________________
२६. जीवदयागुणवणेनाधिकारे मेघाख्यानकम्
२३१ तीसे सिरिमवलोइय नयरं सव्वं पि वियसियच्छि-मुहं । जायं खलो व्व एक्कं साममुहं नवरि थणजुयलं ||७४|| सणियं निसियइ सणियं च सयइ सणियं च कुणइ चंकमणं । मणिकुट्टिमम्मि चियणे चिट्टइ निरुबद्दवे ठाणे ॥७५।। जं नाइतित्तमसणं न यावि कडुयं न यावि अइअंबं । जं नाइसीयमुण्हं वेलाइक्कमविमुकं जं ॥६॥ जं तम्स पुट्टिजणयं वुड्डियरं जं च तस्स गभस्म । जं च हियं जं च मियं परिणाममुहं च जं तम्स ||७७॥ उउसमयमुह्यफासं वत्थुज्जलरयणकंबलाईयं । काले देसे य तयं उवभुंजइ बज्जियविसाया ||७|| मुक्कजहिच्छायारा चेट्टइ सव्वं पि तयणुरोहेणं । विलयायणस्स गन्भो अहो ! पिओ भणियमेयं पि ॥७९॥ दुद्धं गम्भो तूरं घुसिणंऽजण-कत्तणं च पिसुणत्तं । पाएण महिलियाणं इट्टाई भवंति लोयम्मि ॥८॥ तत्तो नवण्ह मासाणमुवरि अद्धट्ठमाण य दिणाणं । नियदेहकतिपदभारभरियनिस्सेसदिसिवलयं ॥८१॥ सुकुमालपाणि-पायं लक्खणपडिपुन्नविग्गहाऽवयवं । कंतं पियं मणुन्नं नियवंससमुन्नइकरं च ॥८२॥ बुहयणपसंसणिज्जं समुच्चकुल-गोत्तसंसियं सुयं । पुव्वदिसा दिणनाहं व पुत्तरयणं पसूया सा ॥८३॥ तत्तो य रभसवसपक्खुलंतपयपाय-तुरियगमणवसा । परिसिढिलियपरिहाणा सिरसंसियउत्तरीया य ।।८४॥ हिययभंतरह रिमुभवंतजणसुहमणोरहा धणियं । बद्धावइ निवचेडी पियंकरानामिया निवइं ॥८५॥ तो सो जमंगलगं वत्थाऽलंकारजायमइरुइरं । तं से सव्वं पि हु पारितोसियं देइ दासीए ।॥८६॥ तं कुणइ मत्थयं धोविऊण परिवारमझयारम्मि । पियभासणाओ तुट्टो वियरइ य सुवन्नमयजीहं ॥७॥
अह पुत्तजम्मसवणुब्भवंतसव्वंगपयडरोमंचो । आणंदियनायरयं कारवइ महूसवं राया ॥८॥ तं जहा
गंभीरमहुरवज्जिरचउबिहाउज्जरावरमणीयं । नच्चिरवारविलासिणिरंजियपेच्छयवियड्डजणं ॥८९।। कलकंठविविहगायणगोयरवावहियछेयजणनिवहं । उद्दामसद्दमागहपढिजमाणाणवजगुणं ॥९०॥ अहिणवपल्लवविरइयवंदणमालामणुन्नगिहदारं । उन्भिजमाणचंदणचच्चियबहुजूय-मुसलसयं ॥९१॥ पउमप्पिहाणजलपुन्नपुन्नकुंभाभिरामघरदारं । वंसुग्गयविद्धाकिजमाणबहुभेयसुयरक्खं ॥९२॥
अणवरयतेल्लतुप्पिज्जमाणचट्टालिविहियहलबोलं । करकमलकलियचोक्खक्खवत्तनवरमणिरमणीयं ॥१३॥ पियवयणभणणपुत्वजमुद्दालिज्जंतविविहविंटलयं । उत्तालभमिर-धावणहासाविजंतजणनिवहं ॥४॥ खजंतविविहफल-भक्ख-भोज-तंबोलतुट्ठसयलजणं । सोहिज्जमाणगरुयावराहजणपुन्नेगोत्तिगिहं ॥२५॥ चिरकालं नरवर ! नंद जीव तुह होउ सयलकल्लाणं । कुलरिद्धि-विद्धिजणओ जस्स सुओ एरिसो तुज्झ ॥९६|| तुह वद्धउ रायसिरी तुह संपइ रट्टवद्धणं होउ । ओरोहविलयविसरो पुन्नाहिय ! वयउ तुह विद्धिं ॥९७॥ चउरंगवलसमिद्धी वद्धिम्सइ तुझ सेणियनरिंद ! । तुह विविहवाहणाणं समुन्नई मुहय ! साहीणा ॥९॥ तुह नरवइ ! वद्धउ वइरिविसरदुसहो परक्कमपयावो । तुह सारयससहरकरवलक्खजस-कित्ति-गुणविद्धी ॥१९॥ मणहरमणि-रयणविभूसणाई नेवच्छरुहरदेहाई। पविसंति पाउलाई इय आसीवायमुहलाइं ॥१०॥ राया वि विविहमणि-रयण-कणय-करि-तुरय-रहवराईहिं । सामंत-मंति-पउराण देह दाणं पहिट्ठमणो ॥१०१॥ तेहिं पि दिजमाणं पडिच्छए तुरय-करिवराईयं । सुयजम्ममहसवविद्धि करणपरिवद्धियाणंदो ॥१०२।। इय गरुय-विविहविच्छड्पयरिसुप्पन्नपउरसंतोसं । पमुइयपकीलियजणं वद्धावणयं कयं रन्ना ॥१०३॥ अह नामकरणदिवसे पुणरवि य महामहूसवं राया । कारविय देइ नाम गुणनिप्फन्न तयं तु इमं ॥१०॥ जम्हा इमम्मि गम्भे गयम्मि माऊए मेहदोहलओ । जाओ तम्हा एयम्स होउ मेहो ति मुहनामं ॥१०५!! तो सो विवुहाणंदो सरीरसोमत्तनिव्ववियभवणो। चंदो व्व मुक्तपक्खे परिवद्धइ नयण-मणमुहओ ॥१०६।। नाऊण नरवरिदो मेहकुमारं कलागहणजोग्गं । मइ-मेहागणपडयं मणयं मुव्वत्तविन्नाणं ॥१०७||
१. शिरःस्रस्तोत्तरीया । २. गुप्तिगृहं कारागृहम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org