल्लयुद्धानन्तरं स्वगुरुसकाशे शरीरपीडाकथना-कथनप्राप्तजय-पराजययोः फलहियमल्ल-मक्षिकामल्लयोराख्यानकम् ।
२४८-५०
२५१ . २५२-५३
२५४
२५५
२५६ २५७
२५८
२५९-६१ २६१-६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org