________________
२३२
आख्यानकमणिकोशे
काऊणं सियचंदण-वत्थाऽलंकारभूसियसरीरं । विज्जा-विभूइकारयतिहि-वार-मुहुक्त-करणे ॥१०८॥ जत्तेण कलायरियं वत्था-ऽऽहरणा-ऽऽसणाइणा सम्मं । सक्कारिऊण सम्माणिऊण तम्सऽप्पए विहिणा ॥१०९॥ तो निवसिक्ववणाओ तहा कलायरियकयपयत्ताओ। नियजोग्गयागणाओ भविस्सकल्लाणभावाओ ॥११०॥ नइनाहं व नईओ सोहग्गगुणा हियं व तरुणीओ। नयवंतं व सिरीओ विणयनिहिं वा पसिद्धीओ ॥१११॥ सम्गा-ऽपवम्गसुहवित्थराणि जह संकमंति धम्मजुयं । तह मेहकुमारं पि हु कलाओ सयलाओ संकंता ॥११२॥ तत्तो तरुणीहरिणीण वागुरासममणंगनरवइणो । लोला-विलासगेहं व रूयसव्वस्सभवणं व ॥११३॥ सोहम्गसंपयामंदिरं व लायन्नधणनिहाणं व । विभम-विलास-विन्नाण-नाणनायरयनयरं व ॥११॥ निम्सेसगुणारोहणपहाणपासायमुन्नयमणाणं । कप्पियकप्पदुमकप्पमप्पपुन्नाणमइदुलहं ॥११५॥ पोरिसपयावपयरिससिक्खादिक्खागुरुं गरुयगव्वं । तारुन्नं तारुन्नयसरीरसोहं समणुवत्तो ॥११६।।
तओ य
लायन्नामयकुल्लाओ असमसुंदेरनीरसरिसीओ। सिंगारतरंगतरंगिणीओ रइसोक्खखाणीओ ॥११७|| कुम्मुन्नयचरणाओ मंसल-बटुलसुबत्तजंघाओ । रंभाखंभोरुयवित्र्भमाओ नइपुलिणरमणाओ॥११८॥ गंभीरनाहियाओ वलिरेहिर-मुट्टिगेज्झमझाओ । उन्नयपओहराओ मुणालवेल्लहलबाहाओ ॥११९॥ रेहारेहिरकंठाओ बिंबअहराओ कुंददसणाओ। पुन्निमससिवयणाओ वियसियसयवत्तनयणाओ ॥१२०॥ धणुकुडिलभूलयाओ पुन्निमचंदद्धसमनिडोलाओ । रइअंदोलयसवणाओ सिहिकलावाहकेसाओ ॥१२१॥ उत्तमकुलुभवाओ लक्खणपडिपुन्नमणहरंगीओ। निम्मलकलाकलावाओ महुर-मिउभासिणीओ य ॥१२२॥ समरू वजोव्वणाओ तुल्लालंकाररुइरवेसाओ । मेहं सेणियराया परिणावइ अट्ट कन्नाओ ॥१२३॥ तो परिणयणाणंतरमुदारयागुणविभूसिओ राया । वियरइ वरपासायं सव्वासिं तासिमेगेगं ॥१२४॥ एवं सो विसयसुहं भुंजतो ताहिं अट्टहिं समेओ । दोगुंदुगो व्व देवो गयं पि कालं न याणेइ ॥१२५॥ मइया वि सत्थविसयं वियारमन्भसइ छेयनरसहिओ । कइया वि विविहकरणंगहारकलियं च नट्टविहिं ।।१२६॥ कइया वि सरसपत्तयछेयं कइया वि चित्तयम्मविहिं । कइया वि सत्तसरगाम-मुच्छणाकलियगीयविहिं ॥१२७॥ कइया वि तुरयसिक्खं कइया वि हु हत्थिसिक्खमायरइ । कइया वि मुट्ठिजुद्धं कइया वि हु मल्लजुद्धं च ।।१२८॥ कइया वि वारविलयापेक्खणयासत्तमाणसो सययं । नियपासायपरिंगओ नायरयजणाण सुहजणओ ॥१२९॥ भो ! केरिसो वि देवो न याणमो एस नित्तलं देवो । इय जणयंतो बुद्धिं विसिट्टलोयाण सो ललइ ॥१३०॥ अह अन्नया य भयवं ! सिरिवीरजिणेसरो समणसहिओ। विहरंतो संपत्तो समोसढो बाहिरुज्जाणे ॥१३१॥ एत्थंतरम्मि उज्जाणपालओ हरिसनिन्भरसरीरो । वद्धावइ आगंतु जएण विजएण नरनाहं ॥१३२॥ देवाणुपिया ! किर जस्स दसणं मुहयरं समीहंति । बंछंति नयणनिव्वुइजणयं वा वीयरागस्स ॥१३३॥ सवणेणं नामस्स य जलधाराहयकयंबपुप्र्फ व । उसवियरोमकूवा हयहियया हुंति नरनाह ! ॥१३४॥ एसो वीरजिणेसरतित्थयरो णेगदेवकोडीहिं । परियरिओ पावहरो परिमुणियासेसनायव्वो ॥१३५॥ इहइ चिय संपत्तो गिहागओ इह समोसढो भयवं ! । ता एयं वयणमहं पियं ति काउं निवेएमि ॥१३६॥ सुणिणं वयणमिणं धाराहयनीवरुक्खकुसुमं व । रोमंचंचियदेहो अणुभवमाणो रसमपुव्वं ॥१३७|| दाऊण पीइदाणं सहरिसवयणो विसुद्धदविणस्स । तं पुण समए देसियमद्धत्तेरससयसहस्सा ॥१३८॥ तो सब्वेण बलेणं सब्वेणंतेउरेण परियरिओ । सव्वाए विभूईए सव्वाए रायलच्छीए ॥१३९॥ आभरणरुइरदेहो सेयणयं सिंधुरं समारूढो । सारयजलहरसंसियपरिविलसिरविज्जपुंजो व्व ॥१४०॥ चलिओ वंदणहे जाव य पत्तो समोसरणभूमि । परिहरियरायककुहो काउंतिपयाहिणं विहिणा ॥१४१॥
१. निलाडाओ रं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org